UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3902
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama / (1.2)
Par.?
bhūyaśca śrotumicchāmi tanme kathaya suvrata // (1.3)
Par.?
kathameṣā nadī puṇyā sarvanadīṣu cottamā / (2.1)
Par.?
narmadā nāma vikhyātā bhūyo me kathayānagha // (2.2)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī / (3.2)
Par.?
tārayetsarvabhūtāni sthāvarāṇi carāṇi ca // (3.3)
Par.?
narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam / (4.1)
Par.?
tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa // (4.2)
Par.?
gaṅgā kanakhale puṇyā kurukṣetre sarasvatī / (5.1)
Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // (5.2)
Par.?
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / (6.1)
Par.?
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // (6.2)
Par.?
kaliṅgadeśāt paścārdhe parvate 'marakaṇṭake / (7.1)
Par.?
puṇyā ca triṣu lokeṣu ramaṇīyā pade pade // (7.2)
Par.?
tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ / (8.1)
Par.?
tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ // (8.2)
Par.?
tatra snātvā naro rājanniyamastho jitendriyaḥ / (9.1)
Par.?
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // (9.2)
Par.?
siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ / (10.1)
Par.?
sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ // (10.2)
Par.?
siddhavidyādharā bhūtagandharvāḥ sthānamuttamam / (11.1)
Par.?
dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ // (11.2)
Par.?
ahaṃ ca paramaṃ sthānaṃ tataḥ prabhṛti saṃśritaḥ / (12.1)
Par.?
atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ // (12.2) Par.?
śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ / (13.1)
Par.?
asmādgirivarādbhūpa vakṣye tīrthasya vistaram // (13.2)
Par.?
yāni santīha tīrthāni puṇyāni nṛpasattama / (14.1)
Par.?
yāni yānīha tīrthāni narmadāyāstaṭadvaye // (14.2)
Par.?
na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate / (15.1)
Par.?
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā // (15.2)
Par.?
vistareṇa tu rājendra ardhayojanamāyatā / (16.1)
Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca // (16.2)
Par.?
parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ // (17.1)
Par.?
saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca / (18.1)
Par.?
saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt // (18.2)
Par.?
paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa / (19.1)
Par.?
paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ // (19.2)
Par.?
yathāyathā kalirghoro vartate dāruṇo nṛpa / (20.1)
Par.?
tathātathālpatāṃ yānti hīnasattvā yato narāḥ // (20.2)
Par.?
jāleśvarāditīrthāni parvate 'sminnarādhipa / (21.1)
Par.?
pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca // (21.2)
Par.?
śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ / (22.1)
Par.?
uttare narmadāyāstu carukeśvaram uttamam // (22.2)
Par.?
dārukeśvaratīrthaṃ ca vyatīpāteśvaraṃ tathā / (23.1)
Par.?
pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca // (23.2)
Par.?
iti caivottare kūle revāyā nṛpasattama / (24.1)
Par.?
amareśvarapārśve ca liṅgānyaṣṭottaraṃ śatam // (24.2)
Par.?
varuṇeśvaramukhyāni sarvapāpaharāṇi ca // (25.1)
Par.?
māndhātṛpurapārśve ca siddheśvarayameśvarau / (26.1)
Par.?
oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam // (26.2)
Par.?
tatsamīpe mahārāja svargadvāramaghāpaham / (27.1)
Par.?
nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ // (27.2)
Par.?
rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca / (28.1)
Par.?
etāni dakṣiṇe tīre revāyā bharatarṣabha // (28.2)
Par.?
asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ / (29.1)
Par.?
snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ // (29.2)
Par.?
prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ / (30.1)
Par.?
japena pāpasaṃśuddhirdhyānenānantyam aśnute // (30.2)
Par.?
dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt / (31.1)
Par.?
parvatāt paścime deśe svayaṃ devo maheśvaraḥ / (31.2)
Par.?
sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ // (31.3)
Par.?
tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ / (32.1)
Par.?
pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā // (32.2)
Par.?
tilodakena tatraiva tarpayetpitṛdevatāḥ / (33.1)
Par.?
ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava // (33.2)
Par.?
ātmanā saha bhogāṃśca vividhān labhate sukhī / (34.1)
Par.?
ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ // (34.2)
Par.?
modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ / (35.1)
Par.?
tataḥ svargātparibhraṣṭo jāyate vimale kule // (35.2)
Par.?
dhanavāndānaśīlaśca nīrogo lokapūjitaḥ / (36.1)
Par.?
punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ // (36.2)
Par.?
dvitīye janmani bhaveddhradasyānucarotkaṭaḥ / (37.1)
Par.?
tathaiva brahmacaryeṇa sopavāso jitendriyaḥ // (37.2)
Par.?
sarvahiṃsānivṛttastu labhate phalamuttamam / (38.1)
Par.?
evaṃ dharmasamācāro yastu prāṇānparityajet // (38.2)
Par.?
tasya puṇyaphalaṃ yadvai tannibodha narādhipa / (39.1)
Par.?
