Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uparasaśodhanamāraṇavidhiḥ
śrībhairavī / (1.1) Par.?
devadeva cidānanda saccidānandadāyaka / (1.2) Par.?
tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // (1.3) Par.?
idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / (2.1) Par.?
gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // (2.2) Par.?
padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / (3.1) Par.?
saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // (3.2) Par.?
uparasāḥ
śrībhairavaḥ / (4.1) Par.?
gandhatālaśilātāpyaghanahiṅgulagairikāḥ / (4.2) Par.?
capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // (4.3) Par.?
kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / (5.1) Par.?
kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // (5.2) Par.?
poddāraśṛṅgī sindūrastuvariśca rasāñjanam / (6.1) Par.?
nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // (6.2) Par.?
puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / (7.1) Par.?
sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // (7.2) Par.?
sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / (8.1) Par.?
gorocano'mlavetaśca kācacchagaṇavālukāḥ // (8.2) Par.?
ete uparasāḥ khyātā rasarājasya karmaṇi / (9.1) Par.?
dvādaśa lohāḥ
svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // (9.2) Par.?
bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam / (10.1) Par.?
dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // (10.2) Par.?
navaratnāni
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / (11.1) Par.?
gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // (11.2) Par.?
nava uparatnāni
sūryakāntaś candrakāntas tārakāntastu kāntakaḥ / (12.1) Par.?
vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // (12.2) Par.?
perojaśca navaitāni hyuparatnāni nirdiśet / (13.1) Par.?
gandhakaḥ: gandhakaśuddhiḥ; prathamaḥ prakāraḥ
utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // (13.2) Par.?
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (14.1) Par.?
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // (14.2) Par.?
bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / (15.1) Par.?
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (15.2) Par.?
dvitīyaḥ prakāraḥ
kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / (16.1) Par.?
meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // (16.2) Par.?
eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / (17.1) Par.?
ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // (17.2) Par.?
lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / (18.1) Par.?
sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // (18.2) Par.?
taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat / (19.1) Par.?
punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // (19.2) Par.?
tṛtīyaḥ prakāraḥ
yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / (20.1) Par.?
bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // (20.2) Par.?
tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / (21.1) Par.?
baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // (21.2) Par.?
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / (22.1) Par.?
caturthaḥ prakāraḥ
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (22.2) Par.?
kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / (23.1) Par.?
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (23.2) Par.?
taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / (24.1) Par.?
ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // (24.2) Par.?
drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / (25.1) Par.?
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (25.2) Par.?
ādāya matsyapittena saptadhā bhāvyamātape / (26.1) Par.?
tataḥ kośātakībījacūrṇena saha peṣayet // (26.2) Par.?
bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / (27.1) Par.?
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (27.2) Par.?
ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (28.1) Par.?
bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // (28.2) Par.?
pañcamaḥ prakāraḥ
gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / (29.1) Par.?
bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // (29.2) Par.?
tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / (30.1) Par.?
laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // (30.2) Par.?
evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / (31.1) Par.?
gandhakatailam; prathamaḥ prakāraḥ
devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // (31.2) Par.?
mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / (32.1) Par.?
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (32.2) Par.?
ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ / (33.1) Par.?
dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // (33.2) Par.?
śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam / (34.1) Par.?
kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // (34.2) Par.?
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (35.1) Par.?
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (35.2) Par.?
trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (36.1) Par.?
idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // (36.2) Par.?
dvitīyaḥ prakāraḥ
athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (37.1) Par.?
gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // (37.2) Par.?
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryādadhomukhīm / (38.1) Par.?
tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // (38.2) Par.?
gandhakasattvapātanam; prathamaḥ prakāraḥ
gandhakastu kuberākṣītailena ciramarditaḥ / (39.1) Par.?
dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // (39.2) Par.?
dvitīyaḥ prakāraḥ
yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / (40.1) Par.?
pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // (40.2) Par.?
mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / (41.1) Par.?
evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // (41.2) Par.?
gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / (42.1) Par.?
na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // (42.2) Par.?
iti gandhakatattvajñāḥ kecidanye pracakṣate / (43.1) Par.?
gandhakadrutiḥ
yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // (43.2) Par.?
vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / (44.1) Par.?
tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // (44.2) Par.?
saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet / (45.1) Par.?
pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // (45.2) Par.?
gandhakasya guṇāḥ
gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / (46.1) Par.?
visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // (46.2) Par.?
akṣirogapraśamano vṛṣyo viṣagadārtijit / (47.1) Par.?
sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // (47.2) Par.?
haritālam
haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / (48.1) Par.?
girijālalitaṃ pītam atigandhaṃ biḍālakam // (48.2) Par.?
haritālabhedāḥ
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / (49.1) Par.?
pattratālaka:: phys. properties
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // (49.2) Par.?
tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / (50.1) Par.?
piṇḍatālaka:: phys. properties
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (50.2) Par.?
