Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto guhyarogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite / (1.3) Par.?
śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ // (1.4) Par.?
tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite / (2.1) Par.?
jambvāmrasumanonīpaśvetakāmbojikāṅkurān // (2.2) Par.?
śallakībadarībilvapalāśatiniśodbhavāḥ / (3.1) Par.?
tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale // (3.2) Par.?
sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam / (4.1) Par.?
tutthagairikalodhrailāmanohvālarasāñjanaiḥ // (4.2) Par.?
hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ / (5.1) Par.?
lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ // (5.2) Par.?
kapāle triphalā dagdhā saghṛtā ropaṇaṃ param / (6.1) Par.?
sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat // (6.2) Par.?
na ca yāti yathā pākaṃ prayateta tathā bhṛśam / (7.1) Par.?
pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ // (7.2) Par.?
arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat / (8.1) Par.?
sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyairavacūrṇayet // (8.2) Par.?
tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam / (9.1) Par.?
kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ // (9.2) Par.?
kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe / (10.1) Par.?
tindukatriphalālodhrair lepastailaṃ ca ropaṇam // (10.2) Par.?
alajyāṃ srutaraktāyām ayam eva kriyākramaḥ / (11.1) Par.?
uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām // (11.2) Par.?
kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret / (12.1) Par.?
kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ // (12.2) Par.?
tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ / (13.1) Par.?
balātailena koṣṇena madhuraiścopanāhayet // (13.2) Par.?
aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret / (14.1) Par.?
nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet // (14.2) Par.?
trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ / (15.1) Par.?
svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet // (15.2) Par.?
maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam / (16.1) Par.?
maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate // (16.2) Par.?
ayam eva prayojyaḥ syād avapāṭyām api kramaḥ / (17.1) Par.?
nāḍīm ubhayatodvārāṃ niruddhe jatunā sṛtām // (17.2) Par.?
snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ / (18.1) Par.?
tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet // (18.2) Par.?
srotodvāram asiddhau tu vidvān śastreṇa pāṭayet / (19.1) Par.?
sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ // (19.2) Par.?
granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet / (20.1) Par.?
limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam // (20.2) Par.?
raktavidradhivat kāryā cikitsā śoṇitārbude / (21.1) Par.?
vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet // (21.2) Par.?
yonivyāpatsu bhūyiṣṭhaṃ śasyate karma vātajit / (22.1) Par.?
snehanasvedavastyādi vātajāsu viśeṣataḥ // (22.2) Par.?
na hi vātād ṛte yonir vanitānāṃ praduṣyati / (23.1) Par.?
ato jitvā tam anyasya kuryād doṣasya bheṣajam // (23.2) Par.?
pāyayeta balātailaṃ miśrakaṃ sukumārakam / (24.1) Par.?
snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām // (24.2) Par.?
pāṇinā namayejjihmāṃ saṃvṛtāṃ vyadhayet punaḥ / (25.1) Par.?
praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet // (25.2) Par.?
sthānāpavṛttā yonir hi śalyabhūtā striyo matā / (26.1) Par.?
karmabhir vamanādyaiśca mṛdubhir yojayet striyam // (26.2) Par.?
sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate / (27.1) Par.?
vastyabhyaṅgaparīṣekapralepapicudhāraṇam // (27.2) Par.?
kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ / (28.1) Par.?
guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ // (28.2) Par.?
parūṣakaiśca vipacet prastham akṣasamair ghṛtāt / (29.1) Par.?
yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param // (29.2) Par.?
vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam / (30.1) Par.?
ajamodāyavakṣāraśarkarācitrakānvitam // (30.2) Par.?
piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam / (31.1) Par.?
yonipārśvārtihṛdrogagulmārśovinivṛttaye // (31.2) Par.?
vṛṣakaṃ mātuluṅgasya mūlāni madayantikām / (32.1) Par.?
piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike // (32.2) Par.?
rāsnāśvadaṃṣṭrāvṛṣakaiḥ śṛtaṃ śūlaharaṃ payaḥ / (33.1) Par.?
guḍūcītriphalādantīkvāthaiśca pariṣecanam // (33.2) Par.?
natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ / (34.1) Par.?
tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ // (34.2) Par.?
pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ / (35.1) Par.?
śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca // (35.2) Par.?
śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt / (36.1) Par.?
rasena kṣīratulyena pācayeta ghṛtāḍhakam // (36.2) Par.?
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ / (37.1) Par.?
piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ // (37.2) Par.?
siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam / (38.1) Par.?
śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ // (38.2) Par.?
yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param / (39.1) Par.?
kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam // (39.2) Par.?
kāmalāṃ vātarudhiraṃ visarpaṃ hṛcchirograham / (40.1) Par.?
apasmārārditāyāmamadonmādāṃśca nāśayet // (40.2) Par.?
evam eva payaḥsarpir jīvanīyopasādhitam / (41.1) Par.?
garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam // (41.2) Par.?
balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet / (42.1) Par.?
kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ // (42.2) Par.?
jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ / (43.1) Par.?
payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ // (43.2) Par.?
vātapittāmayān hatvā pānād garbhaṃ dadhāti tat / (44.1) Par.?
raktayonyām asṛgvarṇairanubandham avekṣya ca // (44.2) Par.?
yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham / (45.1) Par.?
pāṭhāṃ jambvāmrayorasthi śilodbhedaṃ rasāñjanam // (45.2) Par.?
ambaṣṭhāṃ śālmalīpicchāṃ samaṅgāṃ vatsakatvacam / (46.1) Par.?
bāhlīkabilvātiviṣālodhratoyadagairikam // (46.2) Par.?
śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam / (47.1) Par.?
kaṭvaṅgavatsakānantādhātakīmadhukārjunam // (47.2) Par.?
puṣye gṛhītvā saṃcūrṇya sakṣaudraṃ taṇḍulāmbhasā / (48.1) Par.?
pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate // (48.2) Par.?
doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet / (49.1) Par.?
yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam // (49.2) Par.?
cūrṇaṃ puṣyānugaṃ nāma hitam ātreyapūjitam / (50.1) Par.?
yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham // (50.2) Par.?
dhātakyāmalakīpattrasrotojamadhukotpalaiḥ / (51.1) Par.?
jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ // (51.2) Par.?
saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ / (52.1) Par.?
akṣamātrairajāmūtre kṣīre ca dviguṇe pacet // (52.2) Par.?
tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet / (53.1) Par.?
tena śūnonnatā stabdhā picchilā srāviṇī tathā // (53.2) Par.?
viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī / (54.1) Par.?
yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet // (54.2) Par.?
pippalyayorajaḥpathyāprayogāṃśca samākṣikān / (55.1) Par.?
kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī // (55.2) Par.?
paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ / (56.1) Par.?
palāśadhātakījambūsamaṅgāmocasarjajaḥ // (56.2) Par.?
durgandhe picchile klede stambhanaścūrṇa iṣyate / (57.1) Par.?
āragvadhādivargasya kaṣāyaḥ pariṣecanam // (57.2) Par.?
stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam / (58.1) Par.?
dhāraṇaṃ vesavārasya kṛśarāpāyasasya ca // (58.2) Par.?
durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā / (59.1) Par.?
cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ // (59.2) Par.?
śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ / (60.1) Par.?
pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ // (60.2) Par.?
saṃnipātasamutthāyāḥ karma sādhāraṇaṃ hitam / (61.1) Par.?
evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ // (61.2) Par.?
aduṣṭe prākṛte bīje jīvopakramaṇe sati / (62.1) Par.?
pañcakarmaviśuddhasya puruṣasyāpi cendriyam // (62.2) Par.?
parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tadghnairupācaret / (63.1) Par.?
mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ // (63.2) Par.?
dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭurohiṇīm / (64.1) Par.?
payasyāhiṅgukākolīvājigandhāśatāvarīḥ // (64.2) Par.?
piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam / (65.1) Par.?
yoniśukrapradoṣeṣu tat sarveṣu praśasyate // (65.2) Par.?
āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param / (66.1) Par.?
phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat // (66.2) Par.?
mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam / (67.1) Par.?
etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam // (67.2) Par.?
Duration=0.27715587615967 secs.