UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3884
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato 'rṇavātsamuttīrya trikūṭaśikhare sthitam / (1.2)
Par.?
mahākanakavarṇābhe nānāvarṇaśilācite // (1.3)
Par.?
mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam / (2.1) Par.?
mahādevaṃ mahātmānamīśānamajam avyayam // (2.2)
Par.?
sarvabhūtamayaṃ tāta manunā saha suvrata / (3.1)
Par.?
bhūyo vavande caraṇau sarvadevanamaskṛtau // (3.2)
Par.?
tatkāle yugasāhasraṃ saha rudreṇa mānada / (4.1)
Par.?
tasminnekārṇave ghore sthito 'haṃ kurunaṃdana // (4.2)
Par.?
yudhiṣṭhira uvāca / (5.1)
Par.?
etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi / (5.2)
Par.?
jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ // (5.3)
Par.?
kā sā padmapalāśākṣī tamobhūte mahārṇave / (6.1)
Par.?
yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt // (6.2)
Par.?
śrīmārkaṇḍeya uvāca / (7.1)
Par.?
etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam / (7.2)
Par.?
tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam // (7.3)
Par.?
vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ / (8.1)
Par.?
tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu // (8.2)
Par.?
manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira / (9.1)
Par.?
keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā // (9.2)
Par.?
ekārṇave bhramatyekā rudrajāsmīti vādinī / (10.1)
Par.?
sāvitrī vedamātā ca hyathavā sā sarasvatī // (10.2)
Par.?
mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā / (11.1)
Par.?
kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā // (11.2)
Par.?
etadācakṣva bhagavankā sā hyamṛtasaṃbhavā / (12.1)
Par.?
caratyekārṇave ghore pranaṣṭoragarākṣase // (12.2)
Par.?
manuruvāca / (13.1)
Par.?
śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam / (13.2)
Par.?
yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī // (13.3)
Par.?
purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ / (14.1)
Par.?
hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ // (14.2)
Par.?
ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam / (15.1)
Par.?
adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī // (15.2)
Par.?
tapatastasya devasya svedaḥ samabhavatkila / (16.1)
Par.?
taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ // (16.2)
Par.?
tasmād āsīt samudbhūtā mahāpuṇyā saridvarā / (17.1)
Par.?
yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā // (17.2)
Par.?
strīrūpaṃ samavasthāya rudramārādhayatpurā / (18.1)
Par.?
ādye kṛtayuge tasminsamānāmayutaṃ nṛpa // (18.2)
Par.?
tatastuṣṭo mahādeva umayā saha śaṃkaraḥ / (19.1)
Par.?
brūhi tvaṃ tu mahābhāge yatte manasi vartate // (19.2)
Par.?
sariduvāca / (20.1)
Par.?
pralaye samanuprāpte naṣṭe sthāvarajaṃgame / (20.2)
Par.?
prasādāttava deveśa akṣayāhaṃ bhave prabho // (20.3)
Par.?
saritsu sāgareṣveva parvateṣu kṣayiṣvapi / (21.1)
Par.?
tava prasādāddeveśa puṇyā kṣayyā bhave prabho // (21.2)
Par.?
pāpopapātakairyuktā mahāpātakino 'pi ye / (22.1)
Par.?
mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara // (22.2)
Par.?
uttare jāhnavīdeśe mahāpātakanāśinī / (23.1)
Par.?
bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā // (23.2)
Par.?
svargādāgamya gaṃgeti yathā khyātā kṣitau vibho / (24.1)
Par.?
tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara // (24.2)
Par.?
pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam / (25.1)
Par.?
tatphalaṃ labhate martyo bhaktyā snātvā maheśvara // (25.2)
Par.?
brahmahatyādikaṃ pāpam
yadāste saṃcitaṃ kvacit / (26.1)
Par.?
māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt // (26.2)
Par.?
yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara / (27.1)
Par.?
