Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi kriyā kācit syātsā cakṣurādibhiḥ pratyayaiḥ pratyayavatī vijñānaṃ janayet // (1) Par.?
na tvasti // (2) Par.?
kathaṃ kṛtvā iha kriyeyamiṣyamāṇā jāte vā vijñāna iṣyate ajāte vā jāyamāne vā // (3) Par.?
tatra jāte na yuktā kriyā hi bhāvaniṣpādakā bhāvaścenniṣpannaḥ kimasya kriyayā / (4.1) Par.?
jātasya janma punareva ca naiva yuktam / (4.2) Par.?
ityādinā ca madhyamakāvatāre pratipāditametat // (4.3) Par.?
ajāte'pi na yuktā // (5) Par.?
kartrā vinā janiriyaṃ na ca yuktarūpā // (6) Par.?
ityādivacanāt // (7.1) Par.?
jāyamāne'pi bhāve kriyā na saṃbhavati jātājātavyatirekeṇa jāyamānābhāvāt // (8) Par.?
yathoktam / (9.1) Par.?
jāyamānārdhajātatvājjāyamāno na jāyate / (9.2) Par.?
athavā jāyamānatvaṃ sarvasyaiva prasajyate // (9.3) Par.?
iti // (10) Par.?
yataścaivaṃ triṣu kāleṣu janikriyāyā asaṃbhavastasmānnāsti sā // (11) Par.?
ata evāha / (12.1) Par.?
kriyā na pratyayavatī / (12.2) Par.?
iti // (12.3) Par.?
viśeṣaṇaṃ nāstīti vinā viśeṣyaṃ // (13) Par.?
ityādinā pratipāditametanmadhyamakāvatāre // (14) Par.?
na hi vandhyāputro gomānityucyate // (15) Par.?
yadyevam apratyayavatī tarhi bhaviṣyatīti // (16) Par.?
etadapyayuktam ityāha // (17) Par.?
Duration=0.049426078796387 secs.