Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4541
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
mahāmburāśau sariti parvate kānane'pi vā / (1.2) Par.?
ratnānāmākaraṃ devi sthānamādheyagauravāt // (1.3) Par.?
teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca / (2.1) Par.?
prādurbhavanti ratnāni tathaiva viguṇāni ca // (2.2) Par.?
praduṣṭenopajātāni jantunopahatāni ca / (3.1) Par.?
doṣaistānyupacīyante hīyante guṇasaṃpadā // (3.2) Par.?
ruby:: synonyms
māṇikyaṃ śoṇaratnaṃ ca ratnarāṭ raviratnakam / (4.1) Par.?
śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // (4.2) Par.?
rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / (5.1) Par.?
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // (5.2) Par.?
nīlagandhika
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / (6.1) Par.?
ruby:: parīkṣā:: good quality
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // (6.2) Par.?
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate / (7.1) Par.?
parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā // (7.2) Par.?
dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā / (8.1) Par.?
tatastu śāstratasteṣāṃ parīkṣādikamucyate // (8.2) Par.?
māṇikyabhedāḥ
yat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam / (9.1) Par.?
kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave // (9.2) Par.?
siṃhale tu bhavedraktaṃ padmarāgam anuttamam / (10.1) Par.?
pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam // (10.2) Par.?
aśokapallavacchāyam andhraṃ saugandhikaṃ priye / (11.1) Par.?
tumburau chāyamānīlaṃ nīlagandhi ca kīrtitam // (11.2) Par.?
madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ / (12.1) Par.?
māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ // (12.2) Par.?
snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā / (13.1) Par.?
māṇikyaguṇāḥ
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt // (13.2) Par.?
bhūtavetālapāpaghnaṃ karmajavyādhināśanam / (14.1) Par.?
māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param // (14.2) Par.?
sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam / (15.1) Par.?
muktā
muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca / (15.2) Par.?
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam // (15.3) Par.?
muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam / (16.1) Par.?
svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam // (16.2) Par.?
pearl:: origin
mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā / (17.1) Par.?
chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // (17.2) Par.?
pearl:: parīkṣā:: good quality
nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / (18.1) Par.?
yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi // (18.2) Par.?
pearl:: medic. properties
mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / (19.1) Par.?
rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam // (19.2) Par.?
mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam // (20) Par.?
dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham / (21.1) Par.?
cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam / (21.2) Par.?
dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate // (21.3) Par.?
coral:: synonyms
pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ // (22) Par.?
bhaumaratnaṃ ca raktāṅgo raktāṅkuralatāmaṇiḥ / (23.1) Par.?
coral:: place of origin
setau sāgaramadhye yā jāyate vallarī śubhā // (23.2) Par.?
vidrumākhyā suraktā sā durlabhā dīptarūpiṇī / (24.1) Par.?
coral:: parīkṣā:: good quality
pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī // (24.2) Par.?
pravālanāma tadraktaṃ varṇasaubhāgyakāntidam / (25.1) Par.?
siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru // (25.2) Par.?
raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate / (26.1) Par.?
pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham // (26.2) Par.?
śukatuṇḍasamacchāyaṃ pravālam atiśobhanam / (27.1) Par.?
coral:: parīkṣā:: bad quality
śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram // (27.2) Par.?
viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet / (28.1) Par.?
gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet // (28.2) Par.?
coral:: parīkṣā:: good quality
pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam / (29.1) Par.?
dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam // (29.2) Par.?
coral:: medic. properties
pravālo madhurāmlaśca kaphapittādidoṣanut / (30.1) Par.?
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // (30.2) Par.?
marakata
marakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ / (31.1) Par.?
