Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavī / (1.1) Par.?
kīdṛśī oṣadhī nātha rasakarmakarī śubhā / (1.2) Par.?
kena vā bhasma sūtaśca kena vā khoṭabandhanam // (1.3) Par.?
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ / (2.1) Par.?
nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara // (2.2) Par.?
etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva / (3.1) Par.?
śrībhairavaḥ / (3.2) Par.?
śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te // (3.3) Par.?
brahmaviṣṇusurendrādyairna jñātaṃ vīravandite / (4.1) Par.?
valīpalitarogaghnā mṛtyudāridryabhañjanāḥ // (4.2) Par.?
rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ / (5.1) Par.?
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // (5.2) Par.?
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / (6.1) Par.?
tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // (6.2) Par.?
divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ / (7.1) Par.?
naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ // (7.2) Par.?
adivyāstu tṛṇauṣadhyo jāyante girigahvare / (8.1) Par.?
tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana // (8.2) Par.?
akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam / (9.1) Par.?
kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te // (9.2) Par.?
sa rasastu varārohe vahnimadhye na tiṣṭhati / (10.1) Par.?
na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ // (10.2) Par.?
kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / (11.1) Par.?
patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // (11.2) Par.?
naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye / (12.1) Par.?
yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam // (12.2) Par.?
dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye / (13.1) Par.?
divyauṣadhyā yadā devi rasendro mardito bhavet // (13.2) Par.?
kālikārahitaḥ sūtaḥ sadā bhavati pārvati / (14.1) Par.?
parasya harate kālaṃ kālikārahito rasaḥ // (14.2) Par.?
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / (15.1) Par.?
mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam // (15.2) Par.?
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / (16.1) Par.?
pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ // (16.2) Par.?
rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ / (17.1) Par.?
divyauṣadhya iti proktā mayā proktāścaturvidhāḥ // (17.2) Par.?
divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ / (18.1) Par.?
vṛkṣavallīlatāgulmatṛṇavandānikā iti // (18.2) Par.?
rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ / (19.1) Par.?
somavallī
somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // (19.2) Par.?
somāhvā gulmavallī ca yajñavallī dvijapriyā / (20.1) Par.?
somakṣīrā ca somā ca yajñā divyalatā smṛtā // (20.2) Par.?
somavallī kaṭuḥ śītā madhurā pittadāhanut / (21.1) Par.?
tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // (21.2) Par.?
pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā / (22.1) Par.?
sā somavallī rasabandhakarma karoti rākādivasopanītā // (22.2) Par.?
kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt / (23.1) Par.?
tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte // (23.2) Par.?
iyaṃ somalatā nāma vallī paramadurlabhā / (24.1) Par.?
anayā baddhasūtendro lakṣavedhī prajāyate // (24.2) Par.?
caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane / (25.1) Par.?
somavṛkṣa
karoti somavṛkṣo'pi rasabandhavadhādikam // (25.2) Par.?
pūrṇimādivasānītastayorvallī guṇādhikā / (26.1) Par.?
proktā mahiṣavallī ca pratisomāntravallikā // (26.2) Par.?
apattravallikā proktā kāṇḍaśākhā payasvinī / (27.1) Par.?
rasavīryavipākeṣu somavallīsamā smṛtā // (27.2) Par.?
sthalapadminī
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / (28.1) Par.?
padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // (28.2) Par.?
bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam / (29.1) Par.?
ākramya vāmapādena paśyedgaganamaṇḍalam // (29.2) Par.?
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / (30.1) Par.?
lakṣayojanato devi sā jñeyā sthalapadminī // (30.2) Par.?
gonasā
gonasākāravallī syāccitramaṇḍalamaṇḍitā / (31.1) Par.?
jarāruṅmṛtyuśamanī rasabandhavadhakṣamā // (31.2) Par.?
uccaṭā
athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye / (32.1) Par.?
ekameva bhavennālaṃ tasyā romapraveṣṭanam // (32.2) Par.?
tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham / (33.1) Par.?
tatpatrāṇi ca deveśi śukapicchanibhāni ca // (33.2) Par.?
tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham / (34.1) Par.?
jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati // (34.2) Par.?
vedhayetsarvalohāni kāñcanāni bhavanti ca / (35.1) Par.?
