Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yantrāṇi
raso niyantryate yena yantraṃ taditi kathyate / (1.1) Par.?
1. khalvayantram
khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // (1.2) Par.?
khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / (2.1) Par.?
khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // (2.2) Par.?
khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / (3.1) Par.?
ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // (3.2) Par.?
caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / (4.1) Par.?
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // (4.2) Par.?
khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / (5.1) Par.?
ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // (5.2) Par.?
caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / (6.1) Par.?
mardanī cipiṭādhastāt sugrahā ca śikhopari // (6.2) Par.?
ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / (7.1) Par.?
ayasā kāntalohena lohakhalvamapīdṛśam // (7.2) Par.?
adhastād droṇikā kāryā vahniprajvālanocitā / (8.1) Par.?
utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / (8.2) Par.?
kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // (8.3) Par.?
asminpañcapalaḥ sūto mardanīyo viśuddhaye // (9.1) Par.?
tattadaucityayogena khalveṣvanyeṣu śodhayet / (10.1) Par.?
taptakhalvaḥ
lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // (10.2) Par.?
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam / (11.1) Par.?
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // (11.2) Par.?
tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1) Par.?
tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // (12.2) Par.?
pradravatyativegena sveditā nātra saṃśayaḥ / (13.1) Par.?
kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // (13.2) Par.?
2. khavalabhīyantram (valabhīyantraṃ vā)
yantre lohamaye pātre pārśvayorvalayadvayam / (14.1) Par.?
tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // (14.2) Par.?
pūrvapātropari nyasya svalpapātropari kṣipet / (15.1) Par.?
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2) Par.?
dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1) Par.?
tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // (16.2) Par.?
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1) Par.?
3. ūrdhvapātanayantram
aṣṭāṅgulamitā samyak vartulā cipiṭā tale // (17.2) Par.?
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1) Par.?
caturaṅgulavistārā nimnayā dṛḍhabaddhayā // (18.2) Par.?
tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā / (19.1) Par.?
navāṅgulakavistārakarṇena ca samanvitā // (19.2) Par.?
pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / (20.1) Par.?
sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // (20.2) Par.?
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1) Par.?
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2) Par.?
4. adhaḥpātanayantram
upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / (22.1) Par.?
sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // (22.2) Par.?
kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / (23.1) Par.?
adhaḥpātanayantraṃ hi tadetatparikīrtitam // (23.2) Par.?
5. tiryakpātanayantram
kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / (24.1) Par.?
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (24.2) Par.?
tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / (25.1) Par.?
adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2) Par.?
itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / (26.1) Par.?
tiryakpātanametaddhi vārtikairabhidhīyate // (26.2) Par.?
pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1) Par.?
pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // (27.2) Par.?
tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / (28.1) Par.?
dvivibhāgena vipākena dravyān anyonyayogataḥ // (28.2) Par.?
pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / (29.1) Par.?
khaṇḍānyulūkhalāṃbhobhis taṇḍulāsyurjalojjhitāḥ // (29.2) Par.?
pātanaiva mahāśuddhistaṇḍulī parikīrtitā / (30.1) Par.?
6. kacchapayantram
viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2) Par.?
aparaṃ pṛthulaṃ samyak pratarastasya madhyame / (31.1) Par.?
ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2) Par.?
ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / (32.1) Par.?
puṭamaucityayogena dīyate tannigadyate // (32.2) Par.?
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1) Par.?
7. āntarālikayantram
kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // (33.2) Par.?
vitastyā samitāṃ kāntalohena parinirmitām / (34.1) Par.?
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2) Par.?
dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / (35.1) Par.?
pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // (35.2) Par.?
pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / (36.1) Par.?
tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // (36.2) Par.?
yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / (37.1) Par.?
sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // (37.2) Par.?
evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / (38.1) Par.?
anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // (38.2) Par.?
8. tāpikāyantram
tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1) Par.?
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2) Par.?
kāntalohamayīṃ khārīṃ dadyāddravyasya copari / (40.1) Par.?
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2) Par.?
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / (41.1) Par.?
pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // (41.2) Par.?
lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / (42.1) Par.?
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2) Par.?