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhaje // (31.2) Par.?
garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam / (32.1) Par.?
turuṣkaviṣayāṃbhodhau samīrārohaṇācale // (32.2) Par.?
tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ / (33.1) Par.?
tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam // (33.2) Par.?
doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ / (34.1) Par.?
bhavedaṣṭavidhā chāyā maṇermarakatasya ca // (34.2) Par.?
asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā / (35.1) Par.?
jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā // (35.2) Par.?
saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam / (36.1) Par.?
kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam // (36.2) Par.?
nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam / (37.1) Par.?
snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam // (37.2) Par.?
surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ / (38.1) Par.?
etairyuktaṃ marakataṃ sarvapāpaharaṃ param // (38.2) Par.?
marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / (39.1) Par.?
āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // (39.2) Par.?
snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham / (40.1) Par.?
kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham // (40.2) Par.?
puṣparāga:: synonyms
pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca / (41.1) Par.?
pītāśmā gururatnaṃ pītamaṇiḥ puṣyarāgaśca // (41.2) Par.?
puṣparāga:: parīkṣā:: true
īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam / (42.1) Par.?
puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ // (42.2) Par.?
puṣparāga:: parīkṣā:: good quality
hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam / (43.1) Par.?
pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate // (43.2) Par.?
puṣparāga:: parīkṣā:: bad quality
rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram / (44.1) Par.?
malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate // (44.2) Par.?
puṣparāga:: medic. properties
puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param / (45.1) Par.?
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām // (45.2) Par.?
puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam / (46.1) Par.?
vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam // (46.2) Par.?
vajra
vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ / (47.1) Par.?
abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam // (47.2) Par.?
vajra:: parīkṣā:: good quality
svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam / (48.1) Par.?
ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet // (48.2) Par.?
vajrākarā vajrabhedāśca
pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ / (49.1) Par.?
peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ // (49.2) Par.?
śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam / (50.1) Par.?
himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram // (50.2) Par.?
phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam / (51.1) Par.?
peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham // (51.2) Par.?
kaliṅgakosalau deśau mataṅgādrihimālayau / (52.1) Par.?
saurāṣṭrapauṇḍrakauverākarasūpārakau tathā // (52.2) Par.?
kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau / (53.1) Par.?
ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam // (53.2) Par.?
samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike / (54.1) Par.?
koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca // (54.2) Par.?
ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān / (55.1) Par.?
vajra:: 5 doṣas
malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā // (55.2) Par.?
ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ / (56.1) Par.?
kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam // (56.2) Par.?
hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate / (57.1) Par.?
vajraśuddhi
gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet // (57.2) Par.?
mahiṣīśakṛdālipya karīṣāgnau vipācayet / (58.1) Par.?
ahorātrātsamuddhṛtya hayamūtreṇa secayet // (58.2) Par.?
evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati / (59.1) Par.?
meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ // (59.2) Par.?
kulutthavetasāgastyasindhuvārākhukarṇikāḥ / (60.1) Par.?
eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ // (60.2) Par.?
jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet / (61.1) Par.?
ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt // (61.2) Par.?
kulutthakodravakvāthairḍolāyantre vipācayet / (62.1) Par.?
vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt // (62.2) Par.?
kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ / (63.1) Par.?
kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim // (63.2) Par.?
ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet / (64.1) Par.?
vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet // (64.2) Par.?
tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt / (65.1) Par.?
vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet // (65.2) Par.?
ahorātrātsamuddhṛtya hayamūtreṇa secayet / (66.1) Par.?
vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet // (66.2) Par.?
viprajātīyavajramāraṇam
vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam / (67.1) Par.?
aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca // (67.2) Par.?
samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet / (68.1) Par.?
tanmadhye prakṣipedvajramauṣadhaistaistataḥ param // (68.2) Par.?
vajramācchādya yatnena tato mūṣāṃ nirodhayet / (69.1) Par.?
kuñjarākhyena puṭayetpuṭena mahatā punaḥ // (69.2) Par.?
viprajātīyakaṃ vajraṃ puṭenaikena sidhyati / (70.1) Par.?
karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram // (70.2) Par.?
arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet / (71.1) Par.?
vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam // (71.2) Par.?
vaiśyajātīyavajramāraṇam
sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam / (72.1) Par.?
balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet // (72.2) Par.?
uttarāvāruṇīdugdhaistatkṛte golake kṣipet / (73.1) Par.?
vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet // (73.2) Par.?
