Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
tāmra
tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram / (1.2) Par.?
tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam // (1.3) Par.?
raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā / (2.1) Par.?
mlecchaṃ nepālakaṃ ceti tayornepālamuttamam // (2.2) Par.?
nepālād anyakhanyutthaṃ mlecchamityabhidhīyate / (3.1) Par.?
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru // (3.2) Par.?
nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate / (4.1) Par.?
sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam // (4.2) Par.?
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam / (5.1) Par.?
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam // (5.2) Par.?
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi / (6.1) Par.?
utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste / (6.2) Par.?
viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke // (6.3) Par.?
vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt // (7) Par.?
āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam / (8.1) Par.?
nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet // (8.2) Par.?
tāmraśuddhi
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam / (9.1) Par.?
nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam // (9.2) Par.?
pañcadoṣavinirmuktaṃ saptavāreṇa jāyate / (10.1) Par.?
tāmranirdalapattrāṇi liptvā nimbavasindhunā // (10.2) Par.?
dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ / (11.1) Par.?
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam // (11.2) Par.?
viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt / (12.1) Par.?
kumārīpatramadhye tu śulvapatraṃ niveśitam // (12.2) Par.?
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate / (13.1) Par.?
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam // (13.2) Par.?
bhavedrasāyanakaraṃ dehalohakaraṃ param / (14.1) Par.?
imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ // (14.2) Par.?
balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / (15.1) Par.?
sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // (15.2) Par.?
snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam / (16.1) Par.?
liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ // (16.2) Par.?
vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt / (17.1) Par.?
khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet // (17.2) Par.?
tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet / (18.1) Par.?
ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye // (18.2) Par.?
taptāni tāmrapatrāṇi secayettiktakārasaiḥ / (19.1) Par.?
liptvāmlatakralavaṇakāñjikena punaḥ punaḥ // (19.2) Par.?
taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam / (20.1) Par.?
gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā // (20.2) Par.?
śudhyate nātra sandeho māraṇaṃ cāpyathocyate / (21.1) Par.?
tāmrabhasma (1)
gandhena tāmratulyena hyamlapiṣṭena lepayet // (21.2) Par.?
kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet / (22.1) Par.?
uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet // (22.2) Par.?
jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ / (23.1) Par.?
piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ // (23.2) Par.?
mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet / (24.1) Par.?
sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet // (24.2) Par.?
tāmrabhasma (2)
pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam / (25.1) Par.?
tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet // (25.2) Par.?
samāṃśena punargandhaṃ dattvā drāvaiśca lolayet / (26.1) Par.?
evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam // (26.2) Par.?
tāmrabhasma (3)
tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet / (27.1) Par.?
ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam // (27.2) Par.?
tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / (28.1) Par.?
tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam // (28.2) Par.?
ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet / (29.1) Par.?
svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam // (29.2) Par.?
tāmrabhasma (4)
kiṃcidgandhena vāmlena kṣālayettāmrapatrakam / (30.1) Par.?
tāmrapādena sūtena sārdraṃ patraṃ pralepayet // (30.2) Par.?
tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / (31.1) Par.?
liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā // (31.2) Par.?
tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet / (32.1) Par.?
yāmaikaṃ tāmrapākena bhasmībhavati niścitam // (32.2) Par.?
tāmrabhasma (5)
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet / (33.1) Par.?
dvayos tulye tāmrapatre sthālyā garbhe nirodhayet // (33.2) Par.?
samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet / (34.1) Par.?
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // (34.2) Par.?
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / (35.1) Par.?
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (35.2) Par.?
tāmrabhasma (6)
jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet / (36.1) Par.?
vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān // (36.2) Par.?
pratyekaṃ tāmramānena sarvānekatra dhāmayet / (37.1) Par.?
vaṅkanālena tāvattadyāvadarko'vaśiṣyate // (37.2) Par.?
tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare / (38.1) Par.?
saptavārāṃśca tanmūlacūrṇamarke pravāpayet // (38.2) Par.?
tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām / (39.1) Par.?
dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam // (39.2) Par.?
śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ / (40.1) Par.?
jambīrajairvā likucanīraiḥ samyak pramardayet // (40.2) Par.?
tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet / (41.1) Par.?
upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca // (41.2) Par.?
dṛḍhaṃ vilepayetpaścāt kaṭorīṃ mṛṇmayīṃ kṣipet / (42.1) Par.?
atiprayatnāllimpet tāṃ yathā vārā na bhidyate // (42.2) Par.?
adhiculli tato dattvā pūrayitvā jalairadhaḥ / (43.1) Par.?
prajvālayedvītihotraṃ mṛdumadhyottamakramāt // (43.2) Par.?
dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam / (44.1) Par.?
nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ // (44.2) Par.?
tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet / (45.1) Par.?
tāmrabhasmaśuddhiḥ
nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam // (45.2) Par.?
bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam / (46.1) Par.?
mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam // (46.2) Par.?
ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam / (47.1) Par.?
nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet // (47.2) Par.?
athavā māritaṃ tāmram amlenaikena mardayet / (48.1) Par.?
tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet // (48.2) Par.?
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / (49.1) Par.?
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // (49.2) Par.?
tāmrabhasma (7)
vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ / (50.1) Par.?
tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca // (50.2) Par.?
yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet / (51.1) Par.?
tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // (51.2) Par.?
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / (52.1) Par.?
jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam // (52.2) Par.?
viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / (53.1) Par.?
pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam // (53.2) Par.?
atireke'tivāntau ca samohe cātimātrake / (54.1) Par.?
tattadaucityayogena kuryācchītāṃ pratikriyām // (54.2) Par.?
ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam / (55.1) Par.?
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet // (55.2) Par.?
barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ / (56.1) Par.?
tāmrabhasma (8)
śulbatulyena sūtena balinā tatsamena ca // (56.2) Par.?
tadardhāṃśena tālena śilayā ca tadardhayā / (57.1) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // (57.2) Par.?
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / (58.1) Par.?
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet // (58.2) Par.?
prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet / (59.1) Par.?
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (59.2) Par.?
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam // (59.3) Par.?
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt / (60.1) Par.?
ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (60.2) Par.?
Duration=0.19415402412415 secs.