9. garbhayantram
sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / (43.1) Par.?
amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // (43.2) Par.?
garbhayantra
khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / (44.1) Par.?
sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // (44.2) Par.?
kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / (45.1) Par.?
10. pālikāyantram
caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // (45.2) Par.?
etaddhi pālikāyantraṃ balijāraṇahetave / (46.1) Par.?
11. ghaṭīyantram
catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2) Par.?
ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / (47.1) Par.?
12. iṣṭikāyantram
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2) Par.?
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / (48.1) Par.?
gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // (48.2) Par.?
tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1) Par.?
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2) Par.?
mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1) Par.?
vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2) Par.?
iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / (51.1) Par.?
13. vidyādharayantram
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2) Par.?
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1) Par.?
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2) Par.?
14. ḍamarukayantram
yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / (53.1) Par.?
yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // (53.2) Par.?
15. nābhiyantram
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1) Par.?
gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // (54.2) Par.?
tataścācchādayetsamyaggostanākāramūṣayā / (55.1) Par.?
samyaktoyamṛdā ruddhvā samyagatrocyamānayā // (55.2) Par.?
jalamṛtsnā
lehavat kṛtabarbūrakvāthena parimiśritam / (56.1) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // (56.2) Par.?
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / (57.1) Par.?
vahnimṛtsnā
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (57.2) Par.?
vahnimṛtsā bhavedghoravahnitāpasahā khalu / (58.1) Par.?
etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // (58.2) Par.?
nābhiyantra (cont.)
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (59.1) Par.?
nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // (59.2) Par.?
anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / (60.1) Par.?
16. grastayantram
mūṣā mūṣodarāviṣṭā ādyantasamavartulā // (60.2) Par.?
cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (61.1) Par.?
sūtendrabandhanārthaṃ hi rasavidbhirudīritam // (61.2) Par.?
17. tulāyantram
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / (62.1) Par.?
prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // (62.2) Par.?
tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / (63.1) Par.?
nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // (63.2) Par.?
adho'gniṃ jvālayedetattulāyantramudāhṛtam / (64.1) Par.?
śilātālakagandhāśmajāraṇāya prakīrtitam // (64.2) Par.?
18. sthālīyantram
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (65.1) Par.?
pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // (65.2) Par.?
19 koṣṭhikāyantram
sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / (66.1) Par.?
vitastipramitotsedhāṃ tatastatra niveśayet // (66.2) Par.?
supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / (67.1) Par.?
ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // (67.2) Par.?
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / (68.1) Par.?
na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // (68.2) Par.?
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / (69.1) Par.?
tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // (69.2) Par.?
tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / (70.1) Par.?
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // (70.2) Par.?
ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / (71.1) Par.?
adhaḥśikhena pūrvoktapidhānena pidhāya ca // (71.2) Par.?
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / (72.1) Par.?
sandhibandhe viśuṣke ca kṣipedupari vālukām // (72.2) Par.?
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / (73.1) Par.?
evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // (73.2) Par.?
pidhānalagnadhūmo'sau galitvā nipatedrase / (74.1) Par.?
evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // (74.2) Par.?
karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / (75.1) Par.?
koṣṭhikāyantrametaddhi nandinā parikīrtitam // (75.2) Par.?
20. vālukāyantram
pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / (76.1) Par.?
pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // (76.2) Par.?
21. lavaṇayantram
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (77.1) Par.?
22. dhūpayantram
vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // (77.2) Par.?
kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / (78.1) Par.?
tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // (78.2) Par.?
tanūni svarṇapatrāṇi tasyāmupari vinyaset / (79.1) Par.?
pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // (79.2) Par.?
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / (80.1) Par.?
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // (80.2) Par.?
tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / (81.1) Par.?
rasaścarati vegena drutiṃ garbhe dravanti ca // (81.2) Par.?
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / (82.1) Par.?
dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // (82.2) Par.?
tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / (83.1) Par.?
dhūpayecca yathāyogaṃ rasairuparasairapi // (83.2) Par.?
dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / (84.1) Par.?
23. kandukayantram
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // (84.2) Par.?
tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / (85.1) Par.?
adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // (85.2) Par.?
