Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tatasta ṛṣayaḥ sarve mahābhāgāstapodhanāḥ / (1.2) Par.?
gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam // (1.3) Par.?
śrīmārkaṇḍeya uvāca / (2.1) Par.?
tatasteṣu prayāteṣu narmadātīravāsiṣu / (2.2) Par.?
babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ // (2.3) Par.?
kailāsaśikharasthaṃ tu mahādevaṃ sanātanam / (3.1) Par.?
brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam // (3.2) Par.?
saṃhara tvaṃ jagad deva sadevāsuramānuṣam / (4.1) Par.?
prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ // (4.2) Par.?
madrūpaṃ tu samāsthāya tvayā caitadvinirmitam / (5.1) Par.?
vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam // (5.2) Par.?
ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī / (6.1) Par.?
sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara // (6.2) Par.?
etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ / (7.1) Par.?
sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā // (7.2) Par.?
samalokānvibhidyemānbhagavānnīlalohitaḥ / (8.1) Par.?
bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param // (8.2) Par.?
śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ / (9.1) Par.?
na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam // (9.2) Par.?
yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ / (10.1) Par.?
na sūryo na grahāstatra na ṛkṣāṇi diśastathā // (10.2) Par.?
na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama // (11.1) Par.?
brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti / (12.1) Par.?
kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam // (12.2) Par.?
yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam / (13.1) Par.?
tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam // (13.2) Par.?
avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti / (14.1) Par.?
dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam // (14.2) Par.?
tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam / (15.1) Par.?
pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti // (15.2) Par.?
saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ / (16.1) Par.?
viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ // (16.2) Par.?
prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ / (17.1) Par.?
viśvarūpā mahābhāgā tasya pārśve vyavasthitā // (17.2) Par.?
yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ / (18.1) Par.?
puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ // (18.2) Par.?
tasmād etajjagatsarvaṃ carācaram / (19.1) Par.?
tasminneva layaṃ yāti yugānte samupasthite // (19.2) Par.?
bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā / (20.1) Par.?
bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ // (20.2) Par.?
bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu / (21.1) Par.?
praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ // (21.2) Par.?
viśanādviṣṇurityuktaḥ sarvadevamayo mahān / (22.1) Par.?
bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā // (22.2) Par.?
brahmādistambaparyantaṃ yasminneti layaṃ jagat / (23.1) Par.?
ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ // (23.2) Par.?
mahādevastato devīmāha pārśve sthitāṃ tadā / (24.1) Par.?
saṃharasva jagatsarvaṃ mā vilambasva śobhane // (24.2) Par.?
tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam / (25.1) Par.?
rudraṃ rūpaṃ samāsthāya saṃharasva carācaram // (25.2) Par.?
raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā / (26.1) Par.?
jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe // (26.2) Par.?
tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat / (27.1) Par.?
kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha // (27.2) Par.?
śrīdevyuvāca / (28.1) Par.?
nāhaṃ deva jagaccaitatsaṃharāmi mahādyute / (28.2) Par.?
ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam // (28.3) Par.?
strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama / (29.1) Par.?
kathaṃ vai nirdahiṣyāmi jagad etajjagatpate // (29.2) Par.?
tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara / (30.1) Par.?
athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ // (30.2) Par.?
kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm / (31.1) Par.?
oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ // (31.2) Par.?
huṃkāritā viśālākṣī pīnorujaghanasthalā / (32.1) Par.?
tatkṣaṇāccābhavad raudrā kālarātrīva bhārata // (32.2) Par.?
huṃkurvatī mahānādairnādayantī diśo daśa / (33.1) Par.?
vyavardhata mahāraudrā vidyutsaudāminī yathā // (33.2) Par.?
vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā / (34.1) Par.?
vidyujjvālākulā raudrā vidyudagninibhekṣaṇā // (34.2) Par.?
muktakeśī viśālākṣī kṛśagrīvā kṛśodarī / (35.1) Par.?