īśvarī
īśvarītyucyate kācidīśvarītulyarūpiṇī // (35.2) Par.?
bhūrikṣīraparisrāvā sabījarasabandhinī / (36.1) Par.?
bhūtakeśī
nimbapatrasadṛkpatrā bhūtakeśīti kathyate // (36.2) Par.?
na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ / (37.1) Par.?
kṛṣṇalatā
bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau // (37.2) Par.?
nirbījamapi badhnāti rasaṃ sarvaviṣāpahā / (38.1) Par.?
laśunavallī
nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā // (38.2) Par.?
kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ / (39.1) Par.?
rudantī
caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśī // (39.2) Par.?
rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / (40.1) Par.?
rudantīva janāndṛṣṭvā mṛtyudainyajarākulān // (40.2) Par.?
caturvidhā tu sā jñeyā pītā raktā sitāsitā / (41.1) Par.?
jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī // (41.2) Par.?
musalīkandavatkandā taddalākāravaddalā / (42.1) Par.?
sukṣīrā romaśā soktā vārāhī rasabandhanī // (42.2) Par.?
saptapattrī
saptapallavasampūrṇāṃ saptapattrītyasau matā / (43.1) Par.?
rasāyanī jarāghnī ca badhyate pāradastayā // (43.2) Par.?
nāginī
nāginītyuditā vallī nāgabhogasamāṅgikā / (44.1) Par.?
sarpādikaviṣaghnī ca sā svaccharasabandhinī // (44.2) Par.?
sarpiṇī
sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā / (45.1) Par.?
sakṣīrā snigdhapatrā ca bālapāradabandhinī // (45.2) Par.?
chattriṇī
chatravaddaṇḍapatrā yā nātinīcā na connatā / (46.1) Par.?
sukṣīrā chattriṇī nāma rasabandhakarī matā // (46.2) Par.?
gośṛṅgī
parvate'śmasamudbhūtā gokandākṛtikandayuk / (47.1) Par.?
kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī // (47.2) Par.?
jyotirlatā
jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā / (48.1) Par.?
girau jvalati sā rātrau latāpāradabandhinī // (48.2) Par.?
raktavallī
raktakṣīradalāṅgā yā nātivistaravallikā / (49.1) Par.?
raktavallītyasau divyā nirdiṣṭā rasabandhinī // (49.2) Par.?
padmavallī
yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ / (50.1) Par.?
sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā // (50.2) Par.?
kākinī
sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā / (51.1) Par.?
rasabandhakarī saiṣā jarāmṛtyuvināśinī // (51.2) Par.?
cānḍālī
cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī / (52.1) Par.?
sā ca raktā kṣīrakandā tayā sūto nibadhyate // (52.2) Par.?
proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ / (53.1) Par.?
tripattro'tha catuṣpattraḥ pañcapattraśca bhedataḥ // (53.2) Par.?
tāmravallī
tāmravarṇalatāpatrapuṣpakṣīrasamanvitā / (54.1) Par.?
sā tāmravallikā proktā rasalohādisādhanī // (54.2) Par.?
pītavallī
pītapatralatāpuṣparasayuktātidurlabhā / (55.1) Par.?
sā pītavalliketyuktā rasabandhavidhau hitā // (55.2) Par.?
vijayā
sitakṣīrāḍhakīpatrachadanā nātivistṛtā / (56.1) Par.?
vikhyātā vijayetyeṣā rasabandhavidhau hitā // (56.2) Par.?
mahauṣadhī
trikoṇakandasaṃyuktā citrakacchadanacchadā / (57.1) Par.?
mahauṣadhīti sā proktā rasabandhe paraṃ hitā // (57.2) Par.?
devadālī
śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā / (58.1) Par.?
devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt // (58.2) Par.?
navanītakagandhī
navanītakagandhīti tiktā mrakṣaṇagandhinī / (59.1) Par.?
sakṣīrā raktapuṣpā ca rasendro badhyate tayā // (59.2) Par.?