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / (51.1) Par.?
aśuddhaharitālasevane doṣāḥ
vātaśleṣmapramehādikaram āyurnibarhaṇam // (51.2) Par.?
tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / (52.1) Par.?
haritālaśuddhiḥ; prathamaḥ prakāraḥ
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // (52.2) Par.?
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ / (53.1) Par.?
vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // (53.2) Par.?
sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / (54.1) Par.?
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (54.2) Par.?
dvitīyaḥ prakāraḥ
madhutulye ghanībhūte kaṣāye brahmamūlaje / (55.1) Par.?
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // (55.2) Par.?
utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / (56.1) Par.?
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (56.2) Par.?
tṛtīyaḥ prakāraḥ
tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / (57.1) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (57.2) Par.?
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (58.1) Par.?
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // (58.2) Par.?
tālakasattvapātanam; prathamaḥ prakāraḥ
lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / (59.1) Par.?
tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // (59.2) Par.?
puṭetpātālayantreṇa sattvaṃ patati niścayam / (60.1) Par.?
dvitīyaḥ prakāraḥ
tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // (60.2) Par.?
pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / (61.1) Par.?
tṛtīyaḥ prakāraḥ
lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // (61.2) Par.?
ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / (62.1) Par.?
dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // (62.2) Par.?
tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / (63.1) Par.?
puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // (63.2) Par.?
caturthaḥ prakāraḥ
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / (64.1) Par.?
kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // (64.2) Par.?
tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / (65.1) Par.?
pañcamaḥ prakāraḥ
bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // (65.2) Par.?
śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / (66.1) Par.?
samaṃ snuhyarkapayasā mardayeddivasadvayam // (66.2) Par.?
tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / (67.1) Par.?
sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // (67.2) Par.?
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / (68.1) Par.?
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // (68.2) Par.?
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / (69.1) Par.?
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (69.2) Par.?
ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / (70.1) Par.?
ṣaṣṭhaḥ prakāraḥ
bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // (70.2) Par.?
tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam / (71.1) Par.?
ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // (71.2) Par.?
bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati / (72.1) Par.?
tālakasya guṇāḥ
tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // (72.2) Par.?
saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / (73.1) Par.?
manaḥśilā
manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // (73.2) Par.?
nepālikā nāgajihvā kalyāṇī saptanāmakā / (74.1) Par.?
manaḥśilābhedāḥ
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // (74.2) Par.?
khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / (75.1) Par.?
śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // (75.2) Par.?
tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / (76.1) Par.?
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // (76.2) Par.?
uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / (77.1) Par.?
aśuddhamanaḥśilāsevāyāṃ doṣāḥ
aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // (77.2) Par.?
karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / (78.1) Par.?
manaḥśilāśuddhiḥ
ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // (78.2) Par.?
saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / (79.1) Par.?
jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // (79.2) Par.?
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (80.1) Par.?
kṣālayedāranālena sarvayogeṣu yojayet // (80.2) Par.?
agastyasya rase bhāvyā saptāhācchodhitā śilā / (81.1) Par.?
manaḥśilāsattvapātanam; prathamaḥ prakāraḥ
tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // (81.2) Par.?
gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / (82.1) Par.?
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // (82.2) Par.?
dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / (83.1) Par.?
gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // (83.2) Par.?
sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / (84.1) Par.?
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // (84.2) Par.?
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / (85.1) Par.?
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // (85.2) Par.?
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / (86.1) Par.?
ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // (86.2) Par.?
dvitīyaḥ prakāraḥ
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (87.1) Par.?
tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // (87.2) Par.?
manaḥśilāyā guṇāḥ
manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / (88.1) Par.?
kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // (88.2) Par.?
mākṣikam
mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / (89.1) Par.?
tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // (89.2) Par.?
mākṣikabhedāḥ
mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / (90.1) Par.?
