Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte / (1.2) Par.?
tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca // (1.3) Par.?
yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ / (2.1) Par.?
ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ // (2.2) Par.?
mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ / (3.1) Par.?
daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhir eva vā // (3.2) Par.?
tribhistathā caturbhirvā varṣairmāsaistathaiva ca / (4.1) Par.?
mucyante kalidoṣaiste deveśānasamarcanāt // (4.2) Par.?
brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum / (5.1) Par.?
arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ // (5.2) Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha / (6.1) Par.?
yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ / (6.2) Par.?
te kathaṃ tridivaṃ prāptā iti me saṃśayo vada // (6.3) Par.?
śrīmārkaṇḍeya uvāca / (7.1) Par.?
janmāntarairanekaistu mānuṣyamupalabhyate / (7.2) Par.?
bhaktirutpadyate cātra kathaṃcidapi śaṅkare // (7.3) Par.?
tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ / (8.1) Par.?
avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa // (8.2) Par.?
tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ / (9.1) Par.?
īśo 'pi śraddhayā sādhyastena śraddhā viśiṣyate // (9.2) Par.?
anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata / (10.1) Par.?
tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ // (10.2) Par.?
teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā / (11.1) Par.?
sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā // (11.2) Par.?
tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet / (12.1) Par.?
te karmaphalasaṃyogādāvartante punaḥpunaḥ // (12.2) Par.?
janmāntaraśataisteṣāṃ jñānināṃ devayājinām / (13.1) Par.?
devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ // (13.2) Par.?
īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ / (14.1) Par.?
ye punarnarmadātīramāśritya dvijapuṃgavāḥ // (14.2) Par.?
trayīmārgam asandigdhāste yānti paramāṃ gatim / (15.1) Par.?
ekāgramanaso ye tu śaṅkaraṃ śivamavyayam // (15.2) Par.?
arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ / (16.1) Par.?
kālena mahatā siddhirjāyate 'nyatra dehinām // (16.2) Par.?
narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate / (17.1) Par.?
ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ // (17.2) Par.?
vaiṣṇavā jñānasampannāste 'pi sidhyanti cāgrataḥ / (18.1) Par.?
sarvayogavido ye ca samudramiva sindhavaḥ // (18.2) Par.?
ekībhavanti kalpānte yoge māheśvare gatāḥ / (19.1) Par.?
sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ // (19.2) Par.?
tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ / (20.1) Par.?
śivamarcya nadīkūle jāyante te na yoniṣu // (20.2) Par.?
gatireṣā durārohā sarvapāpakṣayaṃkarī / (21.1) Par.?
mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ // (21.2) Par.?
tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ / (22.1) Par.?
narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt // (22.2) Par.?
trikālaṃ pūjayecchānto yo naro liṅgam ādarāt / (23.1) Par.?
sarvarogavinirmuktaḥ sa yāti paramāṃ gatim // (23.2) Par.?
ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt / (24.1) Par.?
ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ // (24.2) Par.?
yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante / (25.1) Par.?
tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ // (25.2) Par.?
vainateyabhayatrastā yathā naśyanti pannagāḥ / (26.1) Par.?
tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha // (26.2) Par.?
narmadātoyapūtena bhasmanoddhūlayanti ye / (27.1) Par.?
sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ // (27.2) Par.?
vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye / (28.1) Par.?
śūdrānnena vihīnāstu te yānti paramāṃ gatim // (28.2) Par.?
amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam / (29.1) Par.?
vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam // (29.2) Par.?
śūdrānnarasasaṃpuṣṭā ye mriyante dvijottamāḥ / (30.1) Par.?
te tapojñānahīnāstu kākā gṛdhrā bhavanti te // (30.2) Par.?
duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati / (31.1) Par.?
yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam // (31.2) Par.?
viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ / (32.1) Par.?
narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt // (32.2) Par.?
īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ / (33.1) Par.?
te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ // (33.2) Par.?
viḍambena ca saṃyuktā laulupyena ca pīḍitāḥ / (34.1) Par.?
asaṃgrāhyā ityevaṃ śrutinodanā // (34.2) Par.?
mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ / (35.1) Par.?
naṣṭā jñānāvalepena ahaṅkāreṇa 'pare // (35.2) Par.?
śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ / (36.1) Par.?
kliśyamānāstu kalena te yānti paramāṃ gatim // (36.2) Par.?
aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ / (37.1) Par.?
na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ // (37.2) Par.?
mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ / (38.1) Par.?
viyoniṃ yāntyasandigdhaṃ laulupyena samanvitāḥ // (38.2) Par.?
na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate / (39.1) Par.?
ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati // (39.2) Par.?
evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ / (40.1) Par.?
paraṃ brahma japadbhiśca vārtitavyaṃ muhurmuhuḥ // (40.2) Par.?
ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca / (41.1) Par.?
īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ // (41.2) Par.?
saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ / (42.1) Par.?
narmadātaṭamāśritya sa mucyetsarvapātakaiḥ // (42.2) Par.?
purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi / (43.1) Par.?
yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ // (43.2) Par.?
ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate / (44.1) Par.?
saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā // (44.2) Par.?
devarṣisiddhagandharvasamavāye śivālaye / (45.1) Par.?
nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām // (45.2) Par.?
svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm // (46.1) Par.?
saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ / (47.1) Par.?
nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam // (47.2) Par.?
śakra vakragatiṃ mā gā mā kṛthā yama yātanām / (48.1) Par.?
cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa // (48.2) Par.?
dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja / (49.1) Par.?
yadi saṃsārajaladher vīcīpreṅkhollanāturaḥ // (49.2) Par.?
janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram / (50.1) Par.?
srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ // (50.2) Par.?
mā dhehi garvaṃ kīnāśa hāsyaṃ yāsyasi pīḍayan / (51.1) Par.?
prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava // (51.2) Par.?
kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ / (52.1) Par.?
śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet // (52.2) Par.?
bhavabhārārtajantūnāṃ revātīranivāsinām / (53.1) Par.?
bhargaśca bhagavāṃścaiva bhavabhītivibhedanau // (53.2) Par.?
śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja / (54.1) Par.?
śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi // (54.2) Par.?
paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa / (55.1) Par.?
dhehi pañcātmakaṃ tattvaṃ yaja pañcānanaṃ param // (55.2) Par.?
kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ / (56.1) Par.?
yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ // (56.2) Par.?
kiṃ saṃsāragajonmattabṛṃhitair nibhṛtairapi / (57.1) Par.?
yadi pañcānano devo bhāvagandhopasevitaḥ // (57.2) Par.?
re mūḍha kiṃ viṣādena prāpya karmakadarthanām / (58.1) Par.?
bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam // (58.2) Par.?
narmadātīranilayaṃ duḥkhaughavilayaṃkaram / (59.1) Par.?
svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram // (59.2) Par.?
vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca / (60.1) Par.?
unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi // (60.2) Par.?
bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam / (61.1) Par.?
japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam // (61.2) Par.?
kleśayitvā nijaṃ kāyam upāyair bahubhistu kim / (62.1) Par.?
bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam // (62.2) Par.?
evaṃ kailāsamāsādya nadīṃ sa śivasannidhau / (63.1) Par.?
jagau yallokapālānāṃ tanmayoktaṃ tavādhunā // (63.2) Par.?
mārkaṇḍeya uvāca / (64.1) Par.?
snānadānaparo yastu nityaṃ dharmamanuvrataḥ / (64.2) Par.?
narmadātīramāśritya mucyate sarvapātakaiḥ // (64.3) Par.?
vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ / (65.1) Par.?
mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ // (65.2) Par.?
bījayonyaviśuddhastu yathā rudraṃ na vindati / (66.1) Par.?
tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi // (66.2) Par.?
gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ / (67.1) Par.?
agnim īḍe iṣetvo vā agna āyāhi nityadā // (67.2) Par.?
śanno devīti kūlastho japenmucyeta kilbiṣaiḥ // (68.1) Par.?
sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ / (69.1) Par.?
na tatphalamavāpnoti gāyatryā saṃyamī yathā // (69.2) Par.?
rudrādhyāyaṃ sakṛjjaptvā vipro vedasamanvitaḥ / (70.1) Par.?
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // (70.2) Par.?
anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā / (71.1) Par.?
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // (71.2) Par.?
yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate / (72.1) Par.?
narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet // (72.2) Par.?
evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ / (73.1) Par.?
te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivam avyayam // (73.2) Par.?
satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare / (74.1) Par.?
apsarogaṇasaṃvītā yāvadābhūtasamplavam // (74.2) Par.?
evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava / (75.1) Par.?
ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām // (75.2) Par.?
mayā saha mahābhāga narmadātaṭamāśritāḥ / (76.1) Par.?
phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam // (76.2) Par.?
tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ / (77.1) Par.?
ṣaḍviṃśatisahasrāṇi tāni mānuṣasaṃkhyayā // (77.2) Par.?
tatastasyāmatītāyāṃ sandhyāyāṃ nṛpasattama / (78.1) Par.?
śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam // (78.2) Par.?
tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā / (79.1) Par.?
yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam // (79.2) Par.?
ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ / (80.1) Par.?
teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā // (80.2) Par.?
mahatī bhūrisalilā samantādvṛṣṭirāhitā / (81.1) Par.?
tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata // (81.2) Par.?
punar yugānte samprāpte kiṃciccheṣe kalau yuge / (82.1) Par.?
niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam // (82.2) Par.?
nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam / (83.1) Par.?
anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam // (83.2) Par.?
tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ / (84.1) Par.?
yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa // (84.2) Par.?
naṣṭahomasvadhākāre yugānte samupasthite / (85.1) Par.?
kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet // (85.2) Par.?
tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ / (86.1) Par.?
īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ // (86.2) Par.?
narmadātīramāśritya te sarve gamitā mayā / (87.1) Par.?
eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye // (87.2) Par.?
nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ / (88.1) Par.?
janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ // (88.2) Par.?
pitāmahā ye pitaro ye cānye prapitāmahāḥ / (89.1) Par.?
te samastā gatāḥ svargaṃ samāśritya mahānadīm // (89.2) Par.?
bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ / (90.1) Par.?
dhaumṛṇī ca mahābhāgā mama bhāryā śucismitā / (90.2) Par.?
manasvatī ca yā matā bhārgavo'ṅgirasastathā // (90.3) Par.?
pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ / (91.1) Par.?
tathānye ca mahābhāgā niyamavratacāriṇaḥ / (91.2) Par.?
anye ca śatasāhasrā atra siddhiṃ samāgatāḥ // (91.3) Par.?
tasmādiyaṃ mahābhāgā na moktavyā kadācana / (92.1) Par.?
nānyā kācinnadī śaktā lokatrayaphalapradā // (92.2) Par.?
dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ / (93.1) Par.?
mucyante te narāḥ sadyo narmadātīravāsinaḥ // (93.2) Par.?
tasmāt sarvaprayatnena sevitavyā saridvarā / (94.1) Par.?
vāñchadbhiḥ paramaṃ śreya iha loke paratra ca // (94.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmyavarṇanaṃ nāma ekādaśo'dhyāyaḥ // (95.1) Par.?
Duration=0.32336711883545 secs.