Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama / (1.2) Par.?
bhūyaśca śrotumicchāmi tanme kathaya suvrata // (1.3) Par.?
kathameṣā nadī puṇyā sarvanadīṣu cottamā / (2.1) Par.?
narmadā nāma vikhyātā bhūyo me kathayānagha // (2.2) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī / (3.2) Par.?
tārayetsarvabhūtāni sthāvarāṇi carāṇi ca // (3.3) Par.?
narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam / (4.1) Par.?
tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa // (4.2) Par.?
gaṅgā kanakhale puṇyā kurukṣetre sarasvatī / (5.1) Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // (5.2) Par.?
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / (6.1) Par.?
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // (6.2) Par.?
kaliṅgadeśāt paścārdhe parvate 'marakaṇṭake / (7.1) Par.?
puṇyā ca triṣu lokeṣu ramaṇīyā pade pade // (7.2) Par.?
tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ / (8.1) Par.?
tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ // (8.2) Par.?
tatra snātvā naro rājanniyamastho jitendriyaḥ / (9.1) Par.?
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // (9.2) Par.?
siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ / (10.1) Par.?
sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ // (10.2) Par.?
siddhavidyādharā bhūtagandharvāḥ sthānamuttamam / (11.1) Par.?
dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ // (11.2) Par.?
ahaṃ ca paramaṃ sthānaṃ tataḥ prabhṛti saṃśritaḥ / (12.1) Par.?
atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ // (12.2) Par.?
śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ / (13.1) Par.?
asmādgirivarādbhūpa vakṣye tīrthasya vistaram // (13.2) Par.?
yāni santīha tīrthāni puṇyāni nṛpasattama / (14.1) Par.?
yāni yānīha tīrthāni narmadāyāstaṭadvaye // (14.2) Par.?
na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate / (15.1) Par.?
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā // (15.2) Par.?
vistareṇa tu rājendra ardhayojanamāyatā / (16.1) Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca // (16.2) Par.?
parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ // (17.1) Par.?
saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca / (18.1) Par.?
saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt // (18.2) Par.?
paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa / (19.1) Par.?
paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ // (19.2) Par.?
yathāyathā kalirghoro vartate dāruṇo nṛpa / (20.1) Par.?
tathātathālpatāṃ yānti hīnasattvā yato narāḥ // (20.2) Par.?
jāleśvarāditīrthāni parvate 'sminnarādhipa / (21.1) Par.?
pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca // (21.2) Par.?
śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ / (22.1) Par.?
uttare narmadāyāstu carukeśvaram uttamam // (22.2) Par.?
dārukeśvaratīrthaṃ ca vyatīpāteśvaraṃ tathā / (23.1) Par.?
pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca // (23.2) Par.?
iti caivottare kūle revāyā nṛpasattama / (24.1) Par.?
amareśvarapārśve ca liṅgānyaṣṭottaraṃ śatam // (24.2) Par.?
varuṇeśvaramukhyāni sarvapāpaharāṇi ca // (25.1) Par.?
māndhātṛpurapārśve ca siddheśvarayameśvarau / (26.1) Par.?
oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam // (26.2) Par.?
tatsamīpe mahārāja svargadvāramaghāpaham / (27.1) Par.?
nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ // (27.2) Par.?
rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca / (28.1) Par.?
etāni dakṣiṇe tīre revāyā bharatarṣabha // (28.2) Par.?
asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ / (29.1) Par.?
snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ // (29.2) Par.?
prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ / (30.1) Par.?
japena pāpasaṃśuddhirdhyānenānantyam aśnute // (30.2) Par.?
dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt / (31.1) Par.?
parvatāt paścime deśe svayaṃ devo maheśvaraḥ / (31.2) Par.?
sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ // (31.3) Par.?
tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ / (32.1) Par.?
pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā // (32.2) Par.?
tilodakena tatraiva tarpayetpitṛdevatāḥ / (33.1) Par.?
ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava // (33.2) Par.?
ātmanā saha bhogāṃśca vividhān labhate sukhī / (34.1) Par.?
ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ // (34.2) Par.?
modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ / (35.1) Par.?
tataḥ svargātparibhraṣṭo jāyate vimale kule // (35.2) Par.?
dhanavāndānaśīlaśca nīrogo lokapūjitaḥ / (36.1) Par.?
punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ // (36.2) Par.?
dvitīye janmani bhaveddhradasyānucarotkaṭaḥ / (37.1) Par.?
tathaiva brahmacaryeṇa sopavāso jitendriyaḥ // (37.2) Par.?
sarvahiṃsānivṛttastu labhate phalamuttamam / (38.1) Par.?
evaṃ dharmasamācāro yastu prāṇānparityajet // (38.2) Par.?
tasya puṇyaphalaṃ yadvai tannibodha narādhipa / (39.1) Par.?