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (90.2) Par.?
tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / (91.1) Par.?
pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // (91.2) Par.?
suvarṇākārabhedācca pratyekaṃ tatpunastridhā / (92.1) Par.?
kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // (92.2) Par.?
aśuddhamākṣikasevane doṣāḥ
prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / (93.1) Par.?
mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // (93.2) Par.?
mākṣikaśuddhiḥ; prathamaḥ prakāraḥ
mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / (94.1) Par.?
vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // (94.2) Par.?
ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (95.1) Par.?
dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // (95.2) Par.?
eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / (96.1) Par.?
dvitīyaḥ prakāraḥ
mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // (96.2) Par.?
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (97.1) Par.?
lohapātre pacettāvadyāvatpātraṃ sulohitam // (97.2) Par.?
tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / (98.1) Par.?
tṛtīyaḥ prakāraḥ
agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // (98.2) Par.?
dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / (99.1) Par.?
tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // (99.2) Par.?
punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati / (100.1) Par.?
caturthaḥ prakāraḥ
kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // (100.2) Par.?
gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / (101.1) Par.?
sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // (101.2) Par.?
ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / (102.1) Par.?
uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // (102.2) Par.?
puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / (103.1) Par.?
śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // (103.2) Par.?
pañcamaḥ prakāraḥ
mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / (104.1) Par.?
piṇḍe nikṣipya vipaceddolāyantre kulutthaje // (104.2) Par.?
kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / (105.1) Par.?
ṣaṣṭhaḥ prakāraḥ
taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // (105.2) Par.?
mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / (106.1) Par.?
saptamaḥ prakāraḥ
kulutthakodravakvāthanaramūtrāmlavetasaiḥ // (106.2) Par.?
ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā / (107.1) Par.?
ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // (107.2) Par.?
dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam / (108.1) Par.?
eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // (108.2) Par.?
aṣṭamaḥ prakāraḥ
suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (109.1) Par.?
punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // (109.2) Par.?
saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / (110.1) Par.?
ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (110.2) Par.?
mākṣikasattvapātanavidhiḥ; prathamaḥ prakāraḥ
godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / (111.1) Par.?
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (111.2) Par.?
abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / (112.1) Par.?
dvitīyaḥ prakāraḥ
dolāyantre sāranāle mākṣikaṃ svedayeddinam // (112.2) Par.?
cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / (113.1) Par.?
ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // (113.2) Par.?
gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / (114.1) Par.?
andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // (114.2) Par.?
tṛtīyaḥ prakāraḥ
kadalīkandatoyena mākṣikaṃ śatadhātape / (115.1) Par.?
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // (115.2) Par.?
pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / (116.1) Par.?
caturthaḥ prakāraḥ
snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // (116.2) Par.?
kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam / (117.1) Par.?
mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // (117.2) Par.?
pañcamaḥ prakāraḥ
kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt / (118.1) Par.?
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // (118.2) Par.?
ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham / (119.1) Par.?
ṣaṣṭhaḥ prakāraḥ
mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // (119.2) Par.?
mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / (120.1) Par.?
mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // (120.2) Par.?
vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet / (121.1) Par.?
saptamaḥ prakāraḥ
snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // (121.2) Par.?
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (122.1) Par.?
pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // (122.2) Par.?
aṣṭamaḥ prakāraḥ
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (123.1) Par.?
mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // (123.2) Par.?
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (124.1) Par.?
mṛdvagninā pacettāvadyāvaddravati golakam // (124.2) Par.?
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / (125.1) Par.?
vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // (125.2) Par.?
navamaḥ prakāraḥ
saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / (126.1) Par.?
kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // (126.2) Par.?
jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / (127.1) Par.?
yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // (127.2) Par.?
daśamaḥ prakāraḥ
kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / (128.1) Par.?
gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // (128.2) Par.?
tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / (129.1) Par.?
lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // (129.2) Par.?
dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / (130.1) Par.?
aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // (130.2) Par.?
vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / (131.1) Par.?
māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // (131.2) Par.?
phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / (132.1) Par.?
samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // (132.2) Par.?
kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / (133.1) Par.?
phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // (133.2) Par.?
puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / (134.1) Par.?
yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // (134.2) Par.?
śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / (135.1) Par.?
itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // (135.2) Par.?
ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / (136.1) Par.?
prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // (136.2) Par.?
mṛdusattvaṃ nāgasamam indragopakasannibham / (137.1) Par.?
patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // (137.2) Par.?
śukladīptiraśabdaśca yadā vaiśvānaro bhavet / (138.1) Par.?
tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // (138.2) Par.?
mākṣikasya guṇāḥ
kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / (139.1) Par.?
uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // (139.2) Par.?
