Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ // (1) Par.?
yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum // (2) Par.?
kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante // (3) Par.?
yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti // (4) Par.?
evamaparapratyayaṃ bhāvānāṃ yatsvarūpaṃ tattattvam // (5) Par.?
etacca śāntasvabhāvam ataimirikakeśādarśanavat svabhāvavirahitam ityarthaḥ // (6) Par.?
ata eva tat prapañcair aprapañcitam // (7) Par.?
prapañco hi vāk prapañcayatyarthān iti kṛtvā // (8) Par.?
prapañcair aprapañcitaṃ vāgbhiravyāhṛtam ityarthaḥ // (9) Par.?
nirvikalpaṃ ca tat // (10) Par.?
vikalpaścittapracāraḥ tadrahitatvāttattattvaṃ nirvikalpam // (11) Par.?
yathoktaṃ sūtre / (12.1) Par.?
paramārthasatyaṃ katamat / (12.2) Par.?
yatra jñānasyāpyapracāraḥ kaḥ punarvādo'kṣarāṇāmiti // (12.3) Par.?
evaṃ nirvikalpam // (13) Par.?
nānārtho'syeti nānārthaṃ bhinnārtham // (14) Par.?
na nānārtho 'nānārtham abhinnārtham ityarthaḥ // (15) Par.?
yathoktamāryasatyadvayāvatārasūtre / (16.1) Par.?
devaputra āha katamaḥ punarmañjuśrīḥ samyakprayogaḥ // (16.2) Par.?
mañjuśrīrāha / (17.1) Par.?
yatsamā devapūtra paramārthatas tathatā dharmadhātur atyantājātiśca tatsamāni paramārthataḥ pañcānantaryāṇi yatsamāni pañcānantaryāṇi tatsamāni dṛṣṭikṛtāni / (17.2) Par.?
yatsamāni dṛṣṭikṛtāni tatsamāḥ pṛthagjanadharmāḥ / (17.3) Par.?
yatsamāḥ pṛthagjanadharmāstatsamāḥ śaikṣadharmāḥ / (17.4) Par.?
yatsamāḥ śaikṣadharmāstatsamā aśaikṣadharmāḥ / (17.5) Par.?
yatsamā aśaikṣadharmāstatsamāḥ samyaksaṃbuddhadharmāḥ / (17.6) Par.?
yatsamāḥ samyaksaṃbuddhadharmās tatsamaṃ nirvāṇaṃ / (17.7) Par.?
yatsamaṃ nirvāṇaṃ tatsamaḥ saṃsāraḥ / (17.8) Par.?
yatsamaḥ saṃsāras tatsamaḥ paramārthata saṃkleśaḥ / (17.9) Par.?
yatsamaḥ paramārthataḥ saṃkleśastatsamaṃ paramārthato vyavadānam / (17.10) Par.?
yatsamaṃ paramārthato vyavadānaṃ tatsamāḥ paramārthataḥ sarvadharmāḥ / (17.11) Par.?
evaṃ paramārthataḥ sarvadharmasamatāprayukto devaputra bhikṣuḥ samyakprayukta ityucyate / (17.12) Par.?
devaputra āha / (17.13) Par.?
katamayā punarmañjuśrīḥ samatayā yāvatparamārthato yatsamaṃ vyavadānaṃ tatsamāḥ sarvadharmāḥ paramārthata iti / (17.14) Par.?
mañjaśrīr āha / (17.15) Par.?
paramārthataḥ sarvadharmānutpādasamatayā paramārthataḥ sarvadharmātyantājātisamatayā paramārthataḥ samāḥ sarvadharmāḥ / (17.16) Par.?
tatkasmāddhetoḥ / (17.17) Par.?
paramārthato nirvāṇakaraṇā hi devaputra sarvadharmā atyantanirutpādatāmupādāya / (17.18) Par.?
tadyathāpi nāma devaputra yacca mṛdbhājanasyābhyantaram ākāśaṃ yacca ratnabhājanasyābhyantaram ākāśaṃ ākāśadhāturevaiṣaḥ / (17.19) Par.?
tatparamārthato na kiṃcinnānākaraṇam / (17.20) Par.?
evameva devaputra yaḥ saṃkleśaḥ sa paramārthato 'tyantānutpādatā / (17.21) Par.?
yadapi vyavadānaṃ tadapi paramārthato'tyantānutpādatā / (17.22) Par.?
saṃsāro'pi paramārthato'tyantānutpādatā / (17.23) Par.?
yāvannirvāṇamapi paramārthato'tyantānutpādatā / (17.24) Par.?
nātra kiṃcitparamārthato nānākaraṇam / (17.25) Par.?
tatkasmāddhetoḥ / (17.26) Par.?
paramārthato'tyantānutpādatvāt sarvadharmāṇāmiti // (17.27) Par.?
tadevamanānārthatā tattvasya lakṣaṇaṃ veditavyaṃ śūnyatayaikarasatvāt // (18) Par.?
uttarottaravyākhyānaṃ cātra veditavyaṃ // (19) Par.?
evaṃ tāvadāryāṇāṃ jātijarāmaraṇasaṃsāraparikṣayāya kṛtakāryāṇāṃ tattvalakṣaṇam // (20) Par.?
laukikaṃ tu tattvalakṣaṇam adhikṛtyocyate // (21) Par.?
Duration=0.083549976348877 secs.