Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
himajā
himajā kāñcanakṣīrī yavaciñcā mahādrijā / (1.2) Par.?
himāvatī pītadugdhā recanī paṭuparṇikā // (1.3) Par.?
taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā / (2.1) Par.?
tejovatī bahurasā kanakaprabhānyā tīkṣṇāgnigarbhā suravallarī ca // (2.2) Par.?
himajā kaṭukā tiktā recanī sarvavātanut / (3.1) Par.?
kṛmiśoṣodaraghnī ca pittajvaraharā tu sā // (3.2) Par.?
kāravī
kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / (4.1) Par.?
kāsaśvāsaharā balyā jñeyā rasaniyāmikā // (4.2) Par.?
kaṭutumbī
kaṭutumbī kaṭuphalā rājaputrī mahatphalā / (5.1) Par.?
kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // (5.2) Par.?
kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā / (6.1) Par.?
tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā // (6.2) Par.?
tumbī ca kaṭutiktāditumbīparyāyagā smṛtā / (7.1) Par.?
jyotiṣmatī
jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / (7.2) Par.?
dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā // (7.3) Par.?
liṅginī
liṅginī bahuputrī syādīśvarī śaivavallarī // (8) Par.?
svayambhūr liṅgasambhūtā laiṅgī citraphalānvitā / (9.1) Par.?
ayaḥstambhakarī liṅgabījā ca śivavallarī // (9.2) Par.?
liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī / (10.1) Par.?
sarvasiddhikarī divyā rasarājaniyāmikā // (10.2) Par.?
pātālagaruḍī
pātālagaruḍī tārkṣī sauvarṇī garuḍī tathā / (11.1) Par.?
vatsādanī dīrghakāṇḍā dṛḍhakāṇḍā mahābalā // (11.2) Par.?
dīrghavallī dṛḍhalatā darśanāmāni pārvati / (12.1) Par.?
sarvavaśyakarī saiṣā sarpādiviṣanāśanī // (12.2) Par.?
girikarṇī
girikarṇī ca kaṭabhī gardabhī dadhipuṣpikā / (13.1) Par.?
sitapuṣpī viṣaghnī ca śvetāśvakhurapuṣpikā // (13.2) Par.?
girikarṇī himā tiktā pittopadravanāśinī / (14.1) Par.?
cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // (14.2) Par.?
nīlapuṣpā mahānīlā syānnīlagirikarṇikā / (15.1) Par.?
nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / (15.2) Par.?
pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca // (15.3) Par.?
ākhukarṇī
ākhukarṇī bhūmicarā dravantī bahupādikā // (16) Par.?
sutaśreṇī dravantī ca nyagrodhā mākṣikāhvayā / (17.1) Par.?
citrā mūṣakapucchī ca pratyakśreṇī ca śabarī // (17.2) Par.?
sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā / (18.1) Par.?
vraṇadoṣaharā caiva netrāmayavināśinī // (18.2) Par.?
kṛṣṇikā bahuparṇī ca pratyakśoṇī ca śabarī / (19.1) Par.?
pūtiparṇī śivā cākhukarṇavat parvaśālinī // (19.2) Par.?
ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / (20.1) Par.?
ānāhaśūlajūrtyartināśanī pācanī parā // (20.2) Par.?
vārāhī
vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī / (21.1) Par.?
kaumārī syād brahmapattrī trinetrā krauḍīkanyā gṛṣṭikā mādhaveṣṭā // (21.2) Par.?
vārāhī tiktakaṭukā viṣapittakaphāpahā / (22.1) Par.?
kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // (22.2) Par.?
devadālī
devadālī tridhā proktā śvetā kṛṣṇā ca pītalā / (23.1) Par.?
sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane // (23.2) Par.?
devadālī kośaphalā dālī lomaśapattrikā / (24.1) Par.?
kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // (24.2) Par.?
jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā / (25.1) Par.?
turaṅgikā jālaphalā garāriḥ sāramūṣikā // (25.2) Par.?
devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / (26.1) Par.?
durnāmaśvāsakāsaghnī kāmilālūtikāpahā // (26.2) Par.?
sarvalohadrutikarā pīnasāhiviṣāpahā / (27.1) Par.?
aindrī
aindrīndravāruṇyaruṇā mṛgādinī gavādanī kṣudrasahendracidbhaṭā / (27.2) Par.?
sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // (27.3) Par.?
vṛṣabhākṣī gavākṣī ca pītapuṣpendravallarī // (28) Par.?
hemapuṣpī kṣudraphalā vāruṇī bālakapriyā / (29.1) Par.?
raktorvārurviṣalatā cakravallī viṣāpahā // (29.2) Par.?
amṛtā ca viśālā ca jñeyonatriṃśadāhvayā / (30.1) Par.?
indravāruṇikā tiktā kaṭuḥ śītā ca recanī // (30.2) Par.?
gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā / (31.1) Par.?
mahendravāruṇī ramyā cakravallī mahāphalā // (31.2) Par.?
sā mahendrī vṛttaphalā trapusī trapusā tathā / (32.1) Par.?