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (140.1) Par.?
durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // (140.2) Par.?
abhrakam
utpattyādi ghanasyādau kathitaṃ tadrasāyane / (141.1) Par.?
adhunā sampravakṣyāmi tatkriyās tadguṇānapi // (141.2) Par.?
abhrakabhasmavidhiḥ; prathamaḥ prakāraḥ
dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / (142.1) Par.?
śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // (142.2) Par.?
mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā / (143.1) Par.?
kāsamardarasaiḥ pañca varāgomūtrakairapi // (143.2) Par.?
nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / (144.1) Par.?
ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // (144.2) Par.?
peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / (145.1) Par.?
kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // (145.2) Par.?
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (146.1) Par.?
ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // (146.2) Par.?
bhasmīkaraṇe viśiṣṭasaṃskāraḥ
niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / (147.1) Par.?
tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // (147.2) Par.?
yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / (148.1) Par.?
ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // (148.2) Par.?
pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / (149.1) Par.?
sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // (149.2) Par.?
saṃskāraḥ pañcadhā prokto ghanasya parameśvari / (150.1) Par.?
dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // (150.2) Par.?
sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā / (151.1) Par.?
māraṇe ghanasattvasya ghanapatrasya māraṇe // (151.2) Par.?
kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / (152.1) Par.?
dvitīyaḥ prakāraḥ
mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // (152.2) Par.?
gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / (153.1) Par.?
kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // (153.2) Par.?
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (154.1) Par.?
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (154.2) Par.?
tṛtīyaḥ prakāraḥ
dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / (155.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // (155.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (156.1) Par.?
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (156.2) Par.?
caturthaḥ prakāraḥ
dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / (157.1) Par.?
puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // (157.2) Par.?
viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / (158.1) Par.?
kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // (158.2) Par.?
puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ / (159.1) Par.?
taṇḍulaṃ vajravallī ca tālamūlī punarnavā // (159.2) Par.?
śārṅgerī maricaṃ caiva balā ca payasā saha / (160.1) Par.?
pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // (160.2) Par.?
kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ / (161.1) Par.?
evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // (161.2) Par.?
pañcamaḥ prakāraḥ
dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet / (162.1) Par.?
peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // (162.2) Par.?
tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / (163.1) Par.?
ūrdhvapātre nivāryātha siñcedamlena kena tam // (163.2) Par.?
dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / (164.1) Par.?
agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // (164.2) Par.?
piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / (165.1) Par.?
sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // (165.2) Par.?
ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ / (166.1) Par.?
matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // (166.2) Par.?
evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam / (167.1) Par.?
pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // (167.2) Par.?
ṣaṣṭhaḥ prakāraḥ
dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / (168.1) Par.?
pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // (168.2) Par.?
kokilākṣarasaiḥ sapta kumārīsvarasaistathā / (169.1) Par.?
śvetadūrvārasaistadvadvyāghrīkandarasaistathā // (169.2) Par.?
punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ / (170.1) Par.?
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // (170.2) Par.?
saptamaḥ prakāraḥ
dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ / (171.1) Par.?
vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // (171.2) Par.?
dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // (172.1) Par.?
ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / (173.1) Par.?
aṣṭamaḥ prakāraḥ
piṣṭvā sāmlāranālena peṭālīmūlajatvacam // (173.2) Par.?
taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / (174.1) Par.?
evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // (174.2) Par.?
yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / (175.1) Par.?
navamaḥ prakāraḥ
dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // (175.2) Par.?
mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / (176.1) Par.?
daśamaḥ prakāraḥ
dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // (176.2) Par.?
yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet / (177.1) Par.?
evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // (177.2) Par.?
evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / (178.1) Par.?
paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // (178.2) Par.?
gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / (179.1) Par.?
ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // (179.2) Par.?
sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / (180.1) Par.?
abhrakasya guṇāḥ
abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // (180.2) Par.?
patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / (181.1) Par.?
tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // (181.2) Par.?
sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / (182.1) Par.?
cinnabar:: synonyms
hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // (182.2) Par.?
rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ / (183.1) Par.?
cinnabar:: subtypes
hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // (183.2) Par.?
haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / (184.1) Par.?
adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // (184.2) Par.?
hematārakriyāmārge yojayetparameśvari / (185.1) Par.?
haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // (185.2) Par.?
tasya sattvaṃ sūta eva daradasya tribhedataḥ / (186.1) Par.?