24. ḍhekīyantram
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / (86.1) Par.?
kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (86.2) Par.?
nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / (87.1) Par.?
yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // (87.2) Par.?
agninā tāpito nālāttoye tasminpatatyadhaḥ / (88.1) Par.?
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // (88.2) Par.?
jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / (89.1) Par.?
25. somānalayantram
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // (89.2) Par.?
somānalamidaṃ proktaṃ jārayedgaganādikam / (90.1) Par.?
26. nālikāyantram
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // (90.2) Par.?
niruddhaṃ vipacedetannālikāyantramīritam / (91.1) Par.?
27. pātālayantram
susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // (91.2) Par.?
aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / (92.1) Par.?
susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // (92.2) Par.?
tatra pātālayantre tu sūtakādi nipātayet / (93.1) Par.?
28. dīpikāyantram
kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // (93.2) Par.?
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / (94.1) Par.?
29. gaṅgāsāgara(bhaṭṭī)yantram
dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // (94.2) Par.?
tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham / (95.1) Par.?
pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // (95.2) Par.?
droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / (96.1) Par.?
nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // (96.2) Par.?
pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / (97.1) Par.?
kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // (97.2) Par.?
cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / (98.1) Par.?
tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // (98.2) Par.?
gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / (99.1) Par.?
guḍapuṣpaphalādīnām āhared drutimuttamām // (99.2) Par.?
30. ḍo(do)lāyantram
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (100.1) Par.?
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (100.2) Par.?
svedayettattalagataṃ ḍolāyantramiti smṛtam / (101.1) Par.?
31. koṣṭhīyantram
cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // (101.2) Par.?
tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / (102.1) Par.?
koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // (102.2) Par.?
32. garbhayantram
tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām / (103.1) Par.?
mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // (103.2) Par.?
loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / (104.1) Par.?
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // (104.2) Par.?
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / (105.1) Par.?
kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // (105.2) Par.?
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / (106.1) Par.?
garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // (106.2) Par.?
33. haṃsapākayantram
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (107.1) Par.?
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // (107.2) Par.?
pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / (108.1) Par.?
haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // (108.2) Par.?
34. mūṣāyantram
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (109.1) Par.?
mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // (109.2) Par.?
ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / (110.1) Par.?
deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // (110.2) Par.?
jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / (111.1) Par.?
mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // (111.2) Par.?
35. stanayantram
kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / (112.1) Par.?
dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // (112.2) Par.?
nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / (113.1) Par.?
stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // (113.2) Par.?
36. nāgamāyūrayantram
vṛntākamūṣāyugalaṃ padmavartalohena kārayet / (114.1) Par.?
ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // (114.2) Par.?
nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / (115.1) Par.?
mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // (115.2) Par.?
mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / (116.1) Par.?
sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // (116.2) Par.?
salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ / (117.1) Par.?
nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // (117.2) Par.?
37. cakrayantram
hastamātrāyataṃ gartaṃ vitastidvayanimnakam / (118.1) Par.?
koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // (118.2) Par.?
vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām / (119.1) Par.?
vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // (119.2) Par.?
cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / (120.1) Par.?
38. khecarayantram
susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // (120.2) Par.?
adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / (121.1) Par.?
upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām // (121.2) Par.?
mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / (122.1) Par.?
rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // (122.2) Par.?
adho mṛdvagninā pākastvetat khecarayantrakam / (123.1) Par.?
prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // (123.2) Par.?
39. kāpāliyantram
sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / (124.1) Par.?
nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // (124.2) Par.?
kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / (125.1) Par.?
40. vālukāyantram
sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // (125.2) Par.?
śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / (126.1) Par.?
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // (126.2) Par.?
bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet / (127.1) Par.?
bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // (127.2) Par.?
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / (128.1) Par.?
etaddhi vālukāyantraṃ rasagolādikānpacet // (128.2) Par.?
41. lavaṇayantram
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (129.1) Par.?
antaḥkṛtarasālepatāmrapātramukhasya ca // (129.2) Par.?
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / (130.1) Par.?
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // (130.2) Par.?
42. bhūdharayantram
vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / (131.1) Par.?
dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // (131.2) Par.?
