Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ / (1.2) Par.?
kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha // (1.3) Par.?
sāmprataṃ śrotumicchāmi prabhāvaṃ śārṅgadhanvanaḥ / (2.1) Par.?
tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi // (2.2) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam / (3.2) Par.?
yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate // (3.3) Par.?
ulkāpātāḥ sanirghātā bhūmikampastathaiva ca / (4.1) Par.?
patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ // (4.2) Par.?
yakṣakinnaragandharvāḥ piśācoragarākṣasāḥ / (5.1) Par.?
sarve te pralayaṃ yānti yugānte samupasthite // (5.2) Par.?
parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca / (6.1) Par.?
vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca // (6.2) Par.?
evaṃ hi vyākulībhūte sarvauṣadhijalojjhite / (7.1) Par.?
kāṣṭhabhūte tu saṃjāte trailokye sacarācare // (7.2) Par.?
yāvatpaśyāmi madhyāhne snānakāla upasthite / (8.1) Par.?
trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam // (8.2) Par.?
dvau sūryau pūrvatastāta paścimottarayostathā / (9.1) Par.?
tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau // (9.2) Par.?
dvau sūryau nāgalokasthau madhye dvau gaganasya ca / (10.1) Par.?
ityete dvādaśādityāstapante sarvato diśam // (10.2) Par.?
pṛthivīmadahansarvāṃ saśailavanakānanām / (11.1) Par.?
nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā // (11.2) Par.?
pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate / (12.1) Par.?
tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā // (12.2) Par.?
na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ / (13.1) Par.?
yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam // (13.2) Par.?
tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ / (14.1) Par.?
utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati // (14.2) Par.?
tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam / (15.1) Par.?
tatastajjñātukāmo 'haṃ prasthito rājasattama // (15.2) Par.?
prākāreṇa vicitreṇa kapāṭārgalabhūṣitam / (16.1) Par.?
vicitraśikharopetaṃ dvāradeśamupāgataḥ // (16.2) Par.?
ṣaḍaśītisahasrāṇi yojanānāṃ samucchraye / (17.1) Par.?
tadardhaṃ tu pṛthaktvena kāñcanaṃ ratnabhūṣitam // (17.2) Par.?
tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama / (18.1) Par.?
śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam // (18.2) Par.?
vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam / (19.1) Par.?
mukuṭena vicitreṇa dīptikāntena śobhitam // (19.2) Par.?
śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam / (20.1) Par.?
siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam // (20.2) Par.?
trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam / (21.1) Par.?
viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam // (21.2) Par.?
śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ / (22.1) Par.?
padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim // (22.2) Par.?
meghanādasugambhīraṃ sarvāvayavasundaram / (23.1) Par.?
śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam // (23.2) Par.?
śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu / (24.1) Par.?
akṣasūtrodyatakaraṃ sūryāyutasamaprabham // (24.2) Par.?
taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ / (25.1) Par.?
jayeśa jaya vāgīśa jaya divyāṅgabhūṣaṇa // (25.2) Par.?
jaya devapate śrīmansākṣādbrahma sanātana / (26.1) Par.?
tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara // (26.2) Par.?
tvadādhārā hi deveśa sarve lokā vyavasthitāḥ / (27.1) Par.?
tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ // (27.2) Par.?
tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca / (28.1) Par.?
gokarṇaṃ bhadrakarṇaṃ ca tvaṃ ca māheśvaraṃ padam // (28.2) Par.?
tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī / (29.1) Par.?
tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param // (29.2) Par.?
tvayā tu līlayā deva padākrāntā ca medinī / (30.1) Par.?
tvayā baddho balirdeva tvayendrasya padaṃ kṛtam // (30.2) Par.?
tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā / (31.1) Par.?
pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt // (31.2) Par.?
tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ / (32.1) Par.?
tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ // (32.2) Par.?
tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ / (33.1) Par.?
brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ / (33.2) Par.?
rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ // (33.3) Par.?
etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam / (34.1) Par.?
evaṃ saṃtaptadehena stuto devo mayā prabhuḥ // (34.2) Par.?
bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ / (35.1) Par.?
stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān // (35.2) Par.?
tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ / (36.1) Par.?
upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi // (36.2) Par.?
pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ / (37.1) Par.?
nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate // (37.2) Par.?
yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet / (38.1) Par.?
jāyate tasya pāpasya brahmahatyāphalaṃ mahat // (38.2) Par.?
evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān / (39.1) Par.?
nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī // (39.2) Par.?
jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ / (40.1) Par.?
bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ // (40.2) Par.?
yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā / (41.1) Par.?
tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā // (41.2) Par.?
apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām / (42.1) Par.?
dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ // (42.2) Par.?
jaya rudrāṅgasambhūte jayavāhini sanātani / (43.1) Par.?
jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā // (43.2) Par.?
jaya kauberi sāvitri jaya dhātri varānane / (44.1) Par.?
tṛṣṇayā taptade hasya rakṣāṃ kuru carācare // (44.2) Par.?
