Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
strīvyavāyanivṛttasya sahasā bhajato 'thavā / (1.3) Par.?
doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām // (1.4) Par.?
anyayonim anicchantīm agamyāṃ navasūtikām / (2.1) Par.?
dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā // (2.2) Par.?
vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ / (3.1) Par.?
muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ // (3.2) Par.?
veganigrahadīrghātikharasparśavighaṭṭanaiḥ / (4.1) Par.?
doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān // (4.2) Par.?
janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā / (5.1) Par.?
pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt // (5.2) Par.?
meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam / (6.1) Par.?
pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ // (6.2) Par.?
śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ / (7.1) Par.?
śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ // (7.2) Par.?
sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi / (8.1) Par.?
tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ // (8.2) Par.?
yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ / (9.1) Par.?
jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ // (9.2) Par.?
antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ / (10.1) Par.?
picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ // (10.2) Par.?
te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ / (11.1) Par.?
guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ // (11.2) Par.?
sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ / (12.1) Par.?
piṭikā bahavo dīrghā dīryante madhyataśca yāḥ // (12.2) Par.?
so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān / (13.1) Par.?
kumbhīkā raktapittotthā jāmbavāsthinibhāśujā // (13.2) Par.?
alajīṃ mehavad vidyād uttamāṃ pittaraktajām / (14.1) Par.?
piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā // (14.2) Par.?
karṇikā puṣkarasyeva jñeyā puṣkariketi sā / (15.1) Par.?
pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet // (15.2) Par.?
mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ / (16.1) Par.?
viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā // (16.2) Par.?
vimardanādiduṣṭena vāyunā carma meḍhrajam / (17.1) Par.?
nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati // (17.2) Par.?
piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ / (18.1) Par.?
nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat // (18.2) Par.?
durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā / (19.1) Par.?
vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet // (19.2) Par.?
sroto mūtraṃ tato 'bhyeti mandadhāram avedanam / (20.1) Par.?
maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ // (20.2) Par.?
liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam / (21.1) Par.?
śūkadūṣitaraktotthā sparśahānistadāhvayā // (21.2) Par.?
chidrairaṇumukhair yat tu mehanaṃ sarvataścitam / (22.1) Par.?
vātaśoṇitakopena taṃ vidyācchataponakam // (22.2) Par.?
pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān / (23.1) Par.?
māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ // (23.2) Par.?
sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam / (24.1) Par.?
mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam // (24.2) Par.?
māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ / (25.1) Par.?
kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ // (25.2) Par.?
pakvāni saṃnipātena tān vidyāt tilakālakān / (26.1) Par.?
māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān // (26.2) Par.?
caturo varjayed eṣāṃ śeṣāñchīghram upācaret / (27.1) Par.?
viṃśatir vyāpado yoner jāyante duṣṭabhojanāt // (27.2) Par.?
viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ / (28.1) Par.?
duṣṭārtavād apadravair bījadoṣeṇa daivataḥ // (28.2) Par.?
yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ / (29.1) Par.?
pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam // (29.2) Par.?
phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim / (30.1) Par.?
sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca // (30.2) Par.?
tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā / (31.1) Par.?
saivāticaraṇā śophasaṃyuktātivyavāyataḥ // (31.2) Par.?
maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam / (32.1) Par.?
rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā // (32.2) Par.?
vegodāvartanād yoniṃ prapīḍayati mārutaḥ / (33.1) Par.?
sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati // (33.2) Par.?
iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ / (34.1) Par.?
jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam // (34.2) Par.?
atyāśitāyā viṣamaṃ sthitāyāḥ surate marut / (35.1) Par.?
annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet // (35.2) Par.?
sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā / (36.1) Par.?
vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ // (36.2) Par.?
striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā / (37.1) Par.?
vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham // (37.2) Par.?
karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā / (38.1) Par.?
ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut // (38.2) Par.?
vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā / (39.1) Par.?
yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ // (39.2) Par.?
nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā / (40.1) Par.?
duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ // (40.2) Par.?
kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām / (41.1) Par.?
utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām // (41.2) Par.?
yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam / (42.1) Par.?
karoti dāhapākoṣāpūtigandhijvarānvitām // (42.2) Par.?
bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām / (43.1) Par.?
sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ // (43.2) Par.?
kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām / (44.1) Par.?
śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim // (44.2) Par.?
sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ / (45.1) Par.?
sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā // (45.2) Par.?
pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt / (46.1) Par.?
pittayuktena marutā yonir bhavati dūṣitā // (46.2) Par.?
śūnā sparśāsahā sārtir nīlapītāsravāhinī / (47.1) Par.?
vastikukṣigurutvātīsārārocakakāriṇī // (47.2) Par.?
śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā / (48.1) Par.?
vātaśleṣmāmayavyāptā śvetapicchilavāhinī // (48.2) Par.?
upaplutā smṛtā yonir viplutākhyā tvadhāvanāt / (49.1) Par.?
saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā // (49.2) Par.?
akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ / (50.1) Par.?
karṇikāṃ janayed yonau rajomārganirodhinīm // (50.2) Par.?
sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ / (51.1) Par.?
yathāsvopadravakarair vyāpat sā sāṃnipātikī // (51.2) Par.?
iti yonigadā nārī yaiḥ śukraṃ na pratīcchati / (52.1) Par.?
tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān / (52.2) Par.?
asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ // (52.3) Par.?
Duration=0.17396903038025 secs.