garuḍavallī
sakṣīrā raktapuṣpā ca badarīdalavaddalā / (60.1) Par.?
uktā gāruḍavallīti śīghraṃ badhnāti pāradam // (60.2) Par.?
tumbinī
tumbinītyuditā vallī tatpatrakusumānvitā / (61.1) Par.?
tiktaraktapayoyuktā tatphalā rasabandhinī // (61.2) Par.?
bhūtumbinī
yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā / (62.1) Par.?
nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca // (62.2) Par.?
gandharvā
eraṇḍapatravatpatrā sakṣīrā nātivistṛtā / (63.1) Par.?
gandharvetyuditā sā hi tayā bandhaṃ raso vrajet // (63.2) Par.?
vyāghrapādī
vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī / (64.1) Par.?
vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam // (64.2) Par.?
mahauṣadhī
saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā / (65.1) Par.?
mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca // (65.2) Par.?
gomārī
gomārīnāmikā vallī veṇupatrasamacchadā / (66.1) Par.?
tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate // (66.2) Par.?
triśūlī
triśūlākārapatrā yā śamyākaphalavatphalā / (67.1) Par.?
triśūlīti samākhyātā vikhyātā rasabandhane // (67.2) Par.?
rutasī
rutasīpatravatpatraphalā sā kṣīrakandayuk / (68.1) Par.?
rutasī valliketyuktā girijā rasabandhanī // (68.2) Par.?
tridaṇḍī
supuṣpā tilakopetā raktatyatriphalānvitā / (69.1) Par.?
rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā // (69.2) Par.?
bhṛṅgavallī
bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā / (70.1) Par.?
bhṛṅgavallīti sā proktā prayuktā rasabandhane // (70.2) Par.?
camarikā
camarākārapatrāḍhyā kṣīrayukcandradhāriṇī / (71.1) Par.?
latā camarikā nāma sā ca badhnāti pāradam // (71.2) Par.?
karavīralatā
hayamārasamākāradalapuṣpavatī latā / (72.1) Par.?
karavīralatetyuktā nitarāṃ sūtabandhinī // (72.2) Par.?
vajravallī
koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā / (73.1) Par.?
sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca // (73.2) Par.?
vāravallī
raktakṣīravatī bilvadalopamadalānvitā / (74.1) Par.?
vāravallīti sā sūtabandhanī roganāśinī // (74.2) Par.?
rohiṇī
śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk / (75.1) Par.?
sā rohiṇīti nirdiṣṭā rasarājasya bandhanī // (75.2) Par.?
bilvinī
jyotiṣmatīdalākāravarṇaparṇā yaśasvinī / (76.1) Par.?
rasabandhavidhau proktā bilvinīti nigadyate // (76.2) Par.?
gorocanalatā
gorocanaprabhāyuktadalavallīsamanvitā / (77.1) Par.?
gorocanalatā bhūtamocanī rasabandhanī // (77.2) Par.?
karīrī
śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī / (78.1) Par.?
raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī // (78.2) Par.?
akṣarā
pattrasīsā pattravatpatrā trivarṣātphaladāyinī / (79.1) Par.?
akṣareti samākhyātā rasasyātinibandhinī // (79.2) Par.?
apattrā
somavallīva niṣpatrā kajjalābharasānvitā / (80.1) Par.?
apattrāsau bhaved vindhye nātyuccā rasabandhinī // (80.2) Par.?
ādye varṣe bhavedamlā bhavettiktā dvitīyake / (81.1) Par.?
tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate // (81.2) Par.?
pittajvaraharā sadyaḥ supatraphalasaṃyutā / (82.1) Par.?
kuṭajavallī
latā kuṭajavallīti tatphalā taddalānvitā // (82.2) Par.?
madhurā rudhiragranthiḥ sūtarājanibandhinī / (83.1) Par.?
mūlakandā
mūlakandeti vikhyātā mūlavatphalapattriṇī // (83.2) Par.?
latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam / (84.1) Par.?
brāhmaṇī
pārijātādrijā vallī śatapuṣpadalacchadā // (84.2) Par.?
kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī / (85.1) Par.?