śūdrajātīyavajramāraṇam
sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam / (74.1) Par.?
vaṭakṣīreṇa tatkᄆpte golake pūrvavatpacet // (74.2) Par.?
vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam / (75.1) Par.?
strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ // (75.2) Par.?
caturjātyauṣadhaireva mṛtirvajre napuṃsake / (76.1) Par.?
vajramāraṇa (1)
sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ // (76.2) Par.?
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ / (77.1) Par.?
agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ // (77.2) Par.?
lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā / (78.1) Par.?
tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam // (78.2) Par.?
ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet / (79.1) Par.?
samuddhṛtya punastadvatsaptavārairmṛto bhavet // (79.2) Par.?
vajramāraṇa (2)
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / (80.1) Par.?
gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam // (80.2) Par.?
trikṣāraṃ pañcalavaṇaṃ meṣaśṛṅgīndravāruṇī / (81.1) Par.?
vajravallī mūṣakarṇī badarī kuḍmalāni ca // (81.2) Par.?
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam / (82.1) Par.?
pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ // (82.2) Par.?
peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā / (83.1) Par.?
puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca // (83.2) Par.?
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam / (84.1) Par.?
haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam // (84.2) Par.?
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet / (85.1) Par.?
etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam // (85.2) Par.?
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet / (86.1) Par.?
kulutthakodravaṃ piṣṭvā hayamūtre vilolayet // (86.2) Par.?
tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām / (87.1) Par.?
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam // (87.2) Par.?
ādāya tatpunarvajraṃ tāle matkuṇapeṣite / (88.1) Par.?
golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet // (88.2) Par.?
ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet / (89.1) Par.?
anena kramayogena mṛto bhavati niścitam // (89.2) Par.?
tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ / (90.1) Par.?
vajramāraṇa (3)
bhrāmakaṃ ca mṛtaṃ tāpyaṃ peṭālībījaṭaṅkaṇam // (90.2) Par.?
kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā / (91.1) Par.?
ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ // (91.2) Par.?
pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu / (92.1) Par.?
etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet // (92.2) Par.?
snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet / (93.1) Par.?
tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham // (93.2) Par.?
guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī / (94.1) Par.?
kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet // (94.2) Par.?
taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā / (95.1) Par.?
secanāntaṃ tataḥ kuryādekaviṃśativārakam // (95.2) Par.?
tālakaṃ matkuṇāyoge saptavāraṃ punardhamet / (96.1) Par.?
secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam // (96.2) Par.?
vajramāraṇa (4)
trivarṣīyotthakārpāsamūlamādāya peṣayet / (97.1) Par.?
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet // (97.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (98.1) Par.?
evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet // (98.2) Par.?
vajramāraṇa (5)
tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca / (99.1) Par.?
piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam // (99.2) Par.?
kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ / (100.1) Par.?
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam // (100.2) Par.?
tadgole nikṣipedvajramandhamūṣāgataṃ dhamet / (101.1) Par.?
secayedaśvamūtreṇa pūrvagole punaḥ kṣipet // (101.2) Par.?
ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā / (102.1) Par.?
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (102.2) Par.?
vajramāraṇa (7)
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham / (103.1) Par.?
kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam // (103.2) Par.?
nṛtaile gandhatailena mriyate nātra saṃśayaḥ / (104.1) Par.?
vajramāraṇa (8)
bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet // (104.2) Par.?
tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet / (105.1) Par.?
vajramāraṇa (9)
snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet // (105.2) Par.?
vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet / (106.1) Par.?
kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet // (106.2) Par.?
ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ / (107.1) Par.?
piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca // (107.2) Par.?
dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet / (108.1) Par.?
vajramāraṇa (10)
vajraṃ matkuṇaraktena liptvā liptvātape kṣipet // (108.2) Par.?
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi / (109.1) Par.?
viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ // (109.2) Par.?
taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet / (110.1) Par.?
vajramāraṇa (11)
gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā // (110.2) Par.?
punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam / (111.1) Par.?
secayettāpayedekaviṃśadvārānmṛtaṃ bhavet // (111.2) Par.?
vajramāraṇa (12)
vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ / (112.1) Par.?
snuhyarkottamakanyānāṃ draveṇaikena cātape // (112.2) Par.?
kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ / (113.1) Par.?
bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt // (113.2) Par.?
vajramāraṇa (13)
raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ / (114.1) Par.?
peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // (114.2) Par.?
vajramāraṇa (14)
mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ / (115.1) Par.?
puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet // (115.2) Par.?
vajramṛdūkaraṇa (1)
nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam / (116.1) Par.?
jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet // (116.2) Par.?
vajramṛdūkaraṇa (2)
mātṛvāhakabījasya madhye vajraṃ vinikṣipet / (117.1) Par.?
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // (117.2) Par.?
kulutthakodravakvāthe traiphale vā kaṣāyake / (118.1) Par.?
ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet // (118.2) Par.?
mātṛvāhakabīje vā pacetprakṣipya pūrvavat / (119.1) Par.?
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // (119.2) Par.?
badarīvaṭanimbānāmaṅkurāṇi samāharet / (120.1) Par.?
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // (120.2) Par.?
aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam / (121.1) Par.?
dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam // (121.2) Par.?
vajramṛdūkaraṇa (3)
pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / (122.1) Par.?
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // (122.2) Par.?
nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam / (123.1) Par.?
māsānte tatsamuddhṛtya limpennāgalatādravaiḥ // (123.2) Par.?
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet / (124.1) Par.?
vajramṛdūkaraṇa (4)
kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam // (124.2) Par.?
sasūtamamlayogena dinamekaṃ vimardayet / (125.1) Par.?
tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ // (125.2) Par.?
patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ / (126.1) Par.?
veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet // (126.2) Par.?
vajramṛdūkaraṇa (5)
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / (127.1) Par.?
māsamātrātsamuddhṛtya jānumadhye ca pūrvavat // (127.2) Par.?
komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / (128.1) Par.?
vajramṛdūkaraṇa (6)
vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe // (128.2) Par.?
atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / (129.1) Par.?
nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet // (129.2) Par.?
maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet / (130.1) Par.?
tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam // (130.2) Par.?
bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet / (131.1) Par.?
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // (131.2) Par.?
vajradruti
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam / (132.1) Par.?
jvālāmukhīṃ cekṣurakaṃ sthalakumbhīphalāni ca // (132.2) Par.?
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet / (133.1) Par.?
vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet // (133.2) Par.?
ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet / (134.1) Par.?
vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam // (134.2) Par.?
amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet / (135.1) Par.?
bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam // (135.2) Par.?
rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ / (136.1) Par.?
vajraguṇāḥ
vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam // (136.2) Par.?
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam / (137.1) Par.?
vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam // (137.2) Par.?
āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit / (138.1) Par.?
āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca // (138.2) Par.?
sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ / (139.1) Par.?
nīla
nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ // (139.2) Par.?
nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / (140.1) Par.?
indranīlamaṇistatra caturdhā jātibhedataḥ // (140.2) Par.?
sapphire:: subtypes:: caste
sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ / (141.1) Par.?
pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ // (141.2) Par.?
nīlasya guṇadoṣāḥ
nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā / (142.1) Par.?
lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā // (142.2) Par.?
atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ / (143.1) Par.?
kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī // (143.2) Par.?
mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā / (144.1) Par.?
viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā // (144.2) Par.?
etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ / (145.1) Par.?
gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam // (145.2) Par.?
tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ / (146.1) Par.?
na vimlo nirmalo gātro masṛṇo gurudīptikaḥ // (146.2) Par.?
