Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
naṣṭe loke punaścānye salilena samāvṛte / (1.2) Par.?
mahārṇavasya madhyastho bāhubhyāmataraṃ jalam // (1.3) Par.?
divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama / (2.1) Par.?
dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam // (2.2) Par.?
dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param / (3.1) Par.?
hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram // (3.2) Par.?
tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai / (4.1) Par.?
asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ // (4.2) Par.?
taranbāhubhiraśrāntastaṃ bakaṃ pratyabhāṣiṣi / (5.1) Par.?
pākṣarūpaṃ samāsthāya kastvamekārṇavīkṛte // (5.2) Par.?
bhramase divyayogātmanmohayanniva māṃ prabho / (6.1) Par.?
etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te // (6.2) Par.?
so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca / (7.1) Par.?
jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase // (7.2) Par.?
tava mātā pitāhaṃ vai viśvasya ca mahāmune / (8.1) Par.?
kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave // (8.2) Par.?
pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ / (9.1) Par.?
kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave // (9.2) Par.?
śīghraṃ praviśa matpakṣau yena viśramase dvija / (10.1) Par.?
evamuktastatastena devenāhaṃ nareśvara // (10.2) Par.?
tato 'haṃ tasya pakṣānte pralīnastu bhramañjale / (11.1) Par.?
kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ // (11.2) Par.?
tataḥ śṛṇomi sahasā dikṣu sarvāsu suvrata / (12.1) Par.?
kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam // (12.2) Par.?
tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat / (13.1) Par.?
kimetaditi saṃcintya diśaḥ samavalokayam // (13.2) Par.?
daśa kanyāstato dikṣu āgatāśca mahārṇave / (14.1) Par.?
vastrālaṃkārasahitā digbhyo nūpurabhūṣitāḥ // (14.2) Par.?
kāciccandrasamābhāsā kācidādityasaprabhā / (15.1) Par.?
kācidaṃjanapuñjābhā kācidraktotpalaprabhā // (15.2) Par.?
nānārūpadharā saumyā nānābharaṇabhūṣitā / (16.1) Par.?
arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ // (16.2) Par.?
tatastaṃ parvatākāraṃ guhyaṃ pakṣiṇamavyayam / (17.1) Par.?
praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ // (17.2) Par.?
yojanānāṃ sahasrāṇi tāvantyeva śatāni ca / (18.1) Par.?
triṃśadyojanasāhasraṃ yāvadbhūmaṇḍalaṃ tviti // (18.2) Par.?
tato bhūmaṇḍalaṃ divyaṃ pañcaratnasamākulam / (19.1) Par.?
divyasphaṭikasopānaṃ rukmastaṃbhamanoramam // (19.2) Par.?
yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam / (20.1) Par.?
vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam // (20.2) Par.?
kalpavṛkṣasamākīrṇaṃ dhvajaṣaṣṭivibhūṣitam / (21.1) Par.?
tasminpuravare ramye nānāratnopaśobhitam // (21.2) Par.?
tathānyacca puraṃ ramyaṃ patākojjvalavedikam / (22.1) Par.?
śatayojanavistīrṇaṃ tāvaddviguṇamāyatam // (22.2) Par.?
puramadhye tatastasminnadī paramaśobhanā / (23.1) Par.?
mahatī puṇyasalilā nānāratnaśilā tathā // (23.2) Par.?
tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham / (24.1) Par.?
indranīlamahānīlaiścitaṃ ratnaiḥ samantataḥ // (24.2) Par.?
kvacidvahnisamākāraṃ kvacidindrāyudhaprabham / (25.1) Par.?
kvaciddhūmraṃ kvacitpītaṃ kvacidraktaṃ kvacitsitam // (25.2) Par.?
nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam / (26.1) Par.?
brahmaviṣṇvindrasādhyaiśca samantātparivāritam // (26.2) Par.?
nandīśvaragaṇādhyakṣaiścendrādityaiśca tadvṛtam / (27.1) Par.?
paśyāmi liṅgamīśānaṃ mahāliṅgaṃ tameva ca // (27.2) Par.?