śataṃ varṣasahasrāṇi svarge modati pāṇḍava // (39.2) Par.?
apsarogaṇasaṃkīrṇe divyaśabdānunādite / (40.1) Par.?
divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ // (40.2) Par.?
krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ / (41.1) Par.?
tataḥ svargātparibhraṣṭo rājā bhavati vīryavān // (41.2) Par.?
hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ / (42.1) Par.?
gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite // (42.2) Par.?
saptāṣṭabhūmisudvāre dāsīdāsasamākule / (43.1) Par.?
mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ // (43.2) Par.?
kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā / (44.1) Par.?
rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ // (44.2) Par.?
tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ / (45.1) Par.?
jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ // (45.2) Par.?
evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare / (46.1) Par.?
agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake // (46.2) Par.?
sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim / (47.1) Par.?
snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham // (47.2) Par.?
purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet / (48.1) Par.?
tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye // (48.2) Par.?
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim / (49.1) Par.?
anivṛttikā gatistasya pavanasyāmbare yathā // (49.2) Par.?
patanaṃ kurute yastu tasmiṃstīrthe narādhipa / (50.1) Par.?
kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ // (50.2) Par.?
tiṣṭhanti bhavane tasya preṣaṇe prārthayanti ca / (51.1) Par.?
divyabhogaiḥ susampannaḥ krīḍate kālam īpsatam // (51.2) Par.?
pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate / (52.1) Par.?
yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ // (52.2) Par.?
tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime / (53.1) Par.?
hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ // (53.2) Par.?
tatra piṇḍapradānena sandhyopāsanakena tu / (54.1) Par.?
pitaro dvādaśābdāni tarpitāstu bhavanti vai // (54.2) Par.?
dakṣiṇe narmadātīre kapilā tu mahānadī / (55.1) Par.?
saralārjunasaṃchannā khadirairupaśobhitā // (55.2) Par.?
mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā / (56.1) Par.?
śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ // (56.2) Par.?
pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa / (57.1) Par.?
sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma // (57.2) Par.?
tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ / (58.1) Par.?
yena tatra tapastaptaṃ kapilena mahātmanā // (58.2) Par.?
tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam / (59.1) Par.?
yena sā kāpilaistāta sevitā ṛṣibhiḥ purā // (59.2) Par.?
tena sā kapilā nāma gītā pāpakṣayaṃkarī / (60.1) Par.?
tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare // (60.2) Par.?
ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ / (61.1) Par.?
dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame // (61.2) Par.?
īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet / (62.1) Par.?
yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata // (62.2) Par.?
śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet / (63.1) Par.?
tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ // (63.2) Par.?
te 'pi tatra kṣayaṃ yātāḥ svargaṃ yānti na saṃśayaḥ / (64.1) Par.?
viśalyā tatra yā proktā tatraiva tu mahānadī // (64.2) Par.?
snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet / (65.1) Par.?
tatra devagaṇāḥ sarve sakinnaramahoragāḥ // (65.2) Par.?
yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ / (66.1) Par.?
sarve samāgatāstāṃ vai paśyanti hyamareśvare // (66.2) Par.?
taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau / (67.1) Par.?
purā yuge mahāghore sarvalokabhayaṃkare // (67.2) Par.?
narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ / (68.1) Par.?
sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā // (68.2) Par.?
yudhiṣṭhira uvāca / (69.1) Par.?
utpannā tu kathaṃ tāta viśalyā kapilā katham / (69.2) Par.?
kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune // (69.3) Par.?
āścaryabhūtaṃ lokasya śrotumicchāmi suvrata // (70.1) Par.?
śrīmārkaṇḍeya uvāca / (71.1) Par.?
purā dākṣāyaṇī nāma sahitā śūlapāṇinā / (71.2) Par.?
krīḍitvā narmadātoye parayā ca mudā nṛpa // (71.3) Par.?
jalāduttīrya sahasā vastramanyatsamāharat / (72.1) Par.?
devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa // (72.2) Par.?
sahitānucarībhistu indrāyudhanibhaṃ bhṛśam / (73.1) Par.?
tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā // (73.2) Par.?
tasmādiyaṃ sarijjajñe kapilākhyā mahānadī / (74.1) Par.?
saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam // (74.2) Par.?
galitaṃ tena kapilā varṇato nāmato 'bhavat / (75.1) Par.?
tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam // (75.2) Par.?
nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam / (76.1) Par.?
pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ // (76.2) Par.?
kapilaṃ jalamiśraistu tasmādeṣā saridvarā / (77.1) Par.?
kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ // (77.2) Par.?
eṣā vai vastrasambhūtā narmadātoyasambhavā / (78.1) Par.?
mahāpuṇyatamā jñeyā kapilā sariduttamā // (78.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ // (79.1) Par.?
Duration=0.40618205070496 secs.