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ / (147.1) Par.?
indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam // (147.2) Par.?
āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati / (148.1) Par.?
nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ // (148.2) Par.?
yo dadhāti śarīre'sya saurir maṅgalado bhavet / (149.1) Par.?
gomedaka
gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ // (149.2) Par.?
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi / (150.1) Par.?
gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / (150.2) Par.?
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ // (150.3) Par.?
madhubindusamacchāyaṃ gomūtrājyasamaprabham // (151) Par.?
hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham / (152.1) Par.?
śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam // (152.2) Par.?
karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet / (153.1) Par.?
gomedaguṇāḥ
medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam // (153.2) Par.?
maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham / (154.1) Par.?
gomedako'mlamuṣṇaṃ ca vātakopavikārajit // (154.2) Par.?
dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ / (155.1) Par.?
vaiḍūrya
vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā // (155.2) Par.?
viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca / (156.1) Par.?
kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt / (156.2) Par.?
vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam // (156.3) Par.?
avidūre viḍūrasya girer uttuṅgarodhasaḥ // (157) Par.?
koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ / (158.1) Par.?
tatra daityendraninadaṃ prati meghasugarjitaiḥ // (158.2) Par.?
samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame / (159.1) Par.?
sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat // (159.2) Par.?
vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ / (160.1) Par.?
veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti // (160.2) Par.?
snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam / (161.1) Par.?
rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam // (161.2) Par.?
vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet / (162.1) Par.?
vaiḍūryalakṣaṇa
vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam // (162.2) Par.?
maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham / (163.1) Par.?
vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam // (163.2) Par.?
gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham / (164.1) Par.?
pañcaratnāni
māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā // (164.2) Par.?
pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham / (165.1) Par.?
navaratnāni
gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam // (165.2) Par.?
pañcaratnaiḥ sahaitāni navaratnāni nirdiśet / (166.1) Par.?
sūryakānta
atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ / (166.2) Par.?
dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā // (166.3) Par.?
sphaṭika
śvetābhrakasamaṃ varṇairhimādrau candrasannibham // (167) Par.?
nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate / (168.1) Par.?
himālaye siṃhale ca vindhye revātaṭe tathā // (168.2) Par.?
padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet / (169.1) Par.?
sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam // (169.2) Par.?
sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt / (170.1) Par.?
sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam // (170.2) Par.?
sūryakānto bhaveduṣṇo nirmalaśca rasāyanam / (171.1) Par.?
vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ // (171.2) Par.?
candrakānta
indukāntaścandrakāntaścandrāśmā saṃsravopalaḥ / (172.1) Par.?
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // (172.2) Par.?
snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām / (173.1) Par.?
yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat // (173.2) Par.?
candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut / (174.1) Par.?
śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ // (174.2) Par.?
sphaṭika
sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ / (175.1) Par.?
śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam // (175.2) Par.?
purā proktaṃ hi kāntasya mayā te lakṣaṇādikam / (176.1) Par.?
vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam // (176.2) Par.?
gonāsaṃ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasam / (177.1) Par.?
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ // (177.2) Par.?
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa / (178.1) Par.?
vajrābhāve tu vaikrāntaṃ rasavīryādike samam // (178.2) Par.?
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (179.1) Par.?
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (179.2) Par.?
kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (180.1) Par.?
trikṣāraiḥ pañcalavaṇairvasāmūtrāmlakodravaiḥ // (180.2) Par.?
matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ / (181.1) Par.?
saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet // (181.2) Par.?
vaikrāntabhasma
taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam / (182.1) Par.?
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // (182.2) Par.?
tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet / (183.1) Par.?
ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake // (183.2) Par.?
kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet / (184.1) Par.?
vaikrāntasattva (1)
vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca // (184.2) Par.?
ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam / (185.1) Par.?
guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet // (185.2) Par.?
anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham / (186.1) Par.?
śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet // (186.2) Par.?
vaikrāntasattva (2)
vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha / (187.1) Par.?
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam // (187.2) Par.?
pūrvavaddhamanātsatvamindragopanibhaṃ bhavet / (188.1) Par.?
vaikrāntasattva (3)
vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam // (188.2) Par.?
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet / (189.1) Par.?
vaikrāntasattva (4)
mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // (189.2) Par.?
sattvapātanayogena marditaśca vaṭīkṛtaḥ / (190.1) Par.?
mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet // (190.2) Par.?
vaikrāntadruti
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / (191.1) Par.?
saptāhānnātra sandehaḥ khare gharme dravatyalam // (191.2) Par.?
ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam / (192.1) Par.?
indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet // (192.2) Par.?
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet / (193.1) Par.?
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī / (193.2) Par.?
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (193.3) Par.?
rājāvarta
āvartamaṇirāvarto rājāvarto'nalāhvayaḥ // (194) Par.?
rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham / (195.1) Par.?
varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ // (195.2) Par.?
ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ / (196.1) Par.?
svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ // (196.2) Par.?
rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ / (197.1) Par.?
nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi // (197.2) Par.?
sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ / (198.1) Par.?
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ // (198.2) Par.?
guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ / (199.1) Par.?
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu // (199.2) Par.?
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ / (200.1) Par.?
rājāvartabhasma
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ // (200.2) Par.?
puṭanāt saptavāreṇa rājāvarto mṛto bhavet / (201.1) Par.?
rājāvartasattva
rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ // (201.2) Par.?
payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam / (202.1) Par.?
rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet // (202.2) Par.?
khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati / (203.1) Par.?
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ // (203.2) Par.?
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ / (204.1) Par.?
garuḍodgāra
sasyako garuḍodgāraḥ kālajid viṣasārakaḥ // (204.2) Par.?
kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / (205.1) Par.?
tadā nirgatya taccañcor bahudhā sasyako'bhavat // (205.2) Par.?
mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ / (206.1) Par.?
dhavalo mecakaḥ pīto haritaś cātilohitaḥ // (206.2) Par.?
atisthito vītihotraḥ sarvataḥ sarvarūpabhāk / (207.1) Par.?
dhavalo haritaścaiva śasyate tārakarmaṇi // (207.2) Par.?
lohito mecakaḥ pītaḥ śasyate hemakarmaṇi / (208.1) Par.?
sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ // (208.2) Par.?
vimala
vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ / (209.1) Par.?
bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ // (209.2) Par.?
vimalastrividhaḥ prokto hemādyastārapūrvikaḥ / (210.1) Par.?
tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate // (210.2) Par.?
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (211.1) Par.?
marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // (211.2) Par.?
pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi / (212.1) Par.?
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // (212.2) Par.?
vimalaśuddhi
āṭarūṣarase svinno vimalo vimalo bhavet / (213.1) Par.?
kadalīkandatoyena vimalaṃ prathamaṃ pacet // (213.2) Par.?
amlavetasadhānyāmlameṣīmūtre tataḥ pacet / (214.1) Par.?
ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā // (214.2) Par.?
kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam / (215.1) Par.?
bhāvayedātape tīvre vimalā śudhyati dhruvam // (215.2) Par.?
vimalasattva
vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ / (216.1) Par.?
vajrakandasamāyuktairbhāvayetkadalīrasaiḥ // (216.2) Par.?
mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet / (217.1) Par.?
satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ // (217.2) Par.?
peroja
haritāśmā ca perojo viṣārātirharinmaṇiḥ / (218.1) Par.?
rasavīryavipākeṣu sasyakasya guṇānugaḥ // (218.2) Par.?
Duration=0.93125700950623 secs.