Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu / (1.2) Par.?
sūryairādīpite loke jaṅgame sthāvare purā // (1.3) Par.?
saritsaraḥsamudreṣu kṣayaṃ yāteṣu sarvaśaḥ / (2.1) Par.?
nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate // (2.2) Par.?
nānārūpaistato medhaiḥ śakrāyudhavirājitaiḥ / (3.1) Par.?
sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā // (3.2) Par.?
tatastvekārṇavībhūte sarvataḥ salilāvṛte / (4.1) Par.?
jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ // (4.2) Par.?
prakṛtiṃ svāmavaṣṭabhya yogātmā sa prajāpatiḥ / (5.1) Par.?
śete yugasahasrāntaṃ kālamāviśya sārṇavam // (5.2) Par.?
tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ / (6.1) Par.?
bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ // (6.2) Par.?
paryaṅke vimale śubhre nānāstaraṇasaṃstṛte / (7.1) Par.?
śayānaṃ dadṛśurdevaṃ sapatnīkaṃ vṛṣadhvajam // (7.2) Par.?
viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ / (8.1) Par.?
gāḍhamāliṅgya suptas tāṃ dadṛśe cāhamavyayam // (8.2) Par.?
pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām / (9.1) Par.?
kanyāṃ paśyāmi suśroṇīṃ caraṇau tasya mṛdgatīm // (9.2) Par.?
vimalāmbarasaṃvītāṃ vyālayajñopavītinīm / (10.1) Par.?
śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām // (10.2) Par.?
sakalaṃ yugasāhasraṃ narmadeyaṃ vijānatī / (11.1) Par.?
prasuptaṃ devadeveśamupāste varavarṇinī // (11.2) Par.?
hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ / (12.1) Par.?
bhṛgvādyairmānasaiḥ putraiḥ stauti śaṅkaramavyayam // (12.2) Par.?
bhaktyā paramayā rājaṃstatra śambhum anāmayam / (13.1) Par.?
stuvantastatra deveśaṃ mantrairīśvarasambhavaiḥ // (13.2) Par.?
prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ / (14.1) Par.?
uttiṣṭha hara piṅgākṣa mahādeva maheśvara // (14.2) Par.?
mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ / (15.1) Par.?
vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram // (15.2) Par.?
atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham / (16.1) Par.?
tairvinā cāhamekastu mūko 'dho jaḍavatsadā // (16.2) Par.?
gatirvīryaṃ balotsāhau tairvinā na prajāyate / (17.1) Par.?
tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai // (17.2) Par.?
tānvedāndevadeveśa śīghraṃ me dātumarhasi / (18.1) Par.?
jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam // (18.2) Par.?
sthānādi daśa catvāri na śobhante sureśvara / (19.1) Par.?
praṇamāmy alpavīryatvād vedahīnaḥ sureśvara // (19.2) Par.?
vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram / (20.1) Par.?
tāvacchobhanti śāstrāṇi samastāni jagadguro // (20.2) Par.?
yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ / (21.1) Par.?
yathoditena sūryeṇa tamo yāti vināśatām // (21.2) Par.?
evaṃ samastapāpāni yānti vedasya dhāraṇāt / (22.1) Par.?
vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam // (22.2) Par.?
hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt / (23.1) Par.?
vedānuccarato me 'dya tava śaṅkara cāgrataḥ // (23.2) Par.?
akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam / (24.1) Par.?
te 'pi sarve mahādeva praviṣṭāḥ sammukhārṇavam // (24.2) Par.?
te yācyamānā deveśa tiṣṭhantu smaraṇe mama / (25.1) Par.?
duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate // (25.2) Par.?
jāyatī yugasāhasraṃ nānyā kācidbhavedṛśī / (26.1) Par.?
