Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan / (1.2) Par.?
narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ // (1.3) Par.?
namo 'stu te puṇyajale namo makaragāmini / (2.1) Par.?
namaste pāpamocinyai namo devi varānane // (2.2) Par.?
namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite / (3.1) Par.?
namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare // (3.2) Par.?
namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive / (4.1) Par.?
namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe // (4.2) Par.?
saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge / (5.1) Par.?
sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ // (5.2) Par.?
mahāgajair ghamahiṣair varāhaiḥ saṃsevite devi mahormimāle / (6.1) Par.?
natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt // (6.2) Par.?
pāpairanekairaśubhairvibaddhā bhramanti tāvannarakeṣu martyāḥ / (7.1) Par.?
mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti // (7.2) Par.?
anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām / (8.1) Par.?
gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām // (8.2) Par.?
nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra / (9.1) Par.?
duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi // (9.2) Par.?
spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu / (10.1) Par.?
yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram // (10.2) Par.?
bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ / (11.1) Par.?
mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti // (11.2) Par.?
mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam / (12.1) Par.?
muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram // (12.2) Par.?
sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite / (13.1) Par.?
tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā // (13.2) Par.?
tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā / (14.1) Par.?
yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam // (14.2) Par.?
gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam / (15.1) Par.?
kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt // (15.2) Par.?
paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ / (16.1) Par.?
te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāśca // (16.2) Par.?
ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ / (17.1) Par.?
ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti // (17.2) Par.?
prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca / (18.1) Par.?
sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya // (18.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ // (19.1) Par.?
Duration=0.15354895591736 secs.