Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
lohotpattiḥ
kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate / (1.2) Par.?
devāsurasamūhena mathyamāne mahodadhau // (1.3) Par.?
samutpannaṃ purā tasminnamṛtaṃ devajīvanam / (2.1) Par.?
pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ // (2.2) Par.?
jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ / (3.1) Par.?
lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale // (3.2) Par.?
pāparogābhibhūtā ye mānavā na bhajantvamūn / (4.1) Par.?
ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā // (4.2) Par.?
teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam / (5.1) Par.?
kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ // (5.2) Par.?
iron:: subtypes
kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā / (6.1) Par.?
rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam // (6.2) Par.?
kāntaloha:: synonyms
ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam / (7.1) Par.?
kāntāyasaṃ mahālohaṃ kālalohaṃ ca saptadhā // (7.2) Par.?
aśuddhakāntalohasevanajā doṣāḥ
hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā / (8.1) Par.?
karoti sevanālloham aśodhitam amāritam // (8.2) Par.?
kāntagrahaṇavidhiḥ
tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate / (9.1) Par.?
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate // (9.2) Par.?
kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā / (10.1) Par.?
mārutātapanikṣiptaṃ varjayetsurasundari // (10.2) Par.?
bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet / (11.1) Par.?
chāgaraktapraliptena carmaṇā tatpraveṣṭayet // (11.2) Par.?
chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau / (12.1) Par.?
uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet // (12.2) Par.?
raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ / (13.1) Par.?
pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // (13.2) Par.?
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / (14.1) Par.?
anena kramayogena drāvakaṃ bhavati priye // (14.2) Par.?
kāntalohaṃ vinā sūto dehe na krāmati kvacit / (15.1) Par.?
na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ // (15.2) Par.?
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ / (16.1) Par.?
purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi // (16.2) Par.?
adhunā sampravakṣyāmi kāntasaṃskāratadguṇān / (17.1) Par.?
kāntaloha:: śodhana:: naisargika
śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam // (17.2) Par.?
trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet / (18.1) Par.?
kāntaloha:: śodhana:: adri
triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam // (18.2) Par.?
tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam / (19.1) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet // (19.2) Par.?
eva pralīyate doṣo girijo lohasaṃbhavaḥ / (20.1) Par.?
kāntaloha:: śodhana
kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet // (20.2) Par.?
dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt / (21.1) Par.?
kāntaloha:: śodhana
ratnamālā haṃsapādī gojihvā triphalāmṛtā // (21.2) Par.?
gopālī tumbururdantī gomūtre peṣayedimāḥ / (22.1) Par.?
tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā // (22.2) Par.?
secayetkāntalohaṃ tu sarvadoṣanivṛttaye / (23.1) Par.?
kāntasiddhikramaḥ
kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam // (23.2) Par.?
udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam / (24.1) Par.?
svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // (24.2) Par.?
rakṣāyai loharasayorayamevaikamudbhavam / (25.1) Par.?
vinā svāheti tasyānte phaḍantaṃ yojayetpriye // (25.2) Par.?
praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi / (26.1) Par.?
tataḥ paraṃ mahāvajrasenādhipataye namaḥ // (26.2) Par.?
dviruktasaruśabdaḥ syān mahāvidyābalāya ca / (27.1) Par.?
tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ // (27.2) Par.?
anenaiva baliṃ kṛtvā yathoktāmācaretkriyām / (28.1) Par.?
lohabhasmavidhiḥ (1)
stanyena hiṅgulasyātha peṣayetpalapañcakam // (28.2) Par.?
tenaiva patraṃ kāntasya limpetpañcapalonmitam / (29.1) Par.?
ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ // (29.2) Par.?
jambīrair āranalairvā viṃśatyaṃśena hiṅgulam / (30.1) Par.?
piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ // (30.2) Par.?
ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet / (31.1) Par.?
evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ // (31.2) Par.?
lohabhasmavidhiḥ (2)
ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam / (32.1) Par.?
mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet // (32.2) Par.?
patraṃ punaḥ punastāvadyāvattarati tatsvayam / (33.1) Par.?
mriyate tīvragharmeṇa taccūrṇīkṛtya yojayet // (33.2) Par.?
lohabhasmavidhiḥ (3)
kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ / (34.1) Par.?
ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ // (34.2) Par.?
tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam / (35.1) Par.?
gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham // (35.2) Par.?
uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam / (36.1) Par.?
ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet // (36.2) Par.?
lohabhasmavidhiḥ (4)
sthālyāṃ vā lohapātre vā lohadarvyā vicālayan / (37.1) Par.?
pācayettriphalākvāthair dinaṃ lohacūrṇakam // (37.2) Par.?
tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / (38.1) Par.?
ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet // (38.2) Par.?
evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam / (39.1) Par.?
bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam // (39.2) Par.?
śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi / (40.1) Par.?
saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ // (40.2) Par.?
pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ / (41.1) Par.?
bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ // (41.2) Par.?
brahmabījarasaiḥ śigrukvāthair gopayasāpi ca / (42.1) Par.?
pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet // (42.2) Par.?
bhāvayettaddraveṇaiva puṭānte yāmamātrakam / (43.1) Par.?
pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt // (43.2) Par.?
mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (44.1) Par.?
lohabhasmavidhiḥ (5)
śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm // (44.2) Par.?
dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ / (45.1) Par.?
yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake // (45.2) Par.?
ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam / (46.1) Par.?
dhānyarāśau nyasetpaścāttridinānte samuddharet // (46.2) Par.?
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / (47.1) Par.?
kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam // (47.2) Par.?
svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat / (48.1) Par.?
siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam // (48.2) Par.?
anubhūtaṃ mayā devi sarvarogāpahārakam / (49.1) Par.?
nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt // (49.2) Par.?
lohabhasmavidhiḥ (6)
arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ / (50.1) Par.?
tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet // (50.2) Par.?
dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ / (51.1) Par.?
arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ // (51.2) Par.?
dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet / (52.1) Par.?
dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ // (52.2) Par.?
vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ / (53.1) Par.?
gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet // (53.2) Par.?
trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ / (54.1) Par.?
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet // (54.2) Par.?
divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi / (55.1) Par.?
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // (55.2) Par.?
lohabhasmavidhiḥ (8)
mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca / (56.1) Par.?
piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet // (56.2) Par.?
saptadhā traiphale kvāthe jalena kṣālayetpunaḥ / (57.1) Par.?
kuṭṭayellohadaṇḍena peṣayettraiphale jale // (57.2) Par.?
ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā / (58.1) Par.?
amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet // (58.2) Par.?
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam / (59.1) Par.?
lohabhasmavidhiḥ (9)
tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare // (59.2) Par.?
dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam / (60.1) Par.?
lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet // (60.2) Par.?
triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet / (61.1) Par.?
toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam // (61.2) Par.?
ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam / (62.1) Par.?
pācayettāmrapātre tu lohadarvyā vicālayan // (62.2) Par.?
mṛdvagninā pacedyāvattāvajjīryati taddravam / (63.1) Par.?
lohatulyā sitā yojyā supakvāmavatārayet // (63.2) Par.?
yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam / (64.1) Par.?
itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ // (64.2) Par.?
ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet / (65.1) Par.?
jīrṇe ghṛte samādāya sarvayogeṣu yojayet // (65.2) Par.?
oṃ oṃ amṛtendra bhakṣayāmi namaḥ / (66.1) Par.?
pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ / (66.2) Par.?
pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (66.3) Par.?
lohapākasvarūpam
lohapākastridhā prokto mṛdumadhyakharātmakaḥ / (67.1) Par.?
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ // (67.2) Par.?
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye / (68.1) Par.?
nirutthabhasmaparīkṣā
pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ // (68.2) Par.?
uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset / (69.1) Par.?
lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ // (69.2) Par.?
loha:: checking the vāritara state
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ / (70.1) Par.?
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam // (70.2) Par.?
madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam / (71.1) Par.?
andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam // (71.2) Par.?
lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi / (72.1) Par.?
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // (72.2) Par.?
gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet / (73.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // (73.2) Par.?
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ / (74.1) Par.?
kāntādibhasmaguṇāḥ
kāntasindūramāyuṣyamārogyaṃ balavīryadam // (74.2) Par.?
dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam / (75.1) Par.?
tridoṣaśamanaṃ rājayakṣmarogavināśanam // (75.2) Par.?
jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān / (76.1) Par.?
yadyadrogaharair yogais tattadrogaharaṃ bhavet // (76.2) Par.?
tīkṣṇaloha:: synonyms
tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / (77.1) Par.?
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam // (77.2) Par.?
ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā / (78.1) Par.?
muṇḍaloha:: synonyms
muṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam // (78.2) Par.?
tīkṣṇa-, muṇḍaloha:: māraṇa
kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ / (79.1) Par.?
tīkṣṇaloha:: medic. properties
tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu // (79.2) Par.?
śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit / (80.1) Par.?
pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ // (80.2) Par.?
muṇḍa:: medic. properties
cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam / (81.1) Par.?
lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut // (81.2) Par.?
śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit // (82.1) Par.?
Duration=0.46518802642822 secs.