ṛṣiścāyaṃ mahābhāgo mārkaṇḍo dhīmatāṃ varaḥ // (26.2) Par.?
kalpe kalpe mahādeva tvāmayaṃ paryupāsate / (27.1) Par.?
jagattrayahitārthāya carate vratamuttamam // (27.2) Par.?
evamuktastu deveśo brahmaṇā parameṣṭhinā / (28.1) Par.?
uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām // (28.2) Par.?
kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ / (29.1) Par.?
kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ // (29.2) Par.?
evamuktā tu rudreṇa uvāca mṛgalocanā / (30.1) Par.?
brahmaṇo japato vedāṃstvayi supte maheśvara // (30.2) Par.?
bhavataśchidramāsādya ghore 'sminsalilāvṛte / (31.1) Par.?
pūrvakalpasamudbhūtāvasurau suradurjayau // (31.2) Par.?
śriyāvṛttau mahādeva tvayā cotpāditau purā / (32.1) Par.?
surāsurasudurjeyau dānavau madhukaiṭabhau // (32.2) Par.?
tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt / (33.1) Par.?
tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam // (33.2) Par.?
etacchrutvā mahātejā hyamṛtāyāstato vacaḥ / (34.1) Par.?
sasmāra sa ca deveśaṃ śaṅkhacakragadādharam // (34.2) Par.?
sa viveśa mahārāja bhūtalaṃ sasurottamaḥ / (35.1) Par.?
dānavāntakaro devaḥ sarvadaivatapūjitaḥ // (35.2) Par.?
mīnarūpadharo devo loḍayāmāsa cārṇam / (36.1) Par.?
vedāṃśca dadṛśe tatra pātāle nihitānprabhuḥ // (36.2) Par.?
tau ca daityau mahāvīryau dṛṣṭavānmadhusūdanaḥ / (37.1) Par.?
mahāvegau mahābāhū sūdayāmāsa tejasā // (37.2) Par.?
vedāṃstatrāpi toyasthānānināya jagadguruḥ / (38.1) Par.?
caturvaktrāya devāyādadāccakravibhūṣitaḥ // (38.2) Par.?
tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ / (39.1) Par.?
janayāmāsa nikhilaṃ jagadbhūyaścarācaram // (39.2) Par.?
sā ca devī nadī puṇyā rudrasya paricārikā / (40.1) Par.?
pāvanī sarvabhūtānāṃ provāha salilaṃ tadā // (40.2) Par.?
tasyāstīre tato devā ṛṣayaśca tapodhanāḥ / (41.1) Par.?
yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā // (41.2) Par.?
ekā mūrtirmaheśasya kāraṇāntaragatā / (42.1) Par.?
traiguṇyā kurute karma brahmacakrīśarūpataḥ // (42.2) Par.?
eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ / (43.1) Par.?
teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām // (43.2) Par.?
evametā mahānadyastisro rudrasamudbhavāḥ / (44.1) Par.?
ekā eva tridhā bhūtā gaṅgā revā sarasvatī // (44.2) Par.?
gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī / (45.1) Par.?
rudradehasamudbhūtā narmadā caivameva tu // (45.2) Par.?
brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā / (46.1) Par.?
divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā // (46.2) Par.?
narmadā paramā kācinmartyamūrtikalā śivā / (47.1) Par.?
divyā kāmagamā devī sarvatra surapūjitā // (47.2) Par.?
vyāpinī sarvabhūtānāṃ sūkṣmātsūkṣmatarā smṛtā / (48.1) Par.?
akṣayā hyamṛtā hyeṣā svargasopānamuttamā // (48.2) Par.?
sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī // (49.1) Par.?
sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ / (50.1) Par.?
vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham // (50.2) Par.?
yathā gaṅgā tathā revā tathā caiva sarasvatī / (51.1) Par.?
samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ // (51.2) Par.?
varadānānmahābhāgā hyadhikā cocyate budhaiḥ / (52.1) Par.?
kāruṇyāntarabhāvena na mṛtā samupāgatā // (52.2) Par.?
mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ / (53.1) Par.?
narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam // (53.2) Par.?
umārudrāṅgasambhūtā yena caiṣā mahānadī / (54.1) Par.?
lokānprāpayate svargaṃ tena puṇyatvamāgatā // (54.2) Par.?
ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti / (55.1) Par.?
sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ // (55.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadotpattitatsnānaphalādikathanaṃ nāma navamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.15470004081726 secs.