śukatuṇḍa:: phys. properties
hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // (186.2) Par.?
carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / (187.1) Par.?
haṃsapāda:: properties
japākusumasaṅkāśo haṃsapādo mahottamaḥ // (187.2) Par.?
rasāyane sarvasūtaharaṇe sarvarañjane / (188.1) Par.?
lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // (188.2) Par.?
rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / (189.1) Par.?
maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // (189.2) Par.?
hiṅgulaśuddhiḥ
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (190.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam // (190.2) Par.?
cinnabar:: sattvapātanam
daradaṃ pātanāyantre pātitaṃ ca jalāśaye / (191.1) Par.?
sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // (191.2) Par.?
hiṅgulasya guṇāḥ
ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / (192.1) Par.?
navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // (192.2) Par.?
gairikam
gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / (193.1) Par.?
gairika:: subtypes
gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // (193.2) Par.?
pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / (194.1) Par.?
gairikasya guṇāḥ
śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // (194.2) Par.?
cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / (195.1) Par.?
tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // (195.2) Par.?
pāṣāṇagairika:: phys. properties
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (196.1) Par.?
capalaḥ
dehavedhī lohavedhī capalā rasabandhinī // (196.2) Par.?
capalā bahubhedā ca sarvalohasvarūpataḥ / (197.1) Par.?
hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk // (197.2) Par.?
tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / (198.1) Par.?
capalasvarūpam
sattvalohasvarūpāste viṣo haritalohabhāk // (198.2) Par.?
viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / (199.1) Par.?
puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // (199.2) Par.?
naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / (200.1) Par.?
aśanāttasya saṃsparśānmriyate sadya eva hi // (200.2) Par.?
dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ / (201.1) Par.?
evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // (201.2) Par.?
capalasya guṇāḥ
tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / (202.1) Par.?
sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // (202.2) Par.?
vaṅgastambhe nāgarāje krame vātīva śasyate / (203.1) Par.?
sarvalohāni kurvanti suvarṇaṃ tārameva ca // (203.2) Par.?
yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / (204.1) Par.?
śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // (204.2) Par.?
vajreṇa rasarājena bījena ca samāśritā / (205.1) Par.?
dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // (205.2) Par.?
niṣpatya tena dehasya capalena mahātmanā / (206.1) Par.?
śilājatu
aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // (206.2) Par.?
śilājatu:: subtypes
śilādhāturdvidhā prokto gomūtrādyo rasāyanam / (207.1) Par.?
karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // (207.2) Par.?
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (208.1) Par.?
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (208.2) Par.?
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (209.1) Par.?
śilājatorguṇāḥ
svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // (209.2) Par.?
sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / (210.1) Par.?
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (210.2) Par.?
śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit / (211.1) Par.?
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (211.2) Par.?
śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / (212.1) Par.?
vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // (212.2) Par.?
salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu / (213.1) Par.?
gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / (213.2) Par.?
snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // (213.3) Par.?
sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // (214.1) Par.?
vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / (215.1) Par.?
kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // (215.2) Par.?
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / (216.1) Par.?
plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (216.2) Par.?
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (217.1) Par.?
vasanti te śilādhātau jarāmṛtyujigīṣayā // (217.2) Par.?
bhūnāgaḥ
bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / (218.1) Par.?
kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // (218.2) Par.?
yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau / (219.1) Par.?
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / (219.2) Par.?
tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / (219.3) Par.?
baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // (219.4) Par.?
bhūnāgasattvasya guṇāḥ
sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / (220.1) Par.?
sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // (220.2) Par.?
rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / (221.1) Par.?
suvarṇādīni lohāni raktāni grasati kṣaṇāt // (221.2) Par.?
bhūnāgasattvapātanam; prathamaḥ prakāraḥ
raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / (222.1) Par.?
yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // (222.2) Par.?
mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / (223.1) Par.?
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (223.2) Par.?
evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / (224.1) Par.?
dvitīyaḥ prakāraḥ
bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // (224.2) Par.?
ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / (225.1) Par.?
asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // (225.2) Par.?
tṛtīyaḥ prakāraḥ
raktabhūmijabhūnāgān pañjarasthena barhiṇā / (226.1) Par.?
bhakṣayettu śaratkāle nityaṃ tanmalamāharet // (226.2) Par.?
lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / (227.1) Par.?
ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // (227.2) Par.?
matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / (228.1) Par.?
mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // (228.2) Par.?
sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / (229.1) Par.?