parivārya tatastaṃ tu prasuptāndevadānavān / (28.1) Par.?
nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān // (28.2) Par.?
tatastāḥ padmapatrākṣyo nāryaḥ paramasaṃmatāḥ / (29.1) Par.?
nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ // (29.2) Par.?
dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā / (30.1) Par.?
arcayantīrvarārohā daśa tāḥ pramadottamāḥ // (30.2) Par.?
tatastvabhyarcya talliṅgaṃ tasminneva purottame / (31.1) Par.?
sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva // (31.2) Par.?
na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ / (32.1) Par.?
tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ // (32.2) Par.?
tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan / (33.1) Par.?
tataḥ kanyāḥ samuttīrya divyāṃbaravibhūṣaṇāḥ // (33.2) Par.?
bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva / (34.1) Par.?
padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ // (34.2) Par.?
viviśustajjalaṃ kṣipraṃ samaṃtād varabhūṣaṇāḥ / (35.1) Par.?
tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ // (35.2) Par.?
paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram / (36.1) Par.?
tato 'haṃ tāṃ varārohāmapṛcchaṃ kamalekṣaṇām // (36.2) Par.?
kā tvamasminpure devi vasase śivamarcatī / (37.1) Par.?
tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ // (37.2) Par.?
namo 'stu te mahābhāge brūhi puṇye maheśvari / (38.1) Par.?
tava prasādādvijñātumetadicchāmi suvrate / (38.2) Par.?
dayāṃ kṛtvā mahādevi kathayasva mamānaghe // (38.3) Par.?
śryuvāca / (39.1) Par.?
vismṛtāhaṃ kathaṃ vipra dṛṣṭvā kalpe purātane / (39.2) Par.?
mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī // (39.3) Par.?
narmadā nāma vikhyātā rudradehād viniḥsṛtā / (40.1) Par.?
yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram // (40.2) Par.?
yābhistviha samānītaḥ pakṣirājasamanvitāḥ / (41.1) Par.?
diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama // (41.2) Par.?
tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ / (42.1) Par.?
ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ // (42.2) Par.?
saiṣa devo mahādevo liṅgamūrtirvyavasthitaḥ / (43.1) Par.?
arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ // (43.2) Par.?
layamāyāti yasmāddhi jagatsarvaṃ carācaram / (44.1) Par.?
tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ // (44.2) Par.?
tena devagaṇāḥ sarve saṃkṣiptā māyayā purā / (45.1) Par.?
pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam // (45.2) Par.?
punardṛśyā bhaviṣyanti sṛjamānāḥ svayaṃbhuvā / (46.1) Par.?
sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ // (46.2) Par.?
kālaṃ yugasahasrasya rudrasya paricārikā / (47.1) Par.?
asya prasādādamarastathā tvaṃ dvijapuṃgava // (47.2) Par.?
satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt / (48.1) Par.?
evamuktvā tu sā devī tatraivāntaradhīyata // (48.2) Par.?
tāḥ striyaḥ sa ca deveśo bakarūpo maheśvaraḥ / (49.1) Par.?
tasyāstadvacanaṃ śrutvā avatīrya mahānadīm // (49.2) Par.?
snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam / (50.1) Par.?
tato 'haṃ sahasā tasmāt samuttīrya jalāśayāt // (50.2) Par.?
na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa / (51.1) Par.?
tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā // (51.2) Par.?
ṛkṣacandrārkavitataṃ tadeva ca nabhastalam / (52.1) Par.?
yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam / (52.2) Par.?
nato'haṃ manasā devamapūjayaṃ maheśvaram // (52.3) Par.?
evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā / (53.1) Par.?
narmadā martyalokasya mahāpātakanāśinī // (53.2) Par.?
tasmāddharmaparair vipraiḥ kṣatraśūdraviśādibhiḥ / (54.1) Par.?
sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ // (54.2) Par.?
ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram / (55.1) Par.?
snātvā te sarvaṃ pāpaṃ nāśayantyasaṃśayam // (55.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye bakakalpasamudbhavo nāmāṣṭamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.24316596984863 secs.