Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kasminkalpe mahābhāgā narmadeyaṃ dvijottama / (1.2) Par.?
vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ // (1.3) Par.?
etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara / (2.1) Par.?
kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca // (2.2) Par.?
atīte tu purā kalpe yatheyaṃ vartate 'nagha / (3.1) Par.?
asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho / (3.2) Par.?
evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt // (3.3) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā // (4.2) Par.?
mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā / (5.1) Par.?
lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ // (5.2) Par.?
tasminnapi mahāghore yatheyaṃ vā mṛtā satī / (6.1) Par.?
parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām // (6.2) Par.?
yugānte samanuprāpte pitāmahadinatraye / (7.1) Par.?
mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ // (7.2) Par.?
sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ / (8.1) Par.?
yamendravaruṇādyāśca lokapālā dinatraye // (8.2) Par.?
kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ / (9.1) Par.?
tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam // (9.2) Par.?
sarveṣāṃ naśyate cāyuryugarūpānusārataḥ / (10.1) Par.?
bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā // (10.2) Par.?
svarlokaṃ ca mahaścaiva janaścaiva tapastadā / (11.1) Par.?
āśrayaṃ satyalokaṃ ca sarvalokamanuttamam // (11.2) Par.?
kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ / (12.1) Par.?
satyaloke ca tiṣṭhanti yāvatsaṃjāyate jagat // (12.2) Par.?
brahmaputrāśca ye kecitkalpādau na bhavanti ha / (13.1) Par.?
trailokyaṃ te parityajya anādhāraṃ bhavanti ca // (13.2) Par.?
taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ / (14.1) Par.?
yakṣarakṣaḥpiśācāśca anye vaimānikā gaṇāḥ // (14.2) Par.?
ṛṣayaśca mahābhāgā varṇāścānye pṛthagvidhāḥ / (15.1) Par.?
sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ // (15.2) Par.?
anāvṛṣṭirabhūttatra mahatī śatavārṣikī / (16.1) Par.?
lokakṣayakarī raudrā vṛkṣavīrudvināśinī // (16.2) Par.?
trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī / (17.1) Par.?
tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa // (17.2) Par.?
kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ / (18.1) Par.?
saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca // (18.2) Par.?
tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ / (19.1) Par.?
tato yānyalpasārāṇi sattvāni pṛthivītale // (19.2) Par.?
tānyevāgre pralīyante bhinnānyurujalena vai / (20.1) Par.?
atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ // (20.2) Par.?
ṛṣīṇāṃ ṣaṣṭisāhasraṃ kurukṣetranivāsinām / (21.1) Par.?
ye ca vaikhānasā viprā dantolūkhalinastathā // (21.2) Par.?
himācalaguhāguhye ye vasanti tapodhanāḥ / (22.1) Par.?
sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ // (22.2) Par.?
ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune / (23.1) Par.?
saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija // (23.2) Par.?
kutra yāsyāma sahitā yāvatkālasya paryayaḥ / (24.1) Par.?
dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye // (24.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam / (25.1) Par.?
tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata // (25.2) Par.?
kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata / (26.1) Par.?
anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram // (26.2) Par.?
paritrāhi mahābhāga na yathā yāma saṃkṣayam / (27.1) Par.?
tataḥ saṃcintya manasā tvaranviprān athābravam // (27.2) Par.?
kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ / (28.1) Par.?
tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām // (28.2) Par.?
nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām / (29.1) Par.?
gacchāmo narmadātīraṃ bahusiddhaniṣevitam // (29.2) Par.?
rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm / (30.1) Par.?
paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām // (30.2) Par.?
māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām / (31.1) Par.?
anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi // (31.2) Par.?
āśrame hyāśramāndivyānkārayāmo jitavratāḥ / (32.1) Par.?
evamuktāstu te sarve sametānucaraiḥ saha // (32.2) Par.?
narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ / (33.1) Par.?
kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam // (33.2) Par.?
prāptāstu narmadātīramādāveva kalau yuge / (34.1) Par.?
tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan // (34.2) Par.?
ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca / (35.1) Par.?
tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa // (35.2) Par.?
anāvṛṣṭihate loke saṃśuṣke sthāvare care / (36.1) Par.?
bhinne yugādikalane hāhābhūte vicetane // (36.2) Par.?
cāturvarṇe pralīne tu naṣṭe homabalikrame / (37.1) Par.?
niḥsvāhe nirvaṣaṭkāre śaucācāravivarjite // (37.2) Par.?
iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā / (38.1) Par.?
nānyā kācittriloke 'pi ramaṇīyā nareśvara // (38.2) Par.?
yatheyaṃ puṇyasalilā indrasyevāmarāvatī / (39.1) Par.?
devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ // (39.2) Par.?
śobhate narmadā devī svarge mandākinī yathā / (40.1) Par.?
yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā // (40.2) Par.?
ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ / (41.1) Par.?
hūyadbhir agnihotraiśca havirdhūmasamākulā // (41.2) Par.?
babhūva narmadā devī prāvṛṭkāla iva śarvarī / (42.1) Par.?
devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā // (42.2) Par.?
saridbhirbhrājate śreṣṭhā purī śākrī ca bhāskarī / (43.1) Par.?
kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ // (43.2) Par.?
kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ / (44.1) Par.?
ātmayajñaratāḥ kecidapare bhaktibhāginaḥ // (44.2) Par.?
vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā / (45.1) Par.?
ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ // (45.2) Par.?
cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ / (46.1) Par.?
evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ // (46.2) Par.?
yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā / (47.1) Par.?
ekatve ca pṛthaktve ca yajatāṃ ca maheśvaram // (47.2) Par.?
kalau yuge mahāghore prāptāḥ siddhimanuttamām / (48.1) Par.?
yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam // (48.2) Par.?
yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ / (49.1) Par.?
svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate // (49.2) Par.?
saṃsāre parivartante ye pṛthagbhājino narāḥ / (50.1) Par.?
ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ // (50.2) Par.?
punarāvartamānāste jāyante hi caturyuge / (51.1) Par.?
devānte sthāvarānte ca saṃsāre cābhramankramāt // (51.2) Par.?
punarjanma punaḥ svarge punarghore ca raurave / (52.1) Par.?
ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ // (52.2) Par.?
yajanti narmadātīre na punaste bhavanti ca / (53.1) Par.?
ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ // (53.2) Par.?
keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ / (54.1) Par.?
tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu // (54.2) Par.?
ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare / (55.1) Par.?
munayo devamāśritya narmadāṃ ca yaśasvinīm // (55.2) Par.?
chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam / (56.1) Par.?
evaṃ kaliyuge ghore śataśo 'tha sahasraśaḥ // (56.2) Par.?
narmadātīramāśritya munayo rudramāviśan // (57.1) Par.?
ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ / (58.1) Par.?
trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti // (58.2) Par.?
dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti / (59.1) Par.?
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram // (59.2) Par.?
satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate / (60.1) Par.?
idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // (60.2) Par.?
yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra / (61.1) Par.?
revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī // (61.2) Par.?
kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ / (62.1) Par.?
te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti // (62.2) Par.?
kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ / (63.1) Par.?
te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti // (63.2) Par.?
akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre / (64.1) Par.?
jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ // (64.2) Par.?
māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ / (65.1) Par.?
mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ // (65.2) Par.?
nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti / (66.1) Par.?
āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum // (66.2) Par.?
bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ / (67.1) Par.?
viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ // (67.2) Par.?
kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ / (68.1) Par.?
revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam // (68.2) Par.?
te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ / (69.1) Par.?
ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām // (69.2) Par.?
yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ / (70.1) Par.?
sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ // (70.2) Par.?
vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ / (71.1) Par.?
te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ // (71.2) Par.?
bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ / (72.1) Par.?
siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye // (72.2) Par.?
jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ / (73.1) Par.?
gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam // (73.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ // (74.1) Par.?
Duration=0.73888778686523 secs.