43. nālikāyantram
kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / (132.1) Par.?
tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // (132.2) Par.?
chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / (133.1) Par.?
kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // (133.2) Par.?
adho'gniṃ jvālayedetannālikāyantramucyate / (134.1) Par.?
44. puṭayantram
śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // (134.2) Par.?
paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / (135.1) Par.?
45. pātālayantram
viśālavadanāṃ sthālīṃ garte sajalagomaye // (135.2) Par.?
vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / (136.1) Par.?
pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // (136.2) Par.?
tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / (137.1) Par.?
bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // (137.2) Par.?
chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / (138.1) Par.?
idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // (138.2) Par.?
kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / (139.1) Par.?
46. dhūpayantram
sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // (139.2) Par.?
sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / (140.1) Par.?
kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // (140.2) Par.?
dhūpayantramidaṃ devi nandinā parikīrtitam / (141.1) Par.?
47. adhaḥpātanayantram
vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // (141.2) Par.?
tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / (142.1) Par.?
tanmukhe nikṣipetkeśānvinyasettadadhomukham // (142.2) Par.?
sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / (143.1) Par.?
ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // (143.2) Par.?
adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / (144.1) Par.?
48. anyat adhaḥpātanayantram
viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // (144.2) Par.?
tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / (145.1) Par.?
vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // (145.2) Par.?
vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / (146.1) Par.?
evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // (146.2) Par.?
uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / (147.1) Par.?
nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // (147.2) Par.?
adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / (148.1) Par.?
mūṣā
mūṣā hi krauñcikā proktā kumudī karahāṭikā // (148.2) Par.?
pācanī vahnimitrā ca rasavādibhiriṣyate / (149.1) Par.?
muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // (149.2) Par.?
upādānaṃ bhavettasyā mṛttikā lohameva ca / (150.1) Par.?
mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // (150.2) Par.?
durjanapraṇipātena dhiglakṣamapi māninām / (151.1) Par.?
saṃdhilepa
mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // (151.2) Par.?
andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam / (152.1) Par.?
mūṣārthe śreṣṭhā mṛt
mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // (152.2) Par.?
cirādhmānasahā sā hi mūṣārthamatiśasyate / (153.1) Par.?
tadabhāve ca vālmīkī kaulālī vā samīryate // (153.2) Par.?
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (154.1) Par.?
lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // (154.2) Par.?
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / (155.1) Par.?
laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // (155.2) Par.?
vajramūṣā
mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / (156.1) Par.?
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (156.2) Par.?
yogamūṣā
dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / (157.1) Par.?
tattadbiḍasamāyuktā tattadbiḍavilepitā // (157.2) Par.?
tayā yā vihitā mūṣā yogamūṣeti kathyate / (158.1) Par.?
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (158.2) Par.?
vajradrāvaṇamūṣā
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (159.1) Par.?
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // (159.2) Par.?
krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / (160.1) Par.?
tayā viracitā mūṣā vajradrāvaṇake hitā // (160.2) Par.?
yāmayugmaparidhmānānnāsau dravati vahninā / (161.1) Par.?
gāramūṣā
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // (161.2) Par.?
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (162.1) Par.?
vajramūṣā
vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // (162.2) Par.?
gārāśca mṛttikā tulyā sarvairetairvinirmitā / (163.1) Par.?
vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (163.2) Par.?
svarṇa(vara)mūṣā
raktavargarajoyuktā raktavargāmbusādhitā / (164.1) Par.?
varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // (164.2) Par.?
varṇamūṣā
mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / (165.1) Par.?
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (165.2) Par.?
rūpyamūṣā
evaṃ hi śvetavargeṇa rūpyamūṣā samīritā / (166.1) Par.?
biḍamūṣā
tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // (166.2) Par.?
dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / (167.1) Par.?
sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // (167.2) Par.?
mūṣāpyāyanam
dravībhāvam upeyośca mūṣāyāṃ dhmānayogataḥ / (168.1) Par.?
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (168.2) Par.?
vṛntākamūṣā
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (169.1) Par.?
dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // (169.2) Par.?
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (170.1) Par.?