munivallī
agastipatratatpatrā tadrūpāruṇapuṣpiṇī // (85.2) Par.?
ghṛtagandhā rasaghnī sā munivallīti kathyate / (86.1) Par.?
nimbakā
dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā // (86.2) Par.?
tanmūlairbadhyate sūtaḥ sā proktā nimbakā latā / (87.1) Par.?
tilakandā
tilakandeti vikhyātā mūlavatphalapattriṇī // (87.2) Par.?
latā kṣīravatī sūtaṃ nibadhnātyātape khare / (88.1) Par.?
atasya iva puṣpāṇi phalāni ca dalāni ca // (88.2) Par.?
atasīvallikā sā hi pāradasya nibandhinī / (89.1) Par.?
bodhilatā
uktā bodhilatā bodhipattradugdhena saṃyutā // (89.2) Par.?
badhnāti rasarājaṃ sā dānavendramivācyutaḥ / (90.1) Par.?
madyagandhā
madyagandheti vikhyātā niṣpatrā phalapatrayuk // (90.2) Par.?
tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam / (91.1) Par.?
kūrmalatā
uktā kūrmalatā kūrmarūpakandā payo'nvitā // (91.2) Par.?
mallikopamatatpatraprasavā rasabandhinī / (92.1) Par.?
mādhavī
mādhavīmūlavanmūlā nāgavallīdalānvitā // (92.2) Par.?
mādhavītyuditā vallī tanmūlairbadhyate rasaḥ / (93.1) Par.?
viśālā
śvetapatratayā vallī śvetapuṣpaphalā tathā // (93.2) Par.?
viśāleti vinirdiṣṭā sāpi pāradabandhinī / (94.1) Par.?
mahānāgā
nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā // (94.2) Par.?
mahānāgetyasau vallī vinibadhnāti pāradam / (95.1) Par.?
maṇḍūkalatikā
maṇḍūkākāravatkandā maṇḍūkīdalavaddalā // (95.2) Par.?
maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ / (96.1) Par.?
udumbaralatā
udumbaraphalākāraphalavaddalavaddalā // (96.2) Par.?
sodumbaralatetyuktā sūtarājasya bandhinī / (97.1) Par.?
citravallī
yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā / (97.2) Par.?
sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ // (97.3) Par.?
catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // (98) Par.?
ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ / (99.1) Par.?
somavallī somavṛkṣaḥ sthalapadminikā tataḥ // (99.2) Par.?
gonasā kāravallī ca uccaṭā īśvarī tataḥ / (100.1) Par.?
bhūtakeśī kṛṣṇalatā jñeyā laśunavallarī // (100.2) Par.?
rudantī caiva vārāhī saptapattrī ca nāginī / (101.1) Par.?
sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā // (101.2) Par.?
jyotirnāmnī tridhā raktavallarī patravallarī / (102.1) Par.?
kākinī caiva cāṇḍālī vallarī tāmravallarī // (102.2) Par.?
pītavallī ca vijayā vijñeyā ca mahauṣadhī / (103.1) Par.?
jñātavyā devadālī ca syānnavānītagandhinī // (103.2) Par.?
jñeyā garuḍavallī ca tumbinī bhūmituṃbinī / (104.1) Par.?
gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī // (104.2) Par.?
gomārī ca triśūlī ca rutasī ca tridaṇḍikā / (105.1) Par.?
bhṛṅgavallī camarikā karavīralatā tataḥ // (105.2) Par.?
vajravallī vāravallī rohiṇī bilvinī tathā / (106.1) Par.?
gorocanalatā caiva karīrī cākṣarā tathā // (106.2) Par.?
apattrī kuṭajā vallī mūlakandā ca brāhmaṇī / (107.1) Par.?
ghṛtagandhā nimbavallī tilakandātasī tathā // (107.2) Par.?
bodhivallī madyagandhā kūrmavallī ca mādhavī / (108.1) Par.?
viśālā ca mahānāgā jñeyā maṇḍūkavallī // (108.2) Par.?
udumbaralatā citravallī caiva surārcite / (109.1) Par.?
catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // (109.2) Par.?
Duration=0.38795804977417 secs.