Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
punaryugānte samprāpte tṛtīye nṛpasattama / (1.2) Par.?
dādaśārkavapurbhūtvā bhagavānnīlalohitaḥ // (1.3) Par.?
saptadvīpasamudrāntāṃ saśailavanakānanām / (2.1) Par.?
nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ // (2.2) Par.?
tato mahāghano bhūtvā plāvayāmāsa vāriṇā / (3.1) Par.?
kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām // (3.2) Par.?
plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte / (4.1) Par.?
suṣvāpa vimale toye jagatsaṃkṣipya māyayā // (4.2) Par.?
tato 'haṃ bhramamāstu tamobhūte mahārṇave / (5.1) Par.?
divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare // (5.2) Par.?
oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam / (6.1) Par.?
dhyāyamānastato devaṃ rājendra vimale jale // (6.2) Par.?
tasminmahārṇave ghore naṣṭe sthāvarajaṅgame / (7.1) Par.?
mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale / (7.2) Par.?
vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam // (7.3) Par.?
tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa / (8.1) Par.?
cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ // (8.2) Par.?
śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin / (9.1) Par.?
saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa // (9.2) Par.?
sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ / (10.1) Par.?
kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte // (10.2) Par.?
devāsuragaṇe naṣṭe saritsaramahārṇave / (11.1) Par.?
kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam // (11.2) Par.?
narmadovāca / (12.1) Par.?
tava prasādāddeveśa mṛtyurmama na vidyate / (12.2) Par.?
sṛja deva punarviśvaṃ śarvarī kṣayamāgatā // (12.3) Par.?
evamukto mahādevo vyadhunotpakṣapañjaram / (13.1) Par.?
tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ // (13.2) Par.?
tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire / (14.1) Par.?
teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit // (14.2) Par.?
tataścānyo mahāśailo dṛśyate bharatarṣabha / (15.1) Par.?
tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ // (15.2) Par.?
trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ / (16.1) Par.?
tatastasmāttrikūṭācca plāvayantī mahīṃ yayau // (16.2) Par.?
trikūṭī tena vikhyātā pitṝṇāṃ trāyaṇī parā / (17.1) Par.?
dvitīyācca tato gaṅgā vistīrṇā dharaṇītale // (17.2) Par.?
tṛtīyaṃ ca tataḥ śṛṅgaṃ saptadhā khaṇḍaśo gatam / (18.1) Par.?
jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ // (18.2) Par.?
candranakṣatrasahitā grahagrāmanadīnadāḥ / (19.1) Par.?
aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam // (19.2) Par.?
evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā / (20.1) Par.?
samastaṃ naraśārdūla mahādevasamudbhavam // (20.2) Par.?
tato nadīḥ samudrāṃśca saṃvibhajya pṛthakpṛthak / (21.1) Par.?
narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam // (21.2) Par.?
evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī / (22.1) Par.?
uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā // (22.2) Par.?
yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā / (23.1) Par.?
tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ // (23.2) Par.?
tvayā saha bhaviṣyāmi ekenāṃśena suvrate / (24.1) Par.?
mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi // (24.2) Par.?
evamuktā tu devena mahāpātakanāśinī / (25.1) Par.?
dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā // (25.2) Par.?
ṛkṣaśailendramāsādya candramauler anugrahāt / (26.1) Par.?
vāryaughaiḥ prasthitā yasmānmahādevapraṇoditā // (26.2) Par.?
mahatā cāpi vegena yasmād eṣā samucchritā / (27.1) Par.?
mahatī tena sā proktā mahādevānmahīpate // (27.2) Par.?
tapatastasya devasya śūlāgrādbindavo 'patan / (28.1) Par.?
tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ // (28.2) Par.?
sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā / (29.1) Par.?
sarvābhyaśca saridbhyaś ca varadānānmahātmanaḥ // (29.2) Par.?
śaṃkarānuprahād devī mahāpātakanāśinī / (30.1) Par.?
yasmān mahārṇave ghore dṛśyate mahatī ca sā // (30.2) Par.?
suvyaktāṅgī mahākāyā mahatī tena sā smṛtā / (31.1) Par.?
tasmād vikṣobhyamāṇā hi diggajairambudopamaiḥ // (31.2) Par.?
kaluṣatvaṃ nayatyeva rasena surasā tathā / (32.1) Par.?
kṛpāṃ karoti sā yasmāllokānāmabhayapradā // (32.2) Par.?
saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā / (33.1) Par.?
purā kṛtayuge puṇye divyamandārabhūṣitā // (33.2) Par.?
kalpavṛkṣasamākīrṇā rohītakasamākulā / (34.1) Par.?
vahatyeṣā ca mandena tena mandākinī smṛtā // (34.2) Par.?
bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā / (35.1) Par.?
pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā // (35.2) Par.?
vicitrotpalasaṃghātair ṛkṣadvipasamākulā // (36.1) Par.?
bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam / (37.1) Par.?
bhrāmayantī diśaḥ sarvā raveṇa mahatā purā // (37.2) Par.?
plāvayantī virājantī tena revā iti smṛtā / (38.1) Par.?
bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān // (38.2) Par.?
vipāpānkurute yasmādvipāpā tena sā smṛtā / (39.1) Par.?
viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām // (39.2) Par.?
pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam / (40.1) Par.?
vipāśeti ca sā proktā saṃsārārṇavatāriṇī // (40.2) Par.?
narmadā vimalāmbhā ca vimalenduśubhānanā / (41.1) Par.?
tamobhūte mahāghore yasmādeṣā mahāprabhā // (41.2) Par.?
vimalā tena sā proktā vidvadbhirnṛpasattama / (42.1) Par.?
karair indukaraprakhyaiḥ sūryaraśmisamaprabhā // (42.2) Par.?
kṣarantī modate viśvaṃ karabhā tena cocyate / (43.1) Par.?
yasmād rañjayate lokāndarśanādeva bhārata // (43.2) Par.?
rañjanād rañjanā proktā dhātvarthe rājasattama / (44.1) Par.?
tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā / (44.2) Par.?
tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī // (44.3) Par.?
evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ / (45.1) Par.?
sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ // (45.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ // (46.1) Par.?
Duration=0.21227216720581 secs.