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (170.2) Par.?
gostanī mūṣā
mūṣā yā gostanākārā śikhāyuktapidhānakā / (171.1) Par.?
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (171.2) Par.?
mallamūṣā
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (172.1) Par.?
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (172.2) Par.?
pakvamūṣā
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (173.1) Par.?
pakvamūṣeti sā proktā poṭṭalyādivipācane // (173.2) Par.?
golamūṣā
nirvaktrā golakākārā puṭanadravyagarbhiṇī / (174.1) Par.?
golamūṣeti sā proktā gatvaradravyarodhinī // (174.2) Par.?
mañjumūṣā
tale yā kūrparākārā kramādupari vistṛtā / (175.1) Par.?
sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // (175.2) Par.?
sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / (176.1) Par.?
mañjūṣāmūṣā
mañjūṣākāramūṣā yā nimnatāyāmavistarā // (176.2) Par.?
ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / (177.1) Par.?
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (177.2) Par.?
musalamūṣā
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (178.1) Par.?
mūṣā sā musalākhyā ca cakribaddharase tathā // (178.2) Par.?
anyā vajramūṣā
dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā / (179.1) Par.?
gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // (179.2) Par.?
gārā dagdhāstuṣā dagdhā valmīkamṛttikā / (180.1) Par.?
śaṇatvak ca samāyuktā mūṣā vajropamā matā // (180.2) Par.?
andhamūṣā prakāśamūṣā ca
prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / (181.1) Par.?
prakāśamūṣā vijñeyā śarāvākārasaṃyutā // (181.2) Par.?
dravyanirvahaṇe sā ca vārtikaistu praśasyate / (182.1) Par.?
andhramūṣā ca kartavyā gostanākārasannibhā // (182.2) Par.?
pidhānena samāyuktā kiṃcid unnatamastakā / (183.1) Par.?
patralepe tathā raṅge dvandvamelāpake hitam // (183.2) Par.?
saiva chidrānvitā nandagambhīrā sāraṇocitā / (184.1) Par.?
bhasmamūṣā
tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (184.2) Par.?
bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / (185.1) Par.?
anyā vajramūṣā
tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // (185.2) Par.?
kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / (186.1) Par.?
mūṣāvaṅkanālakoṣṭhikopayuktamṛllakṣaṇam
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // (186.2) Par.?
ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / (187.1) Par.?
gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // (187.2) Par.?
vāśā vajralatā patraṃ valmīkasya mṛdā saha / (188.1) Par.?
peṣayedvajratoyena yāvacchuklatvatāṃ gatam // (188.2) Par.?
mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / (189.1) Par.?
valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // (189.2) Par.?
ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām / (190.1) Par.?
samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // (190.2) Par.?
yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / (191.1) Par.?
śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // (191.2) Par.?
vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / (192.1) Par.?
mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau // (192.2) Par.?
yatkṛtau sā tu mūṣā syāduttamā tāraśodhane / (193.1) Par.?
raktavargeṇa saṃmiśrā raktavargapariplutā // (193.2) Par.?
raktavargakṛtālepā samuktā svarṇakarmasu / (194.1) Par.?
śuklavargeṇa saṃmiśrā śuklavargapariplutā // (194.2) Par.?
śuklavargakṛtālepā śuklaśuddhiṣu śasyate / (195.1) Par.?
viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // (195.2) Par.?
viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe / (196.1) Par.?
kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // (196.2) Par.?
kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / (197.1) Par.?
mūṣāyāmāvartanavidhiḥ; varṇapuṭa (!)
viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // (197.2) Par.?
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / (198.1) Par.?
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // (198.2) Par.?
lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / (199.1) Par.?
āvartitadravyasvarūpam
āvartamāne kanake pītā tāre sitaprabhā // (199.2) Par.?
śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / (200.1) Par.?
yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // (200.2) Par.?
oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / (201.1) Par.?
koṣṭhī
sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // (201.2) Par.?
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / (202.1) Par.?
ākarakoṣṭhī aṅgārakoṣṭhī vā
rājahastasamutsedhā tadardhāyāmavistarā // (202.2) Par.?
caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / (203.1) Par.?
ekabhittau careddvāraṃ vitastyābhogasaṃyutam // (203.2) Par.?
