Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ / (1.2) Par.?
cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam // (1.3) Par.?
tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha / (2.1) Par.?
ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī // (2.2) Par.?
tato 'rdharātre samprāpta utthitā jalamadhyataḥ / (3.1) Par.?
vimalāmbarasaṃvītā divyamālāvibhūṣitā // (3.2) Par.?
ghṛtātapatrā suśroṇī padmarāgavibhūṣitā / (4.1) Par.?
jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak // (4.2) Par.?
vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam // (5.1) Par.?
evamuktvā tadā devī svapnānte tānmahāmunīn / (6.1) Par.?
jagāmādarśanaṃ paścātpraviśya jalam ātmikam // (6.2) Par.?
tataḥ prabhāte munayo mitha ūcurmudanvitāḥ / (7.1) Par.?
tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā // (7.2) Par.?
abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu / (8.1) Par.?
praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ // (8.2) Par.?
athānyadivase rājanmatsyānāṃ rūpam uttamam / (9.1) Par.?
paśyanti saparīvārāḥ svakīyāśramasannidhau // (9.2) Par.?
tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ / (10.1) Par.?
pūjayāmāsuravyagrā havyakavyena devatāḥ // (10.2) Par.?
tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ / (11.1) Par.?
saputradārabhṛtyāste vartayanti pṛthakpṛthak // (11.2) Par.?
dine dine tathāpyevamāśrameṣu dvijātayaḥ / (12.1) Par.?
matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā // (12.2) Par.?
mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ / (13.1) Par.?
dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira // (13.2) Par.?
hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ / (14.1) Par.?
ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam // (14.2) Par.?
te japantastapantaśca tiṣṭhanti bharatarṣabha / (15.1) Par.?
arcayanti pitṝndevānnarmadātaṭamāśritāḥ // (15.2) Par.?
tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ / (16.1) Par.?
bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva // (16.2) Par.?
tatra tairbahulaiḥ śubhrair brāhmaṇair vedaparāgaiḥ / (17.1) Par.?
narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam // (17.2) Par.?
ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ / (18.1) Par.?
vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām // (18.2) Par.?
yajñopavītaiśca śubhair akṣasūtraiśca bhārata / (19.1) Par.?
kūladvaye mahāpuṇyā narmadodadhigāminī // (19.2) Par.?
pṛthagāyatanaiḥ śubhrair liṅgairvālukamṛnmayaiḥ / (20.1) Par.?
bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī // (20.2) Par.?
evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn / (21.1) Par.?
nyavasannarmadātīre yāvadābhūtasamplavam // (21.2) Par.?
kiṃcidgate tatastasminghore varṣaśatādhike / (22.1) Par.?
ardharātre tadā kanyā jalāduttīrya bhārata // (22.2) Par.?
vidyutpuṃjasamābhāsā vyālayajñopavītinī / (23.1) Par.?
triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā // (23.2) Par.?
āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām / (24.1) Par.?
sametāḥ putradāraiśca tataḥ siddhimavāpsyatha // (24.2) Par.?
yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham / (25.1) Par.?
viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam // (25.2) Par.?
tatra sarvānnayiṣyāmi prasannā varadā hyaham / (26.1) Par.?
prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ // (26.2) Par.?
saha putraiśca dāraiśca tyaktvāśramapadāni ca / (27.1) Par.?
kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ // (27.2) Par.?
saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ / (28.1) Par.?
ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye // (28.2) Par.?
śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ / (29.1) Par.?
varadānān maheśasya tenāhaṃ na kṣayaṃ gatā // (29.2) Par.?
amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ / (30.1) Par.?
sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ // (30.2) Par.?
evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ / (31.1) Par.?
karāttaśūlā sā devī vyālayajñopavītinī // (31.2) Par.?
tataste tadvacaḥ śrutvā vismayāpannamānasāḥ / (32.1) Par.?
abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ // (32.2) Par.?
kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye / (33.1) Par.?
gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ // (33.2) Par.?
japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram / (34.1) Par.?
snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ // (34.2) Par.?
viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ / (35.1) Par.?
dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ // (35.2) Par.?
gateṣu teṣu rājendra ahamekaḥ sthitastadā / (36.1) Par.?
amareśaṃ samāsādya pūjayannarmadāṃ nadīm // (36.2) Par.?
anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa / (37.1) Par.?
prasādād vedhasaḥ sarve revayā saha bhārata // (37.2) Par.?
janmato'dya dinaṃ yāvanna jāne 'syāḥ purāsthitim // (38.1) Par.?
iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā / (39.1) Par.?
narmadā duritadhvaṃsakāriṇī bhavatāriṇī // (39.2) Par.?
yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava / (40.1) Par.?
caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā // (40.2) Par.?
caturdaśa purā kalpā na mṛtā yeṣu narmadā / (41.1) Par.?
tānahaṃ sampravakṣyāmi devī prāha yathā mama // (41.2) Par.?
kāpilaṃ prathamaṃ viddhi prājāpatyaṃ dvitīyakam / (42.1) Par.?
brāhmaṃ saumyaṃ ca sāvitraṃ bārhaspatyaṃ prabhāsakam // (42.2) Par.?
māhendram agnikalpaṃ ca jayantaṃ mārutaṃ tathā / (43.1) Par.?
vaiṣṇavaṃ bahurūpaṃ ca jyautiṣaṃ ca caturdaśam // (43.2) Par.?
ete kalpā mayā khyātā na mṛtā yeṣu narmadā / (44.1) Par.?
māyūraṃ pañcadaśamaṃ kaurmaṃ caivātra ṣoḍaśam // (44.2) Par.?
bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata / (45.1) Par.?
ekaviṃśatimaṃ caitaṃ vārāhaṃ sāṃpratīnakam // (45.2) Par.?
ime sapta mayā sākaṃ revayā pariśīlitāḥ / (46.1) Par.?
ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ // (46.2) Par.?
saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ / (47.1) Par.?
kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te // (47.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ // (48.1) Par.?
Duration=0.24655699729919 secs.