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (229.2) Par.?
evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / (230.1) Par.?
haridrāśmā
haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // (230.2) Par.?
tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / (231.1) Par.?
agnijāraḥ
agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // (231.2) Par.?
vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / (232.1) Par.?
agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // (232.2) Par.?
sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ / (233.1) Par.?
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (233.2) Par.?
jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / (234.1) Par.?
jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // (234.2) Par.?
agnijārasya guṇāḥ
syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / (235.1) Par.?
pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // (235.2) Par.?
agnijāras tridoṣaghno dhanurvātādivātanut / (236.1) Par.?
mardano rasavīryasya dīpano jāraṇastathā // (236.2) Par.?
kharparī (rasakam)
kharparī rasakaṃ tutthakharparyamṛtasambhavā / (237.1) Par.?
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (237.2) Par.?
sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ / (238.1) Par.?
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (238.2) Par.?
ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ / (239.1) Par.?
acchaṃ kharparavat tuttham uttamaṃ satodaram // (239.2) Par.?
kharparyā guṇāḥ
rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / (240.1) Par.?
cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ // (240.2) Par.?
nāgārjunena nirdiṣṭau rasasya rasakāvubhau / (241.1) Par.?
śreṣṭhau siddharasau khyātau dehalohakarau parau // (241.2) Par.?
rasaśca rasakaś cobhau yenāgnisahanau kṛtau / (242.1) Par.?
dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // (242.2) Par.?
kharparīsattvapātanam
jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam / (243.1) Par.?
pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // (243.2) Par.?
nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / (244.1) Par.?
grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // (244.2) Par.?
kharparīśuddhiḥ
rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (245.1) Par.?
taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // (245.2) Par.?
mayūratuttham
mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca / (246.1) Par.?
mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // (246.2) Par.?
mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / (247.1) Par.?
apsu ca plavate kṣiptametanmāyūratutthakam // (247.2) Par.?
athavā śukapicchābhamantaḥ kāñcanabindubhiḥ / (248.1) Par.?
aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // (248.2) Par.?
bhaved ayastāmranibham etanmāyūratutthakam / (249.1) Par.?
mayūratutthaśuddhiḥ
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (249.2) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / (250.1) Par.?
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (250.2) Par.?
mayūratutthasattvapātanam
tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / (251.1) Par.?
mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // (251.2) Par.?
indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ / (252.1) Par.?
mayūratutthasya guṇāḥ
tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // (252.2) Par.?
viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / (253.1) Par.?
kaṅkuṣṭha:: synonyms
kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // (253.2) Par.?
kaṅkuṣṭha:: subtypes
kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / (254.1) Par.?
kaṅkuṣṭha:: medic. properties
vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // (254.2) Par.?
girisindūram
mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ / (255.1) Par.?
śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (255.2) Par.?
tridoṣaśamanaṃ bhedi rasabandhanakārakam / (256.1) Par.?
dehalohakaraṃ netryaṃ girisindūramīritam // (256.2) Par.?
ṭaṅkaṇam
ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ / (257.1) Par.?
lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // (257.2) Par.?
mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / (258.1) Par.?
aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // (258.2) Par.?
rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / (259.1) Par.?
kampillakaḥ
iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // (259.2) Par.?
saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / (260.1) Par.?
pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / (260.2) Par.?
mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī // (260.3) Par.?
utpatyādi viṣasyādau kathitaṃ hi rasāyanam // (261.1) Par.?
amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham / (262.1) Par.?
garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // (262.2) Par.?
sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / (263.1) Par.?
sannipātādirogāṇāṃ vinivṛttikaraṃ priye // (263.2) Par.?
kāsīsa:: synonyms
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (264.1) Par.?
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // (264.2) Par.?
kāsīsa:: subtypes
kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / (265.1) Par.?
kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // (265.2) Par.?
pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / (266.1) Par.?
kāsīsa:: medic. properties
kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // (266.2) Par.?
vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / (267.1) Par.?
mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // (267.2) Par.?
gaurīpāṣāṇakaḥ
gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ / (268.1) Par.?