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / (204.1) Par.?
dohalyadho vidhātavyaṃ dhamanāya yathocitam // (204.2) Par.?
prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / (205.1) Par.?
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // (205.2) Par.?
tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / (206.1) Par.?
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // (206.2) Par.?
śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / (207.1) Par.?
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // (207.2) Par.?
bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / (208.1) Par.?
pātālakoṣṭhī
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // (208.2) Par.?
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / (209.1) Par.?
caturaṅgulavistāranimnatvena samanvitam // (209.2) Par.?
gartāddharaṇiparyantaṃ tiryagdalasamanvitam / (210.1) Par.?
kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // (210.2) Par.?
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / (211.1) Par.?
āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // (211.2) Par.?
pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / (212.1) Par.?
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (212.2) Par.?
gārakoṣṭhī
dvādaśāṅgulanimnā yā prādeśapramitā tathā / (213.1) Par.?
caturaṅgulataścordhvaṃ valayena samanvitā // (213.2) Par.?
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (214.1) Par.?
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // (214.2) Par.?
vaṅkanālam
mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / (215.1) Par.?
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // (215.2) Par.?
vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / (216.1) Par.?
gārakoṣṭhī (cont.!)
gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // (216.2) Par.?
koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / (217.1) Par.?
dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā // (217.2) Par.?
tiryakpradhamanā yā sā mṛdudravyaviśodhanī / (218.1) Par.?
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // (218.2) Par.?
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / (219.1) Par.?
lohāderapunarbhāvo guṇādhikyaṃ tathogratā // (219.2) Par.?
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet / (220.1) Par.?
puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // (220.2) Par.?
jāritādapi sūtendrāllohānāmadhiko guṇaḥ / (221.1) Par.?
yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // (221.2) Par.?
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / (222.1) Par.?
pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // (222.2) Par.?
ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / (223.1) Par.?
mahāpuṭam
nimnavistarataḥ kuṇḍe dvihaste caturaśrake // (223.2) Par.?
vanotpalasahasreṇa pūrite puṭanauṣadham / (224.1) Par.?
koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // (224.2) Par.?
vanotpalasahasrārdhaṃ kovikopari nikṣipet / (225.1) Par.?
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (225.2) Par.?
gajapuṭam
rājahastapramāṇena caturaśraṃ ca nimnakam / (226.1) Par.?
pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (226.2) Par.?
vinyasetkumudīṃ tatra puṭanadravyapūritām / (227.1) Par.?
pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // (227.2) Par.?
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (228.1) Par.?
vārāhapuṭam
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (228.2) Par.?
kukkuṭapuṭam
puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (229.1) Par.?
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (229.2) Par.?
kapotapuṭam
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / (230.1) Par.?
tadbālasūtabhasmārthaṃ kapotapuṭamucyate // (230.2) Par.?
gorvarapuṭam
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (231.1) Par.?
gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (231.2) Par.?
govarapuṭa
gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (232.1) Par.?
tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (232.2) Par.?
bhāṇḍapuṭam
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (233.1) Par.?
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (233.2) Par.?
vālukāpuṭam
adhastādupariṣṭācca kovikā chādyate khalu / (234.1) Par.?
vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // (234.2) Par.?
bhūdharapuṭam
vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / (235.1) Par.?
upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // (235.2) Par.?
lāvakapuṭam
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / (236.1) Par.?
yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // (236.2) Par.?
anuktapuṭamāne tu sādhyadravyabalābalāt / (237.1) Par.?
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (237.2) Par.?
kūpikādisvarūpam
kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / (238.1) Par.?
rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // (238.2) Par.?
caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā / (239.1) Par.?
kañcolī grāhikā ceti nāmānyekārthakāni hi // (239.2) Par.?
rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / (240.1) Par.?
garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // (240.2) Par.?
garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam / (241.1) Par.?
varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // (241.2) Par.?
śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / (242.1) Par.?
adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // (242.2) Par.?
athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / (243.1) Par.?
sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // (243.2) Par.?
mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / (244.1) Par.?
aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // (244.2) Par.?
karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // (245.1) Par.?
Duration=1.4285571575165 secs.