vyāghracarmāmbaradharā vyālayajñopavītinī // (35.2) Par.?
vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā / (36.1) Par.?
trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca // (36.2) Par.?
bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā / (37.1) Par.?
citradaṇḍodyatakarā vyāghracarmopasevitā // (37.2) Par.?
vyavardhata mahāraudrā jagatsaṃhārakāriṇī / (38.1) Par.?
sṛkkiṇī lelihānā ca krūraphūtkārakāriṇī // (38.2) Par.?
vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī / (39.1) Par.?
kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī // (39.2) Par.?
jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā / (40.1) Par.?
prodyatkilakilārāvā dadāha sakalaṃ jagat // (40.2) Par.?
dahyamānāḥ surāstatra patanti dharaṇītale / (41.1) Par.?
patanti yakṣagandharvāḥ sakinnaramahoragāḥ // (41.2) Par.?
patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ / (42.1) Par.?
bumbāpātaiḥ sanirghātair uditārtasvarairapi // (42.2) Par.?
vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram / (43.1) Par.?
saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī // (43.2) Par.?
jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ / (44.1) Par.?
tatra raudrotsave jātā rudrānandavivardhinī // (44.2) Par.?
vihiṃsamānā bhūtāni carvamāṇācarānapi / (45.1) Par.?
tattadgandham upādāya śivārāvavirāviṇī // (45.2) Par.?
galacchoṇitadhārābhimukhā digdhakalevarā / (46.1) Par.?
caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi // (46.2) Par.?
ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ / (47.1) Par.?
te 'pi naśyanti śataśo brahmakṣattraviśādayaḥ // (47.2) Par.?
devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ / (48.1) Par.?
viśanti ke'pi pātālaṃ līyante ca guhādiṣu // (48.2) Par.?
sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā / (49.1) Par.?
yugakṣayakare kāle devena viniyojitā // (49.2) Par.?
ekāpi navadhā jātā daśadhā daśadhā tathā / (50.1) Par.?
catuḥṣaṣṭisvarūpā ca śatarūpāṭṭahāsinī // (50.2) Par.?
jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā / (51.1) Par.?
nānārūpāyudhākārā nānāvādanacāriṇī // (51.2) Par.?
evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa / (52.1) Par.?
dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ // (52.2) Par.?
rundhanto naśyamānāṃstāngaṇā māheśvarāḥ sthitāḥ / (53.1) Par.?
vicaranti tayā sārddhaṃ śūlapaṭṭiśapāṇayaḥ // (53.2) Par.?
tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha / (54.1) Par.?
vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ // (54.2) Par.?
tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ / (55.1) Par.?
yojanānāṃ sahasrāṇi ayutānyarbudāni ca // (55.2) Par.?
daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ / (56.1) Par.?
viyaddiśo likhantyeva saptadvīpāṃ vasuṃdharām // (56.2) Par.?
tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ / (57.1) Par.?
śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ // (57.2) Par.?
himavānhemakūṭaśca niṣadho gandhamādanaḥ / (58.1) Par.?
mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ // (58.2) Par.?
merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam / (59.1) Par.?
lokālokena sahitaṃ prākampata nṛpottama // (59.2) Par.?
daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ / (60.1) Par.?
utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ // (60.2) Par.?
tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ / (61.1) Par.?
śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā // (61.2) Par.?
sā cacāra jagat kṛtsnaṃ yugānte samupasthite / (62.1) Par.?
bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ // (62.2) Par.?
pramathadbhir jvaladbhiśca raudrairvyāptā diśo daśa / (63.1) Par.?
vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam // (63.2) Par.?
prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam / (64.1) Par.?
pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam // (64.2) Par.?
citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram / (65.1) Par.?
hāhākārākulaṃ sarvamahahasvananisvanam // (65.2) Par.?
jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam // (66.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ // (67.1) Par.?
Duration=0.24684500694275 secs.