UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
punarekārṇave ghore naṣṭe sthāvarajaṃgame / (1.2)
Par.?
salilenāplute loke nirāloke
tamodbhave // (1.3)
Par.?
brahmaiko vicaraṃstatra
tamībhūte mahārṇave / (2.1)
Par.?
divyavarṣasahasraṃ tu khadyota iva rūpavān // (2.2)
Par.?
śete yojanasāhasram aprameyam anuttamam / (3.1)
Par.?
dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam // (3.2)
Par.?
prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam / (4.1)
Par.?
taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ // (4.2)
Par.?
stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ / (5.1)
Par.?
vācaspate vibudhyasva mahābhūta namo 'stu te // (5.2)
Par.?
tavodare jagatsarvaṃ tiṣṭhate parameśvara / (6.1)
Par.?
tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā // (6.2)
Par.?
vyatītā rajanī brāhmī dinaṃ samanuvartate / (7.1)
Par.?
nirīkṣya sarvalokeśa yena saṃbhavate jagat // (7.2)
Par.?
sa niśamya vacastasya utthitaḥ parameśvaraḥ / (8.1)
Par.?
samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā // (8.2)
Par.?
devadānavagandharvāḥ sayakṣoragarākṣasāḥ / (9.1)
Par.?
sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ // (9.2)
Par.?
tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ / (10.1)
Par.?
vistīrṇopalatoyaughāṃ saritsaravivardhitām // (10.2)
Par.?
paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām / (11.1) Par.?
himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam // (11.2)
Par.?
śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ / (12.1)
Par.?
jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam // (12.2)
Par.?
puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ / (13.1)
Par.?
lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam // (13.2)
Par.?
catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam / (14.1)
Par.?
yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ // (14.2)
Par.?
viprakīrṇaśilājālāmapaśyatsa vasuṃdharām / (15.1)
Par.?
kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ // (15.2)
Par.?
tasmin viśīrṇaśailāgre saritsarovivarjite / (16.1)
Par.?
nānātaraṃgabhinnoda āvartodvartasaṃkule // (16.2)
Par.?
nānauṣadhiprajvalite nānotpalaśilātale / (17.1)
Par.?
nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām // (17.2)
Par.?
divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām / (18.1)
Par.?
nadīmapaśyaddeveśo hyanaupamyajalāśayām // (18.2)
Par.?
madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm / (19.1)
Par.?
vastrairanupamairdivyairnānābharaṇabhūṣitām // (19.2)
Par.?
sanūpuraravoddāmāṃ hārakeyūramaṇḍitām / (20.1)
Par.?
tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm // (20.2)
Par.?
yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām / (21.1)
Par.?
avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām // (21.2)
Par.?
ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām / (22.1)
Par.?
stuvantīṃ devadeveśamutthitāṃ tu jalāttadā // (22.2)
Par.?
vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām / (23.1)
Par.?
snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ // (23.2)
Par.?
arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ / (24.1)
Par.?
sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram // (24.2)
Par.?
sadevāsuragandharvaṃ sapannagamahoragam / (25.1)
Par.?
paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā // (25.2)
Par.?
mahādevaprasādācca taccharīrasamudbhavā / (26.1)
Par.?
bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama // (26.2)
Par.?
prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ / (27.1)
Par.?
ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ // (27.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ // (28.1)
Par.?
Duration=0.088563919067383 secs.