avagāhena tatsarvaṃ bhavatviti matirmama // (27.2)
Par.?
sarvadānopavāseṣu sarvatīrthāvagāhane / (28.1)
Par.?
tatphalaṃ mama toyena jāyatāmiti śaṃkara // (28.2)
Par.?
mama tīre narā ye tu arcayanti maheśvaram / (29.1)
Par.?
te gatāstava lokaṃ syur etad eva bhavecchiva // (29.2)
Par.?
mama kūle maheśāna umayā saha daivataiḥ / (30.1)
Par.?
vasa nityaṃ jagannātha eṣa eva varo mama // (30.2)
Par.?
sukarmā vā vikarmā vā śānto dānto jitendriyaḥ / (31.1)
Par.?
mṛto janturmama jale gacchatād amarāvatīm // (31.2)
Par.?
triṣu lokeṣu vikhyātā mahāpātakanāśinī / (32.1)
Par.?
bhavāmi devadeveśa prasanno yadi manyase // (32.2)
Par.?
etāṃścānyānvarāndivyānprārthito nṛpasattama / (33.1)
Par.?
narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ // (33.2)
Par.?
śrīmaheśa uvāca / (34.1)
Par.?
evaṃ bhavatu kalyāṇi yattvayoktamanindite / (34.2)
Par.?
nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe // (34.3)
Par.?
yadaiva mama dehāt tvaṃ samudbhūtā varānane / (35.1)
Par.?
tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ // (35.2)
Par.?
kalpakṣayakare kāle kāle ghore viśeṣataḥ / (36.1)
Par.?
uttaraṃ kūlamāśritya nivasanti ca ye narāḥ // (36.2)
Par.?
api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ / (37.1)
Par.?
ā dehapatanāddevi te 'pi yāsyanti sadgatim // (37.2)
Par.?
dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ / (38.1)
Par.?
ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire // (38.2)
Par.?
ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare / (39.1)
Par.?
tvattīre nivasiṣyāmi sadaiva hyumayā samam // (39.2)
Par.?
evaṃ devi mahādevi evameva na saṃśayaḥ / (40.1)
Par.?
brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā // (40.2)
Par.?
uttare devi te kūle vasiṣyanti mamājñayā / (41.1)
Par.?
dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari // (41.2)
Par.?
vasiṣyanti mayā sārddhameṣa te vara uttamaḥ / (42.1)
Par.?
gaccha gaccha mahābhāge martyānpāpādvimocaya // (42.2)
Par.?
sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ / (43.1)
Par.?
evamuktā mahādeva umayā sahito vibhuḥ // (43.2)
Par.?
vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ / (44.1)
Par.?
tena caiṣā mahāpuṇyā mahāpātakanāśinī // (44.2)
Par.?
kathitā pṛcchyate yā te mā te bhavatu vismayaḥ / (45.1)
Par.?
eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā // (45.2)
Par.?
daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa / (46.1)
Par.?
śoṇo mahānadaścaiva narmadā surasā kṛtā // (46.2)
Par.?
mandākinī daśārṇā ca citrakūṭā tathaiva ca / (47.1)
Par.?
tamasā
vidaśā caiva karabhā yamunā tathā // (47.2)
Par.?
citrotpalā vipāśā ca rañjanā vāluvāhinī / (48.1)
Par.?
ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ // (48.2)
Par.?
sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ / (49.1)
Par.?
ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ // (49.2)
Par.?
purāṇajñair mahābhāgairājyapaiḥ somapaistathā / (50.1)
Par.?
ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama // (50.2)
Par.?
manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam / (51.1)
Par.?
puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham // (51.2)
Par.?
ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca / (52.1)
Par.?
prātarutthāya nāmāni daśa pañca ca bhārata // (52.2)
Par.?
te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam / (53.1)
Par.?
vimānenārkavarṇena ghaṇṭāśataninādinā // (53.2)
Par.?
tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim // (54.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ // (55.1)
Par.?
Duration=0.37241411209106 secs.