Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca // (1.1) Par.?
narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt / (2.1) Par.?
tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam // (2.2) Par.?
vistaraṃ narmadāyāstu tīrthānāṃ munisattama / (3.1) Par.?
ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram // (3.2) Par.?
etameva purā praśnaṃ pṛṣṭavāñjanamejayaḥ / (4.1) Par.?
vaiśaṃpāyanasaṃjñaṃ tu śiṣyaṃ dvaipāyanasya ha // (4.2) Par.?
revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka / (5.1) Par.?
purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ // (5.2) Par.?
saṃbhṛte tu havirdravye vartamāneṣu karmasu / (6.1) Par.?
āsīneṣu dvijāgryeṣu hūyamāne hutāśane // (6.2) Par.?
vartamānāsu sarvatra tathā dharmakathāsu ca / (7.1) Par.?
śrūyamāṇe tathā śabde janairukte tvaharniśam // (7.2) Par.?
yajñabhūmau kulapate dīyatāṃ bhujyatām iti / (8.1) Par.?
vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu // (8.2) Par.?
evaṃvidhe vartamāne yajñe svargasadaḥsame / (9.1) Par.?
vaiśaṃpāyanam āsīnaṃ papraccha janamejayaḥ // (9.2) Par.?
janamejaya uvāca / (10.1) Par.?
dvaipāyanaprasādena jñānavānasi me mataḥ / (10.2) Par.?
vaiśaṃpāyana tasmāt tvāṃ pṛcchāmi ṛṣisannidhau // (10.3) Par.?
brūhi me tvaṃ purāvṛttaṃ pitṝṇāṃ tīrthasevanam / (11.1) Par.?
ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam // (11.2) Par.?
kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ / (12.1) Par.?
āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ // (12.2) Par.?
kena te sahitāstāta bhūmibhāgān anekaśaḥ / (13.1) Par.?
ceruḥ kathaya tatsarvaṃ sarvajño 'si mato mama // (13.2) Par.?
vaiśaṃpāyana uvāca // (14.1) Par.?
kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha / (15.1) Par.?
namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim // (15.2) Par.?
pitāmahāstu te pañca pāṇḍavāḥ saha kṛṣṇayā / (16.1) Par.?
uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame // (16.2) Par.?
pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ / (17.1) Par.?
vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ // (17.2) Par.?
pulastyo lomaśaścaiva tathānye putrapautriṇaḥ / (18.1) Par.?
snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam // (18.2) Par.?
te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam / (19.1) Par.?
campakaiḥ karṇakāraiśca punnāgairnāgakesaraiḥ // (19.2) Par.?
bakulaiḥ kovidāraiśca dāḍimairupaśobhitam / (20.1) Par.?
puṣpitairarjunaiścaiva bilvapāṭalaketakaiḥ // (20.2) Par.?
kadambāmramadhūkaiśca nimbajambīratindukaiḥ / (21.1) Par.?
nālikeraiḥ kapitthaiśca kharjūrapanasaistathā // (21.2) Par.?
nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam / (22.1) Par.?
sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā // (22.2) Par.?
jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam / (23.1) Par.?
sitotpalaiśca saṃchannaṃ nīlapītaiḥ sitāruṇaiḥ // (23.2) Par.?
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / (24.1) Par.?
āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ // (24.2) Par.?
siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ / (25.1) Par.?
mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ // (25.2) Par.?
gaṇḍakaiścaiva khaḍgaiśca gomāyusurabhī yutam / (26.1) Par.?
sāraṅgair mallakaiścaiva dvipadaiśca catuṣpadaiḥ // (26.2) Par.?
tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam / (27.1) Par.?
jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam // (27.2) Par.?
duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam / (28.1) Par.?
kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam // (28.2) Par.?
siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam / (29.1) Par.?
mārjāramūṣakau cobhāvavalehata unmukhau // (29.2) Par.?
pañcāsyāḥ potakebhāśca bhoginastu kalāpinaḥ / (30.1) Par.?
dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ // (30.2) Par.?
mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham / (31.1) Par.?
ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ // (31.2) Par.?
kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ / (32.1) Par.?
dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ // (32.2) Par.?
ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ / (33.1) Par.?
kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ // (33.2) Par.?
ūrdhvabāhunirālambā ādityabhramaṇāḥ pare / (34.1) Par.?
sāyaṃprātarbhujaścānye ekāhārāstathā pare // (34.2) Par.?
dvādaśāhāttathā cānye anye māsārdhabhojanāḥ / (35.1) Par.?
darśe darśe tathā cānye anye śaivālabhojanāḥ // (35.2) Par.?
piṇyākamapare 'bhujan kecit pālāśabhojanāḥ / (36.1) Par.?
apare niyatāhārā vāyubhakṣyāmbubhojanāḥ // (36.2) Par.?
evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ / (37.1) Par.?
tato dharmasutaḥ śrīmān āśramaṃ taṃ praviśya saḥ // (37.2) Par.?
dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam / (38.1) Par.?
prādakṣiṇyena sahasā daṇḍavatpatito 'grataḥ // (38.2) Par.?
bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam / (39.1) Par.?
ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata // (39.2) Par.?
tasya tadvacanaṃ śrutvā dārakastatsamīpagaḥ / (40.1) Par.?
āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ // (40.2) Par.?
tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ / (41.1) Par.?
ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ / (41.2) Par.?
taṃ tu snehādupāghrāya āsane upaveśayat // (41.3) Par.?
upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi / (42.1) Par.?
vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ // (42.2) Par.?
pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ / (43.1) Par.?
muhūrtādatha viśramya dharmaputro yudhiṣṭhiraḥ // (43.2) Par.?
pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ / (44.1) Par.?
bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama // (44.2) Par.?
saptakalpānaśeṣeṇa kathayasva mamānagha / (45.1) Par.?
kalpakṣaye 'pi lokasya sthāvarasyetarasya ca // (45.2) Par.?
na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā / (46.1) Par.?
gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune // (46.2) Par.?
tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ / (47.1) Par.?
kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā // (47.2) Par.?
etat kathaya me tāta prasannenāntarātmanā / (48.1) Par.?
śrotumicchāmyaśeṣeṇa ṛṣibhiḥ saha bāndhavaiḥ // (48.2) Par.?
śrīmārkaṇḍeya uvāca / (49.1) Par.?
sādhusādhu mahāprājña dharmaputra yudhiṣṭhira / (49.2) Par.?
kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha // (49.3) Par.?
sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam / (50.1) Par.?
yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu // (50.2) Par.?
aśvamedha sahasreṇa vājapeyaśatena ca / (51.1) Par.?
tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ // (51.2) Par.?
brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ / (52.1) Par.?
mucyate sarvapāpebhyo rudrasya vacanaṃ yathā // (52.2) Par.?
gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī / (53.1) Par.?
kāverī devikā caiva sindhuḥ sālakuṭī tathā // (53.2) Par.?
sarayūḥ śatarudrā ca mahī carmilayā saha / (54.1) Par.?
godāvarī tathā puṇyā tathaiva yamunā nadī // (54.2) Par.?
payoṣṇī ca śatadruśca tathā dharmanadī śubhā / (55.1) Par.?
etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ // (55.2) Par.?
kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama / (56.1) Par.?
samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ // (56.2) Par.?
saptakalpakṣaye kṣīṇe na mṛtā tena narmadā / (57.1) Par.?
narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā // (57.2) Par.?
toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā / (58.1) Par.?
gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ // (58.2) Par.?
eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha // (59.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ // (60.1) Par.?
Duration=0.1623330116272 secs.