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (268.2) Par.?
tuvarī phaṭakī ca
bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / (269.1) Par.?
citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // (269.2) Par.?
khagastu phaṭakī dugdhapāṣāṇo netrarogahā / (270.1) Par.?
karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // (270.2) Par.?
podāraśṛṅgī
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (271.1) Par.?
arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // (271.2) Par.?
sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham / (272.1) Par.?
rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // (272.2) Par.?
sindūra:: synonyms
sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / (273.1) Par.?
raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // (273.2) Par.?
saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / (274.1) Par.?
sindūra:: medic. properties
sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // (274.2) Par.?
kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / (275.1) Par.?
hiṅgule ye guṇāḥ santi te guṇāstimurau priye // (275.2) Par.?
rasāñjanam
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (276.1) Par.?
rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // (276.2) Par.?
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / (277.1) Par.?
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (277.2) Par.?
dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / (278.1) Par.?
tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // (278.2) Par.?
kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / (279.1) Par.?
raktapittapraśamanaṃ netrarogavināśanam // (279.2) Par.?
rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / (280.1) Par.?
rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // (280.2) Par.?
nīlāñjanam
nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (281.1) Par.?
kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // (281.2) Par.?
śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / (282.1) Par.?
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (282.2) Par.?
sauvīrāñjanam
sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / (283.1) Par.?
añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // (283.2) Par.?
sauvīramañjanaṃ caiva raktapittaharaṃ hitam / (284.1) Par.?
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (284.2) Par.?
srotoñjana:: synonyms
srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / (285.1) Par.?
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (285.2) Par.?
valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / (286.1) Par.?
gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // (286.2) Par.?
srotoñjana:: medic. properties
sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / (287.1) Par.?
rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // (287.2) Par.?
sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / (288.1) Par.?
netryaṃ hidhmāvamicchardikaphapittāsrakopanut // (288.2) Par.?
ahiphenam
śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / (289.1) Par.?
dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // (289.2) Par.?
yatra yatra patanti sma prarūḍhā gulmarūpataḥ / (290.1) Par.?
teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // (290.2) Par.?
caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / (291.1) Par.?
dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // (291.2) Par.?
śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / (292.1) Par.?
dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // (292.2) Par.?
jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / (293.1) Par.?
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // (293.2) Par.?
aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / (294.1) Par.?
grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // (294.2) Par.?
puṣpāñjana:: synonyms
puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam / (295.1) Par.?
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // (295.2) Par.?
puṣpāñjana:: medic. properties
puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / (296.1) Par.?
nāśayed viṣakāsārtisarvanetrāmayāpaham // (296.2) Par.?
śaṅkha
śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (297.1) Par.?
kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // (297.2) Par.?
sasvano dīrghanādaśca bahunādo harapriyaḥ / (298.1) Par.?
kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // (298.2) Par.?
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (299.1) Par.?
gulmaśūlakaphaśvāsanāśano viṣadoṣahā // (299.2) Par.?
kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / (300.1) Par.?
śuktir muktāprasūścaiva mahāśuktiśca śuktikā // (300.2) Par.?
muktāsphoṭastautikastu mauktikaprasavā ca sā / (301.1) Par.?
jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // (301.2) Par.?
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (302.1) Par.?
śūlapraśamanī rucyā madhurā dīpanī parā // (302.2) Par.?
jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā / (303.1) Par.?
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // (303.2) Par.?
tathā viṣaharā rucyā pācanī baladāyinī / (304.1) Par.?
kaparda
kapardako varāṭaśca kapardaśca varāṭikā // (304.2) Par.?
carācaraścaro varyo bālakrīḍanakaśca sa / (305.1) Par.?
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // (305.2) Par.?
rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / (306.1) Par.?
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (306.2) Par.?
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (307.1) Par.?
pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // (307.2) Par.?
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (308.1) Par.?
rasendrajāraṇe proktā biḍadravyeṣu śasyate // (308.2) Par.?
tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / (309.1) Par.?
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // (309.2) Par.?
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / (310.1) Par.?
sābuṇi
sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // (310.2) Par.?
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ / (311.1) Par.?
sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // (311.2) Par.?
udāvartakrimighnaṃ ca biḍavadvastraśodhanam / (312.1) Par.?
navasāra
karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // (312.2) Par.?
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / (313.1) Par.?
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // (313.2) Par.?
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (314.1) Par.?
saurāṣṭrī
gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // (314.2) Par.?
dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam / (315.1) Par.?
ākhupāṣāṇa
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // (315.2) Par.?
ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / (316.1) Par.?
ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // (316.2) Par.?
tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / (317.1) Par.?
sarjarasa
rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // (317.2) Par.?
deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ / (318.1) Par.?
rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // (318.2) Par.?
nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / (319.1) Par.?
rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // (319.2) Par.?
vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / (320.1) Par.?
guggulu
dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / (320.2) Par.?
vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // (320.3) Par.?
marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // (321) Par.?
bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / (322.1) Par.?
gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // (322.2) Par.?
padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / (323.1) Par.?
mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // (323.2) Par.?
vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / (324.1) Par.?
eraṇḍabījataile vā tilataile'thavā ghṛte // (324.2) Par.?
pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / (325.1) Par.?
dolāyantre pacettāvadyāvannirmalatā bhavet // (325.2) Par.?
evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / (326.1) Par.?
piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // (326.2) Par.?
yavakṣāra
yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / (327.1) Par.?
yavaśūko yavāhvaśca yavapākyo yavārujaḥ // (327.2) Par.?
yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / (328.1) Par.?
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // (328.2) Par.?
sarjakṣāra
sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / (329.1) Par.?
sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // (329.2) Par.?
gulmānāhavamighnaśca mehajāṭhararogahṛt / (330.1) Par.?
lavaṇakṣāra
loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // (330.2) Par.?
jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca / (331.1) Par.?
loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // (331.2) Par.?
kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / (332.1) Par.?
vajrakakṣāra
vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // (332.2) Par.?
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / (333.1) Par.?
vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // (333.2) Par.?
gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / (334.1) Par.?
sāmudralavaṇa
sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // (334.2) Par.?
sea salt:: medic. properties
sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam / (335.1) Par.?
vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // (335.2) Par.?
saindhava
saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / (336.1) Par.?
śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // (336.2) Par.?
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / (337.1) Par.?
pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // (337.2) Par.?
saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / (338.1) Par.?
rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam // (338.2) Par.?
kācalavaṇa
nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam / (339.1) Par.?
kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // (339.2) Par.?
kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā / (340.1) Par.?
kuruvindaṃ kācamalaṃ katimaṃ ca caturdaśa // (340.2) Par.?
kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / (341.1) Par.?
dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // (341.2) Par.?
biḍalavaṇa
biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / (342.1) Par.?
supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // (342.2) Par.?
biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / (343.1) Par.?
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // (343.2) Par.?
sauvarcala
sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / (344.1) Par.?
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // (344.2) Par.?
sauvarcala:: medic. properties
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / (345.1) Par.?
ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // (345.2) Par.?
amlavetasa
amlo'mlavetaso vedhī rasāmlo vītavetasaḥ / (346.1) Par.?
vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // (346.2) Par.?
nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ / (347.1) Par.?
amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // (347.2) Par.?
sahasravedhī vīrāmlo gulmaketur dharākṣidhā / (348.1) Par.?
śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ // (348.2) Par.?
amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit / (349.1) Par.?
kaphārśaḥsamagulmāmam arocakaharaṃ param // (349.2) Par.?
kāca
kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / (350.1) Par.?
śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // (350.2) Par.?
chagaṇa
piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / (351.1) Par.?
kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // (351.2) Par.?
rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / (352.1) Par.?
aṅgāra
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // (352.2) Par.?
kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / (353.1) Par.?
sikatā
sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // (353.2) Par.?
sā vālukā śramaghnī saṃsekātsannipātaghnī / (354.1) Par.?
uparasaśodhana
kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // (354.2) Par.?
śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / (355.1) Par.?
śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // (355.2) Par.?
godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / (356.1) Par.?
mardayedāyase pātre dinaikaṃ tacca śudhyati // (356.2) Par.?
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (357.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścayam // (357.2) Par.?
sūryāvartaṃ vajrakandaṃ kadalī devadālikā / (358.1) Par.?
śigruḥ kośātakī vandhyā kākamācī ca vālukā // (358.2) Par.?
āsāmekarasenaiva trikṣārair lavaṇaiḥ saha / (359.1) Par.?
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (359.2) Par.?
sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / (360.1) Par.?
sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // (360.2) Par.?
tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / (361.1) Par.?
śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // (361.2) Par.?
punarnavāmeghanādakapijambīratindukaiḥ / (362.1) Par.?
agastipuṣpakumudayavaciñcāmlavetasaiḥ // (362.2) Par.?
vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ / (363.1) Par.?
kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // (363.2) Par.?
meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ / (364.1) Par.?
tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // (364.2) Par.?
etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / (365.1) Par.?
abhrapatrādyuparasān śuddhihetoḥ prapācayet // (365.2) Par.?
Duration=1.2383840084076 secs.