ātmarakṣā viśālā ca dīrghavallī mahāphalā // (32.2) Par.?
syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa / (33.1) Par.?
māhendravāruṇī jñeyā pūrvoktā guṇavāhinī // (33.2) Par.?
rase vīrye vipāke ca kiṃcideṣā guṇādhikā / (34.1) Par.?
gojihvā
gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī // (34.2) Par.?
gojihvā kaṭukā tīvrā śītalā pittanāśinī / (35.1) Par.?
vraṇapraśamanī caiva saptadantaviṣāpanut // (35.2) Par.?
kākatuṇḍī
kākatuṇḍī kākanāsā kākasiṃhī ca raktalā / (36.1) Par.?
kākadantī kākapīlur vṛttaraktaphalā tathā // (36.2) Par.?
kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / (37.1) Par.?
kākatuṇḍī ca madhurā śiśirā pittahāriṇī // (37.2) Par.?
rasāyanī dārḍhyakarī viśeṣāt palitāpahā / (38.1) Par.?
raktapādī
raktapādī śamīpattrapattrā khadirapattrikā // (38.2) Par.?
saṃkocanī samaṅgā ca namaskārī prasāraṇī / (39.1) Par.?
lajjāluḥ saptaparṇī syātkhadirī maṇḍamālikā // (39.2) Par.?
raktamūlā tāmramūlā svaguptāñjalikārikā / (40.1) Par.?
lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // (40.2) Par.?
śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut / (41.1) Par.?
lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut // (41.2) Par.?
rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ / (42.1) Par.?
punarnavā
punarnavā tridhā proktā śvetā raktā ca mecakā // (42.2) Par.?
punarnavā viṣaharā kaṭhillā netrarogahā / (43.1) Par.?
pṛthvīkā sitavarṣābhūr dīrghapattrā sitāṅgakā // (43.2) Par.?
śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / (44.1) Par.?
kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // (44.2) Par.?
punarnavānyā raktākhyā kṛtamaṇḍalapattrikā / (45.1) Par.?
vaiśākhī raktasarvāṅgā śophaghnī viṣahā parā // (45.2) Par.?
punarnavo navo navyā prāvṛṣeṇyā ca sāriṇī / (46.1) Par.?
raktā punarnavā tiktā sāraṇī śophanāśinī // (46.2) Par.?
raktapradaradoṣaghnī pāṇḍupittapramardanī / (47.1) Par.?
śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā // (47.2) Par.?
nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / (48.1) Par.?
hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // (48.2) Par.?
atyamlaparṇī
atyamlaparṇī tīkṣṇāmlā kaṇḍūlā vallisārasā / (49.1) Par.?
vanasthāraṇyavāsī ca kandāḍhyā karkaśacchadā // (49.2) Par.?
atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī / (50.1) Par.?
vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā // (50.2) Par.?
karkoṭakī
kārkoṭakī dvidhā vandhyā śreṣṭhānyā phalamāriṇī / (51.1) Par.?
mṛdukaṇṭakinī vṛttaphalā sā vanavāsinī // (51.2) Par.?
vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā / (52.1) Par.?
pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī // (52.2) Par.?
yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā / (53.1) Par.?
vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // (53.2) Par.?
sthāvarādiviṣaghnī syādrasabandhe rasāyane / (54.1) Par.?
śarapuṅkhā
śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate // (54.2) Par.?
śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā / (55.1) Par.?
śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane // (55.2) Par.?
anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā / (56.1) Par.?
kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ // (56.2) Par.?
tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca / (57.1) Par.?
sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ // (57.2) Par.?
ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param / (58.1) Par.?
bhṛṅgarāja
mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ // (58.2) Par.?
pitṛpriyo brahmapattrī keśyaḥ kuntalavardhanaḥ / (59.1) Par.?
pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ // (59.2) Par.?
Duration=0.18835496902466 secs.