Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrī mārkaṇḍeya uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā / (1.2) Par.?
āścaryabhūtā lokasya sarvapāpakṣayaṃkarī // (1.3) Par.?
brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata / (2.1) Par.?
mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ // (2.2) Par.?
tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā / (3.1) Par.?
tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan // (3.2) Par.?
agnirāhavanīyastu dakṣiṇāgnistathaiva ca / (4.1) Par.?
gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate // (4.2) Par.?
tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham / (5.1) Par.?
padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau // (5.2) Par.?
vasannagnirnadītīre samāśritya mahattapaḥ / (6.1) Par.?
rudramārādhayāmāsa jitātmā susamāhitaḥ // (6.2) Par.?
daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ / (7.1) Par.?
tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ // (7.2) Par.?
bhobho brūhi mahābhāga yatte manasi vartate / (8.1) Par.?
dātā hyaham asaṃdeho yadyapi syāt sudurlabham // (8.2) Par.?
agniruvāca / (9.1) Par.?
narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa / (9.2) Par.?
bhavantu mama patnyastāstvatprasādānmaheśvara // (9.3) Par.?
tāsu vai cintitān putrān agryān utpādayāmyaham / (10.1) Par.?
eṣa eva varo deva dīyatāṃ me maheśvara // (10.2) Par.?
īśvara uvāca / (11.1) Par.?
etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ / (11.2) Par.?
patnyastava viśālākṣyo vede khyātā na saṃśayaḥ // (11.3) Par.?
tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ / (12.1) Par.?
dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam // (12.2) Par.?
evamuktvā mahādevastatraivāntaradhīyata / (13.1) Par.?
narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha // (13.2) Par.?
kāverī kṛṣṇaveṇī ca revā ca yamunā tathā / (14.1) Par.?
godāvarī vitastā ca candrabhāgā irāvatī // (14.2) Par.?
vipāśā kauśikī caiva sarayūḥ śatarudrikā / (15.1) Par.?
śiprā sarasvatī caiva hrādinī pāvanī tathā // (15.2) Par.?
etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ / (16.1) Par.?
tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ // (16.2) Par.?
vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu / (17.1) Par.?
utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ // (17.2) Par.?
tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ / (18.1) Par.?
babhūva putro balavānrūpeṇāpratimo nṛpa // (18.2) Par.?
tato devāsuraṃ yuddham abhavallomaharṣaṇam / (19.1) Par.?
mayatārakam ityevaṃ triṣu lokeṣu viśrutam // (19.2) Par.?
tatra daityair mahāghorair mayatārapurogamaiḥ / (20.1) Par.?
tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ // (20.2) Par.?
trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt / (21.1) Par.?
daityānsarvānsaṃharasva mayatārapurogamān // (21.2) Par.?
evamuktaḥ sa bhagavāndiśo daśa vyalokayat / (22.1) Par.?
tato bhagavatā dṛṣṭau raṇe pāvakamārutau // (22.2) Par.?
āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt / (23.1) Par.?
sthitau tau praṇatau cāgre devadevasya dhīmataḥ // (23.2) Par.?
tato dhiṣṇiḥ pāvakendro devenokto mahātmanā / (24.1) Par.?
nirdahemān mahāghorān nārmadeya mahāsurān // (24.2) Par.?
athaivamukau tau devau raṇe pāvakamārutau / (25.1) Par.?
daityān dadahatuḥ sarvān mayatārapurogamān // (25.2) Par.?
dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan / (26.1) Par.?
divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ // (26.2) Par.?
tāṃścāgniḥ śastranikarairnirdadāha mahāsurān / (27.1) Par.?
jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā // (27.2) Par.?
dahyamānāstato daityā agnijvālāsamāvṛtāḥ / (28.1) Par.?
praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ // (28.2) Par.?
tataḥ kumāramagniṃ tu narmadāputramavyayam / (29.1) Par.?
pūjayitvā surāḥ sarve jagmuste tridaśālayam // (29.2) Par.?
saśalyastu mahātejā revāputro vṛto 'gnibhiḥ / (30.1) Par.?
narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ // (30.2) Par.?
taṃ dṛṣṭvā putram āyāntaṃ śastraugheṇa parikṣatam / (31.1) Par.?
narmadā puṇyasalilā abhyutthāya suvismitā // (31.2) Par.?
paryaṣvajata bāhubhyāṃ prasnavāpīḍitastanī / (32.1) Par.?
saśalyaṃ putramādāya kāpilaṃ hradamāviśat // (32.2) Par.?
praviṣṭamātre tu hrade kāpile pāpanāśini / (33.1) Par.?
saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā // (33.2) Par.?
sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam / (34.1) Par.?
kapilā nāmatas tena viśalyā cocyate budhaiḥ // (34.2) Par.?
anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ / (35.1) Par.?
pāpaśalyaiḥ pramucyante mṛtā yānti surālayam // (35.2) Par.?
etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā / (36.1) Par.?
utpattikāraṇaṃ tāta viśalyāyā nareśvara // (36.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ // (37.1) Par.?
Duration=0.20645785331726 secs.