śrīdevyuvāca / (45.1) Par.?
prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ / (45.2) Par.?
vartate mānase yatte mayā jñātaṃ dvijottama // (45.3) Par.?
śṛṇu vipra mamāpyasti vratametatsudāruṇam / (46.1) Par.?
strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā // (46.2) Par.?
yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ / (47.1) Par.?
viprasya tu stanaṃ dattvā paścāddāsyāmi bālake // (47.2) Par.?
sa me putraḥ samutpanno yathokto me mahāmune / (48.1) Par.?
stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi // (48.2) Par.?
śrīmārkaṇḍeya uvāca / (49.1) Par.?
akāryametadviprāṇāṃ yastvimaṃ pibate stanam / (49.2) Par.?
punaścaivopanayanaṃ vratasiddhiṃ na gacchati // (49.3) Par.?
brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane / (50.1) Par.?
saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu // (50.2) Par.?
prathamaṃ caiva nārīṣu saṃskārair bījavāpatam / (51.1) Par.?
bījaprakṣepaṇādeva bījakṣepaḥ sa ucyate // (51.2) Par.?
tadante ca mahābhāge garbhādhānaṃ dvitīyakam / (52.1) Par.?
puṃsavanaṃ tṛtīyaṃ tu sīmantaṃ ca caturthakam // (52.2) Par.?
pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate / (53.1) Par.?
niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam // (53.2) Par.?
navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam / (54.1) Par.?
aiṣikaṃ dārvikaṃ caiva saumikaṃ bhaumikaṃ tathā // (54.2) Par.?
patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param / (55.1) Par.?
mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane // (55.2) Par.?
bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param // (56.1) Par.?
śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām / (57.1) Par.?
nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ // (57.2) Par.?
ṣoḍaṣīvājapeyātirātrāptoryāmodaśavājapeyāḥ / (58.1) Par.?
sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti // (58.2) Par.?
ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati // (59.1) Par.?
evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi / (60.1) Par.?
śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet // (60.2) Par.?
mamaitadvacanaṃ śrutvā nārī vacanamabravīt // (61.1) Par.?
yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati / (62.1) Par.?
śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi / (62.2) Par.?
mucyate sarvapāpebhyo bhrūṇahatyā na muñcati // (62.3) Par.?
bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ / (63.1) Par.?
janmāni ca śatānyaṣṭau kliśyate bhrūṇahatyayā // (63.2) Par.?
mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam / (64.1) Par.?
tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ // (64.2) Par.?
tatrāpi ca śatānyaṣṭau kliśyate pāpakarmaṇi / (65.1) Par.?
varāho daśa janmāni tadante jāyate kṛmiḥ // (65.2) Par.?
tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk / (66.1) Par.?
śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa // (66.2) Par.?
sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama / (67.1) Par.?
bālahatyāyuto vipraḥ pacyate narake dhruvam // (67.2) Par.?
varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām / (68.1) Par.?
tasmādalpataro doṣaḥ pibato me stanaṃ tava // (68.2) Par.?
tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam / (69.1) Par.?
kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam // (69.2) Par.?
ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit / (70.1) Par.?
ehi vipra yathākāmaṃ bālārthe piba me stanam // (70.2) Par.?
tato 'haṃ vacanaṃ śrutvā stanaṃ pātuṃ samudyataḥ / (71.1) Par.?
na ca tṛptiṃ vijānāmi pibataḥ stanamuttamam // (71.2) Par.?
triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca / (72.1) Par.?
tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ // (72.2) Par.?
nidrāvigatamoho 'haṃ yāvatpaśyāmi pāṇḍava / (73.1) Par.?
tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho // (73.2) Par.?
caturastāṃśca vai kumbhān paśyāmi tatra bhārata / (74.1) Par.?
na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te // (74.2) Par.?
evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ / (75.1) Par.?
īṣaddhasitayā vācā devī vacanamabravīt // (75.2) Par.?
śrīdevyuvāca / (76.1) Par.?
kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ / (76.2) Par.?
ye catvāraśca te kumbhāḥ samudrāste dvijottama // (76.3) Par.?
yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ / (77.1) Par.?
ahaṃ ca pṛthivī jñeyā saptadvīpā sarvatā // (77.2) Par.?
yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā / (78.1) Par.?
imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām // (78.2) Par.?
sarvasattvopakārāya bṛhate puṇyalakṣaṇā / (79.1) Par.?
revānadī tu vikhyātā na mṛtā tena narmadā // (79.2) Par.?
evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune / (80.1) Par.?
ityuktvā māṃ tadā devī tatraivāntaradhīyata // (80.2) Par.?
evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā / (81.1) Par.?
sattvarūpo mahādevo yadādhāre jagatsthitam // (81.2) Par.?
evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam / (82.1) Par.?
sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama // (82.2) Par.?
viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam / (83.1) Par.?
bhūya eva mahābāho kimanyacchrotumicchasi // (83.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vārāhakalpavṛttāntavarṇanaṃ nāma viṃśo 'dhyāyaḥ // (84.1) Par.?
Duration=0.32159996032715 secs.