Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato 'rṇavātsamuttīrya trikūṭaśikhare sthitam / (1.2) Par.?
mahākanakavarṇābhe nānāvarṇaśilācite // (1.3) Par.?
mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam / (2.1) Par.?
mahādevaṃ mahātmānamīśānamajam avyayam // (2.2) Par.?
sarvabhūtamayaṃ tāta manunā saha suvrata / (3.1) Par.?
bhūyo vavande caraṇau sarvadevanamaskṛtau // (3.2) Par.?
tatkāle yugasāhasraṃ saha rudreṇa mānada / (4.1) Par.?
tasminnekārṇave ghore sthito 'haṃ kurunaṃdana // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi / (5.2) Par.?
jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ // (5.3) Par.?
kā sā padmapalāśākṣī tamobhūte mahārṇave / (6.1) Par.?
yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt // (6.2) Par.?
śrīmārkaṇḍeya uvāca / (7.1) Par.?
etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam / (7.2) Par.?
tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam // (7.3) Par.?
vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ / (8.1) Par.?
tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu // (8.2) Par.?
manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira / (9.1) Par.?
keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā // (9.2) Par.?
ekārṇave bhramatyekā rudrajāsmīti vādinī / (10.1) Par.?
sāvitrī vedamātā ca hyathavā sā sarasvatī // (10.2) Par.?
mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā / (11.1) Par.?
kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā // (11.2) Par.?
etadācakṣva bhagavankā sā hyamṛtasaṃbhavā / (12.1) Par.?
caratyekārṇave ghore pranaṣṭoragarākṣase // (12.2) Par.?
manuruvāca / (13.1) Par.?
śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam / (13.2) Par.?
yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī // (13.3) Par.?
purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ / (14.1) Par.?
hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ // (14.2) Par.?
ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam / (15.1) Par.?
adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī // (15.2) Par.?
tapatastasya devasya svedaḥ samabhavatkila / (16.1) Par.?
taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ // (16.2) Par.?
tasmād āsīt samudbhūtā mahāpuṇyā saridvarā / (17.1) Par.?
yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā // (17.2) Par.?
strīrūpaṃ samavasthāya rudramārādhayatpurā / (18.1) Par.?
ādye kṛtayuge tasminsamānāmayutaṃ nṛpa // (18.2) Par.?
tatastuṣṭo mahādeva umayā saha śaṃkaraḥ / (19.1) Par.?
brūhi tvaṃ tu mahābhāge yatte manasi vartate // (19.2) Par.?
sariduvāca / (20.1) Par.?
pralaye samanuprāpte naṣṭe sthāvarajaṃgame / (20.2) Par.?
prasādāttava deveśa akṣayāhaṃ bhave prabho // (20.3) Par.?
saritsu sāgareṣveva parvateṣu kṣayiṣvapi / (21.1) Par.?
tava prasādāddeveśa puṇyā kṣayyā bhave prabho // (21.2) Par.?
pāpopapātakairyuktā mahāpātakino 'pi ye / (22.1) Par.?
mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara // (22.2) Par.?
uttare jāhnavīdeśe mahāpātakanāśinī / (23.1) Par.?
bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā // (23.2) Par.?
svargādāgamya gaṃgeti yathā khyātā kṣitau vibho / (24.1) Par.?
tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara // (24.2) Par.?
pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam / (25.1) Par.?
tatphalaṃ labhate martyo bhaktyā snātvā maheśvara // (25.2) Par.?
brahmahatyādikaṃ pāpam yadāste saṃcitaṃ kvacit / (26.1) Par.?
māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt // (26.2) Par.?
yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara / (27.1) Par.?
avagāhena tatsarvaṃ bhavatviti matirmama // (27.2) Par.?
sarvadānopavāseṣu sarvatīrthāvagāhane / (28.1) Par.?
tatphalaṃ mama toyena jāyatāmiti śaṃkara // (28.2) Par.?
mama tīre narā ye tu arcayanti maheśvaram / (29.1) Par.?
te gatāstava lokaṃ syur etad eva bhavecchiva // (29.2) Par.?
mama kūle maheśāna umayā saha daivataiḥ / (30.1) Par.?
vasa nityaṃ jagannātha eṣa eva varo mama // (30.2) Par.?
sukarmā vā vikarmā vā śānto dānto jitendriyaḥ / (31.1) Par.?
mṛto janturmama jale gacchatād amarāvatīm // (31.2) Par.?
triṣu lokeṣu vikhyātā mahāpātakanāśinī / (32.1) Par.?
bhavāmi devadeveśa prasanno yadi manyase // (32.2) Par.?
etāṃścānyānvarāndivyānprārthito nṛpasattama / (33.1) Par.?
narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ // (33.2) Par.?
śrīmaheśa uvāca / (34.1) Par.?
evaṃ bhavatu kalyāṇi yattvayoktamanindite / (34.2) Par.?
nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe // (34.3) Par.?
yadaiva mama dehāt tvaṃ samudbhūtā varānane / (35.1) Par.?
tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ // (35.2) Par.?
kalpakṣayakare kāle kāle ghore viśeṣataḥ / (36.1) Par.?
uttaraṃ kūlamāśritya nivasanti ca ye narāḥ // (36.2) Par.?
api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ / (37.1) Par.?
ā dehapatanāddevi te 'pi yāsyanti sadgatim // (37.2) Par.?
dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ / (38.1) Par.?
ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire // (38.2) Par.?
ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare / (39.1) Par.?
tvattīre nivasiṣyāmi sadaiva hyumayā samam // (39.2) Par.?
evaṃ devi mahādevi evameva na saṃśayaḥ / (40.1) Par.?
brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā // (40.2) Par.?
uttare devi te kūle vasiṣyanti mamājñayā / (41.1) Par.?
dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari // (41.2) Par.?
vasiṣyanti mayā sārddhameṣa te vara uttamaḥ / (42.1) Par.?
gaccha gaccha mahābhāge martyānpāpādvimocaya // (42.2) Par.?
sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ / (43.1) Par.?
evamuktā mahādeva umayā sahito vibhuḥ // (43.2) Par.?
vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ / (44.1) Par.?
tena caiṣā mahāpuṇyā mahāpātakanāśinī // (44.2) Par.?
kathitā pṛcchyate yā te mā te bhavatu vismayaḥ / (45.1) Par.?
eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā // (45.2) Par.?
daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa / (46.1) Par.?
śoṇo mahānadaścaiva narmadā surasā kṛtā // (46.2) Par.?
mandākinī daśārṇā ca citrakūṭā tathaiva ca / (47.1) Par.?
tamasā vidaśā caiva karabhā yamunā tathā // (47.2) Par.?
citrotpalā vipāśā ca rañjanā vāluvāhinī / (48.1) Par.?
ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ // (48.2) Par.?
sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ / (49.1) Par.?
ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ // (49.2) Par.?
purāṇajñair mahābhāgairājyapaiḥ somapaistathā / (50.1) Par.?
ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama // (50.2) Par.?
manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam / (51.1) Par.?
puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham // (51.2) Par.?
ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca / (52.1) Par.?
prātarutthāya nāmāni daśa pañca ca bhārata // (52.2) Par.?
te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam / (53.1) Par.?
vimānenārkavarṇena ghaṇṭāśataninādinā // (53.2) Par.?
tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim // (54.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ // (55.1) Par.?
Duration=0.18075203895569 secs.