Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
brass:: synonyms
rītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam / (1.2) Par.?
lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // (1.3) Par.?
brass:: subtypes
rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / (2.1) Par.?
brass:: parīkṣā
saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā // (2.2) Par.?
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā / (3.1) Par.?
brass:: parīkṣā:: good quality
gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā // (3.2) Par.?
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā / (4.1) Par.?
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī // (4.2) Par.?
hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā / (5.1) Par.?
brass:: parīkṣā:: bad quality
pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā // (5.2) Par.?
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu / (6.1) Par.?
rītiguṇāḥ
rītistiktarasā rūkṣā jantughnī sāsrapittanut // (6.2) Par.?
kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā / (7.1) Par.?
rājarīti:: properties
kākatuṇḍī kṛtasnehā rājarītiguṇānugā // (7.2) Par.?
rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ / (8.1) Par.?
brass:: medic. properties
rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram // (8.2) Par.?
śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam / (9.1) Par.?
rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī // (9.2) Par.?
rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā / (10.1) Par.?
rājarīti:: synonyms
rājarītiḥ kākatuṇḍī rājaputrī maheśvarī // (10.2) Par.?
brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca / (11.1) Par.?
kāṃsya
kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam // (11.2) Par.?
dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam / (12.1) Par.?
bronze:: production
aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca // (12.2) Par.?
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham / (13.1) Par.?
bronze:: parīkṣā:: good quality
tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam // (13.2) Par.?
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate / (14.1) Par.?
śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam // (14.2) Par.?
ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam / (15.1) Par.?
bronze:: parīkṣā:: bad quality
tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham // (15.2) Par.?
mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet / (16.1) Par.?
bronze:: medic. properties
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām // (16.2) Par.?
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā / (17.1) Par.?
kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam // (17.2) Par.?
kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam / (18.1) Par.?
vartaloha
vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaraḥ // (18.2) Par.?
nīlikā nīlalohaṃ ca lohakaṃ vaṭṭalohakam / (19.1) Par.?
kāṃsyārkarītilohāhijātaṃ tadvartalohakam // (19.2) Par.?
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam / (20.1) Par.?
tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam // (20.2) Par.?
amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham / (21.1) Par.?
vartalohaśuddhimāraṇam
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // (21.2) Par.?
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / (22.1) Par.?
teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi // (22.2) Par.?
vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / (23.1) Par.?
kaphajitpittaśamanaṃ madhuraṃ dāhamehanut // (23.2) Par.?
rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam / (24.1) Par.?
pittalādīnāṃ śodhanabhasmavidhiḥ
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet // (24.2) Par.?
kāṃsyāraghoṣapatrāṇi tena kalkena lepayet / (25.1) Par.?
ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā // (25.2) Par.?
tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet / (26.1) Par.?
mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca / (26.2) Par.?
abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // (26.3) Par.?
nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam / (27.1) Par.?
tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena // (27.2) Par.?
tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ // (28) Par.?
abhrakasattva
vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi / (29.1) Par.?
caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ // (29.2) Par.?
bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram / (30.1) Par.?
sattvapātanāyābhrakasiddhiḥ
dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi // (30.2) Par.?
tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet / (31.1) Par.?
samyak pacedgajapuṭe ravikṣīre pacetpunaḥ // (31.2) Par.?
mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā / (32.1) Par.?
tathā jambīranīre ca niculasya rase tathā // (32.2) Par.?
etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane / (33.1) Par.?
ghanamārakasārair vā vyastair vātha samastakaiḥ // (33.2) Par.?
piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet / (34.1) Par.?
lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu // (34.2) Par.?
śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam / (35.1) Par.?
pañcamāhiṣakaṃ cāpi bhallātaṃ ca samaṃ samam // (35.2) Par.?
sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam / (36.1) Par.?
tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ // (36.2) Par.?
koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ / (37.1) Par.?
triyāmadhamanād eva sattvaṃ patati nirmalam // (37.2) Par.?
kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam / (38.1) Par.?
trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane // (38.2) Par.?
abhrakamṛdusattva (1)
punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari / (39.1) Par.?
gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam // (39.2) Par.?
kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam / (40.1) Par.?
bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam // (40.2) Par.?
dhuttūraṃ lāṅgalī pārā balā gandhakasevakam / (41.1) Par.?
gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu // (41.2) Par.?
ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca / (42.1) Par.?
pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam // (42.2) Par.?
godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet / (43.1) Par.?
evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam // (43.2) Par.?
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam / (44.1) Par.?
pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet // (44.2) Par.?
karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ / (45.1) Par.?
khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet // (45.2) Par.?
ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham / (46.1) Par.?
mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam // (46.2) Par.?
trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam / (47.1) Par.?
anena kramayogena kāntasasyakamākṣikam // (47.2) Par.?
kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā / (48.1) Par.?
muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak // (48.2) Par.?
abhrakamṛdusattva (2)
abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam / (49.1) Par.?
dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet // (49.2) Par.?
amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam / (50.1) Par.?
kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet // (50.2) Par.?
mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam / (51.1) Par.?
abhrakamṛdusattvam (3)
siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam // (51.2) Par.?
ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam / (52.1) Par.?
ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet // (52.2) Par.?
mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi / (53.1) Par.?
ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam // (53.2) Par.?
kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate / (54.1) Par.?
abhrakabījapāka
bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam // (54.2) Par.?
siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam / (55.1) Par.?
rasatrigandhamākṣīkaṃ vimalābhūlatādrijam // (55.2) Par.?
nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā / (56.1) Par.?
pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam // (56.2) Par.?
indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ / (57.1) Par.?
sarjakṣāro yavakṣāro matkuṇā navapañcakam // (57.2) Par.?
kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam / (58.1) Par.?
pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet // (58.2) Par.?
teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā / (59.1) Par.?
pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt // (59.2) Par.?
bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane / (60.1) Par.?
abhrakasattvanirmalīkaraṇa
nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati // (60.2) Par.?
tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam / (61.1) Par.?
mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram // (61.2) Par.?
ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ / (62.1) Par.?
evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet // (62.2) Par.?
sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet / (63.1) Par.?
mardayet triphalākvāthair yāmaṃ gharme viśoṣayet // (63.2) Par.?
pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ / (64.1) Par.?
catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ // (64.2) Par.?
pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā / (65.1) Par.?
udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam // (65.2) Par.?
abhrakasattvasindūravidhi (1)
cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam / (66.1) Par.?
niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet // (66.2) Par.?
peṣayeddinamekaṃ tu kumārīrasayogataḥ / (67.1) Par.?
yāmaṃ tattāpayed gharme tato gajapuṭe pacet // (67.2) Par.?
evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ / (68.1) Par.?
sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive // (68.2) Par.?
abhrakasattvasindūravidhi (2)
ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / (69.1) Par.?
śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // (69.2) Par.?
arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet / (70.1) Par.?
evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe // (70.2) Par.?
etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam / (71.1) Par.?
abhrakasattvasindūravidhi (3)
tatsatvaṃ ravakānhitvā lohakhalve subuddhimān // (71.2) Par.?
mardayellohadaṇḍena varākvāthasamanvitam / (72.1) Par.?
yāmamātraṃ khare gharme sthāpayellohapātragam // (72.2) Par.?
sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet / (73.1) Par.?
evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā // (73.2) Par.?
kumārīsvarasaistadvaccitramūlarasaistathā / (74.1) Par.?
nīlīpatrarasaistadvatpunarnavarasaistathā // (74.2) Par.?
meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ / (75.1) Par.?
evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // (75.2) Par.?
mardayedāranālena gharme sthālyāṃ puṭe pacet / (76.1) Par.?
evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ // (76.2) Par.?
kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet / (77.1) Par.?
evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet // (77.2) Par.?
pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret / (78.1) Par.?
sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam // (78.2) Par.?
viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe / (79.1) Par.?
ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet // (79.2) Par.?
evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam / (80.1) Par.?
anena kramayogena satvaṃ sindūrasannibham // (80.2) Par.?
ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate / (81.1) Par.?
yadyadrogaharair dravyais tattadrogaharaṃ bhavet // (81.2) Par.?
abhrakasattvasindūravidhi (4)
ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / (82.1) Par.?
muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet // (82.2) Par.?
evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā / (83.1) Par.?
tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ // (83.2) Par.?
kakubhasya rasaistadvajjambūtvaksvarasaistathā / (84.1) Par.?
evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet // (84.2) Par.?
viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam / (85.1) Par.?
tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu // (85.2) Par.?
evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam / (86.1) Par.?
sthālīpāka
sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ // (86.2) Par.?
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ / (87.1) Par.?
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye // (87.2) Par.?
sthālīpāko rase yuktaḥ saṃyukto daradena vā / (88.1) Par.?
mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ // (88.2) Par.?
kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ / (89.1) Par.?
kharapākaḥ prakartavyo vidhirgajapuṭe pacet // (89.2) Par.?
lohabhasmanāmamṛtīkaraṇavidhiḥ
sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca / (90.1) Par.?
vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu // (90.2) Par.?
triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa / (91.1) Par.?
goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa // (91.2) Par.?
ekīkṛtvā lohapātre pācayenmṛduvahninā / (92.1) Par.?
drave jīrṇe samādāya sarvayogeṣu yojayet // (92.2) Par.?
anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham / (93.1) Par.?
yojayedanupānairvā tattadrogaharaṃ bhavet // (93.2) Par.?
kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim / (94.1) Par.?
indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api // (94.2) Par.?
mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam / (95.1) Par.?
valīpalitadāridryamṛtyughnaṃ surasāyanam // (95.2) Par.?
tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham / (96.1) Par.?
nihanti jvarajālaṃ ca grahaṇīmatisārakam // (96.2) Par.?
aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam / (97.1) Par.?
durnāmamehakuṣṭhāni vātajān pittajānapi // (97.2) Par.?
kaphajāndustarānrogān vidradhyādivraṇānapi / (98.1) Par.?
nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam // (98.2) Par.?
yadyadrogaharair yogais tattadroganibarhaṇam / (99.1) Par.?
pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ // (99.2) Par.?
maṇḍūra, śuddhi
akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (100.1) Par.?
secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ // (100.2) Par.?
maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / (101.1) Par.?
gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ // (101.2) Par.?
maṇḍūrabhasma
lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam / (102.1) Par.?
tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet // (102.2) Par.?
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (103.1) Par.?
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // (103.2) Par.?
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / (104.1) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // (104.2) Par.?
maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham / (105.1) Par.?
sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam // (105.2) Par.?
śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam / (106.1) Par.?
rasādimāraṇāyadravyamānam
rasendraṃ śodhayeddevi palānāṃ dvisahasrakam // (106.2) Par.?
sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam / (107.1) Par.?
na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ // (107.2) Par.?
lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet / (108.1) Par.?
arvāk pañcapalāddevi ghanasatvaṃ tathā pacet // (108.2) Par.?
svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet / (109.1) Par.?
tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye // (109.2) Par.?
lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca / (110.1) Par.?
hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ // (110.2) Par.?
drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ / (111.1) Par.?
vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim // (111.2) Par.?
padmarāgādiratnāni tathā kuryātsureśvari // (112.1) Par.?
Duration=0.44948101043701 secs.