śataṃ varṣasahasrāṇi svarge modati pāṇḍava // (39.2)
Par.?
apsarogaṇasaṃkīrṇe divyaśabdānunādite / (40.1)
Par.?
divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ // (40.2)
Par.?
krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ / (41.1)
Par.?
tataḥ svargātparibhraṣṭo rājā bhavati vīryavān // (41.2)
Par.?
hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ / (42.1)
Par.?
gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite // (42.2)
Par.?
saptāṣṭabhūmisudvāre dāsīdāsasamākule / (43.1)
Par.?
mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ // (43.2)
Par.?
kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā / (44.1)
Par.?
rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ // (44.2)
Par.?
tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ / (45.1)
Par.?
jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ // (45.2)
Par.?
evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare / (46.1)
Par.?
agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake // (46.2)
Par.?
sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim / (47.1)
Par.?
snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham // (47.2)
Par.?
purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet / (48.1)
Par.?
tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye // (48.2)
Par.?
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim / (49.1)
Par.?
anivṛttikā gatistasya pavanasyāmbare yathā // (49.2)
Par.?
patanaṃ kurute yastu tasmiṃstīrthe narādhipa / (50.1)
Par.?
kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ // (50.2)
Par.?
tiṣṭhanti bhavane tasya preṣaṇe prārthayanti ca / (51.1)
Par.?
divyabhogaiḥ susampannaḥ krīḍate kālam
īpsatam // (51.2)
Par.?
pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate / (52.1)
Par.?
yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ // (52.2)
Par.?
tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime / (53.1)
Par.?
hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ // (53.2)
Par.?
tatra piṇḍapradānena sandhyopāsanakena tu / (54.1)
Par.?
pitaro dvādaśābdāni tarpitāstu bhavanti vai // (54.2)
Par.?
dakṣiṇe narmadātīre kapilā tu mahānadī / (55.1)
Par.?
saralārjunasaṃchannā khadirairupaśobhitā // (55.2)
Par.?
mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā / (56.1)
Par.?
śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ // (56.2)
Par.?
pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa / (57.1)
Par.?
sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma // (57.2)
Par.?
tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ / (58.1)
Par.?
yena tatra tapastaptaṃ kapilena mahātmanā // (58.2)
Par.?
tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam / (59.1)
Par.?
yena sā kāpilaistāta sevitā ṛṣibhiḥ purā // (59.2)
Par.?
tena sā kapilā nāma gītā pāpakṣayaṃkarī / (60.1)
Par.?
tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare // (60.2)
Par.?
ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ / (61.1)
Par.?
dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame // (61.2)
Par.?
īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet / (62.1)
Par.?
yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata // (62.2)
Par.?
śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet / (63.1)
Par.?
tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ // (63.2)
Par.?
te 'pi tatra kṣayaṃ yātāḥ svargaṃ yānti na saṃśayaḥ / (64.1)
Par.?
viśalyā tatra yā proktā tatraiva tu mahānadī // (64.2)
Par.?
snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet / (65.1)
Par.?
tatra devagaṇāḥ sarve sakinnaramahoragāḥ // (65.2)
Par.?
yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ / (66.1)
Par.?
sarve samāgatāstāṃ vai paśyanti hyamareśvare // (66.2)
Par.?
taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau / (67.1)
Par.?
purā yuge mahāghore sarvalokabhayaṃkare // (67.2)
Par.?
narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ / (68.1)
Par.?
sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā // (68.2)
Par.?
yudhiṣṭhira uvāca / (69.1)
Par.?
utpannā tu kathaṃ tāta viśalyā kapilā katham / (69.2)
Par.?
kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune // (69.3)
Par.?
āścaryabhūtaṃ lokasya śrotumicchāmi suvrata // (70.1)
Par.?
śrīmārkaṇḍeya uvāca / (71.1)
Par.?
purā dākṣāyaṇī nāma sahitā śūlapāṇinā / (71.2)
Par.?
krīḍitvā narmadātoye parayā ca mudā nṛpa // (71.3)
Par.?
jalāduttīrya sahasā vastramanyatsamāharat / (72.1)
Par.?
devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa // (72.2)
Par.?
sahitānucarībhistu indrāyudhanibhaṃ bhṛśam / (73.1)
Par.?
tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā // (73.2)
Par.?
tasmādiyaṃ sarijjajñe kapilākhyā mahānadī / (74.1)
Par.?
saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam // (74.2)
Par.?
galitaṃ tena kapilā varṇato nāmato 'bhavat / (75.1)
Par.?
tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam // (75.2)
Par.?
nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam / (76.1)
Par.?
pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ // (76.2)
Par.?
kapilaṃ jalamiśraistu tasmādeṣā saridvarā / (77.1)
Par.?
kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ // (77.2)
Par.?
eṣā vai vastrasambhūtā narmadātoyasambhavā / (78.1)
Par.?
mahāpuṇyatamā jñeyā kapilā sariduttamā // (78.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ // (79.1)
Par.?
Duration=0.44718813896179 secs.