Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama / (1.2) Par.?
tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam // (1.3) Par.?
śrīmārkaṇḍeya uvāca / (2.1) Par.?
jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / (2.2) Par.?
tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana // (2.3) Par.?
purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ / (3.1) Par.?
tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ // (3.2) Par.?
bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ / (4.1) Par.?
vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ // (4.2) Par.?
vimānaiḥ parvatākārair hayaiścaiva gajopamaiḥ / (5.1) Par.?
syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ // (5.2) Par.?
kacchapairmakaraiścānye jagmuranye padātayaḥ / (6.1) Par.?
prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ // (6.2) Par.?
dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram / (7.1) Par.?
te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ // (7.2) Par.?
devā ūcuḥ / (8.1) Par.?
jayāmeya jayābheda jaya sambhūtikāraka / (8.2) Par.?
padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ // (8.3) Par.?
tacchrutvā tu vaco devo devānāṃ bhāvitātmanām / (9.1) Par.?
meghagambhīrayā vācā pratyuvāca pitāmahaḥ // (9.2) Par.?
kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā / (10.1) Par.?
kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ // (10.2) Par.?
devā ūcuḥ / (11.1) Par.?
bāṇo nāma mahāvīryo dānavo baladarpitaḥ / (11.2) Par.?
tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ // (11.3) Par.?
devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ / (12.1) Par.?
cintayāmāsa deveśastasya nāśāya yā kriyā // (12.2) Par.?
avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām / (13.1) Par.?
muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā // (13.2) Par.?
tatraiva sarve gacchāmo yatra devo maheśvaraḥ / (14.1) Par.?
sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana // (14.2) Par.?
evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ / (15.1) Par.?
brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ // (15.2) Par.?
stutibhiśca supuṣṭābhistuṣṭāva parameśvaram // (16.1) Par.?
devā ūcuḥ / (17.1) Par.?
jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk / (17.2) Par.?
vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa // (17.3) Par.?
namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe / (18.1) Par.?
jaya bhūtapate deva dakṣayajñavināśana // (18.2) Par.?
pañcākṣara namo deva pañcabhūtātmavigraha / (19.1) Par.?
pañcavaktramayeśāna vedaistvaṃ tu pragīyase // (19.2) Par.?
sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ / (20.1) Par.?
aṣṭamūrte smarahara smara satyaṃ yathā stutaḥ // (20.2) Par.?
pañcātmikā tanurdeva brāhmaṇaiste pragīyate / (21.1) Par.?
sadyo vāme tathāghore īśo tatpuruṣe tathā // (21.2) Par.?
hemajāle suvistīrṇe haṃsavatkūjase hara / (22.1) Par.?
evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ // (22.2) Par.?
prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha // (23.1) Par.?
īśvara uvāca / (24.1) Par.?
svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī / (24.2) Par.?
kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ // (24.3) Par.?
kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam / (25.1) Par.?
kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam // (25.2) Par.?
evamuktāstu rudreṇa pratyavocansurarṣabhāḥ / (26.1) Par.?
svānsvāndehāndarśayanto lajjamānā adhomukhāḥ // (26.2) Par.?
asti ghoro mahāvīryo dānavo baladarpitaḥ / (27.1) Par.?
bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat // (27.2) Par.?
tena vai sutapastaptaṃ daśavarṣaśatāni hi / (28.1) Par.?
tasya tuṣṭo 'bhavadbrahmā niyamena damena ca // (28.2) Par.?
purāṇi tānyabhedyāni dadau kāmagamāni vai / (29.1) Par.?
āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam // (29.2) Par.?
tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca / (30.1) Par.?
tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ // (30.2) Par.?
trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ / (31.1) Par.?
daṇḍapāśāsiśastrāṇi avikāre vikurvate / (31.2) Par.?
tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham // (31.3) Par.?
kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate // (32.1) Par.?
yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat / (33.1) Par.?
na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ // (33.2) Par.?
na tatra dṛśyate kiṃcitpatedyatra puratrayam / (34.1) Par.?
nadyo grāmāśca deśāśca bahavo bhasmasātkṛtāḥ // (34.2) Par.?
suvarṇaṃ rajataṃ caiva maṇimauktikameva ca / (35.1) Par.?
strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt // (35.2) Par.?
na śastreṇa na cāstreṇa na divā niśi vā hara / (36.1) Par.?
śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana // (36.2) Par.?
taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ / (37.1) Par.?
evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi // (37.2) Par.?
yena devāśca gandharvā ṛṣayaśca tapodhanāḥ / (38.1) Par.?
parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi // (38.2) Par.?
īśvara uvāca / (39.1) Par.?
etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha / (39.2) Par.?
acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham // (39.3) Par.?
āśvāsayitvā tāndevānsarvānindrapurogamān / (40.1) Par.?
cintayāmāsa deveśastripurasya vadhaṃ prati // (40.2) Par.?
kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā / (41.1) Par.?
tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate // (41.2) Par.?
evaṃ saṃstabhya cātmānaṃ tato dhyātaḥ sa nāradaḥ / (42.1) Par.?
tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ // (42.2) Par.?
kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ / (43.1) Par.?
yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ // (43.2) Par.?
jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ / (44.1) Par.?
tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi // (44.2) Par.?
kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ / (45.1) Par.?
stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ // (45.2) Par.?
nārada uvāca / (46.1) Par.?
jaya śambho virūpākṣa jaya deva trilocana / (46.2) Par.?
jaya śaṅkara īśāna rudreśvara namo 'stu te // (46.3) Par.?
tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho / (47.1) Par.?
tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ // (47.2) Par.?
tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana / (48.1) Par.?
bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava // (48.2) Par.?
bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje / (49.1) Par.?
kimarthaṃ cintito deva ājñā me dīyatāṃ prabho // (49.2) Par.?
kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau / (50.1) Par.?
kamadya kalahenāhaṃ yojaye jayatāṃvara // (50.2) Par.?
nāradasya vacaḥ śrutvā devadevo maheśvaraḥ / (51.1) Par.?
utphullanayano bhūtvā idaṃ vacanam abravīt // (51.2) Par.?
svāgataṃ te muniśreṣṭha sadaiva kalahapriya / (52.1) Par.?
vīṇāvādanatattvajña brahmaputra sanātana // (52.2) Par.?
gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat / (53.1) Par.?
bāṇasya dānavendrasya sarvalokabhayāvaham // (53.2) Par.?
bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ / (54.1) Par.?
tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat // (54.2) Par.?
na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama / (55.1) Par.?
gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā // (55.2) Par.?
nārada uvāca / (56.1) Par.?
tava vākyena deveśa bhedayāmi purottamam / (56.2) Par.?
abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ // (56.3) Par.?
evamuktvā gato bhūpa śatayojanamāyatam / (57.1) Par.?
bāṇasya tatpuraśreṣṭham ṛddhivṛddhisamāyutam // (57.2) Par.?
kṛtakautukasambādhaṃ nānādhātuvicitritam / (58.1) Par.?
anekaharmyasaṃchannam anekāyatanojjvalam // (58.2) Par.?
dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam / (59.1) Par.?
bahuyantrasamopetaṃ prākāraparikhojjvalam // (59.2) Par.?
vāpīkṛpataḍāgaiśca devatāyatanairyutam / (60.1) Par.?
haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam // (60.2) Par.?
anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam / (61.1) Par.?
evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam // (61.2) Par.?
tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam / (62.1) Par.?
bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam // (62.2) Par.?
mauktikādāmaśobhāḍhyaṃ vajravaiḍūryabhūṣitam / (63.1) Par.?
rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam // (63.2) Par.?
mattamātaṅganiḥśvāsaiḥ syandanaiḥ saṃkulīkṛtam / (64.1) Par.?
hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ // (64.2) Par.?
khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ / (65.1) Par.?
rakṣitaṃ ghorarūpaiśca dānavairbaladarpitaiḥ // (65.2) Par.?
evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam / (66.1) Par.?
kailāsaśikharaprakhyaṃ mahendrabhavanopamam // (66.2) Par.?
nārado gagane śīghramagamatpurasaṃmukhaḥ / (67.1) Par.?
dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt // (67.2) Par.?
bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada / (68.1) Par.?
śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati // (68.2) Par.?
sa vandayitvā caraṇau nāradasya tvarānvitaḥ / (69.1) Par.?
sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame // (69.2) Par.?
vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ / (70.1) Par.?
śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt // (70.2) Par.?
vandito devagandharvairyakṣakinnaradānavaiḥ / (71.1) Par.?
kalipriyo durārādhyo nārado dvāri tiṣṭhati // (71.2) Par.?
dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ / (72.1) Par.?
dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā // (72.2) Par.?
bāṇa uvāca / (73.1) Par.?
brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam / (73.2) Par.?
praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ // (73.3) Par.?
śrutvā prabhorvacastasya prāveśayadudīritam / (74.1) Par.?
gatvā vegena mahatā nāradaṃ gṛhamāgatam // (74.2) Par.?
dṛṣṭvā devarṣim āyāntaṃ nāradaṃ surapūjitam / (75.1) Par.?
sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ // (75.2) Par.?
dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi / (76.1) Par.?
nyavedayacca tadrājyamātmānaṃ bāndhavaiḥ saha // (76.2) Par.?
papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam // (77.1) Par.?
nārada uvāca / (78.1) Par.?
sādhu sādhu mahābāho danorvaṃśavivarddhana / (78.2) Par.?
ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava // (78.3) Par.?
pūjito'haṃ danuśreṣṭha dhanaratnaiḥ suśobhanaiḥ / (79.1) Par.?
rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ // (79.2) Par.?
na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam / (80.1) Par.?
tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram // (80.2) Par.?
bhramate tripuraṃ loke strīsatītvānmayā śrutam / (81.1) Par.?
tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara // (81.2) Par.?
manyase yadi me śīghraṃ darśayasva ca māciram / (82.1) Par.?
nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai // (82.2) Par.?
antaḥpuracaraṃ vṛddhaṃ daṇḍapāṇiṃ guṇānvitam / (83.1) Par.?
uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ // (83.2) Par.?
nāradāya mahādevīṃ darśayasveha kañcukin / (84.1) Par.?
antaḥpuracaraiḥ sarvaiḥ sametām aviśaṅkitaḥ // (84.2) Par.?
nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare / (85.1) Par.?
praviśyākathayaddevyai nārado 'yaṃ samāgataḥ // (85.2) Par.?
dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam / (86.1) Par.?
āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau // (86.2) Par.?
tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam / (87.1) Par.?
nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā // (87.2) Par.?
pativratā śubhācārā satyaśaucasamanvitā / (88.1) Par.?
yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā // (88.2) Par.?
tacchrutvā vacanaṃ devī nāradasya sudānvitam / (89.1) Par.?
paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā // (89.2) Par.?
rājñyuvāca / (90.1) Par.?
bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ / (90.2) Par.?
kāni dānāni dīyante yeṣāṃ ca syānmahatphalam // (90.3) Par.?
upavāsāśca ye kecitstrīdharme kathitā budhaiḥ / (91.1) Par.?
yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā // (91.2) Par.?
yat tat sarvaṃ mahābhāga kathayasva yathātatham / (92.1) Par.?
śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ // (92.2) Par.?
nārada uvāca / (93.1) Par.?
sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā / (93.2) Par.?
yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate // (93.3) Par.?
upavāsaiśca dānaiśca patiputrau vaśānugau / (94.1) Par.?
bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te // (94.2) Par.?
durbhagā subhagā yaistu subhagā durbhagā bhavet / (95.1) Par.?
putriṇī putrarahitā hyaputrā putriṇī tathā // (95.2) Par.?
bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā / (96.1) Par.?
kṛtākṛtaiśca jāyante tannibodhasva sundari // (96.2) Par.?
tiladhenuṃ suvarṇaṃ ca rūpyaṃ gā vāsasī tathā / (97.1) Par.?
pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam // (97.2) Par.?
pādukopānahau chatraṃ puṇyāni vyañjanāni ca / (98.1) Par.?
pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca // (98.2) Par.?
etāni ye prayacchanti nopasarpanti te yamam / (99.1) Par.?
madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham // (99.2) Par.?
pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā / (100.1) Par.?
āraktavāsasī ślakṣṇe dampatyorlalitādine // (100.2) Par.?
saubhāgyaṃ jāyate caiva iha loke paratra ca / (101.1) Par.?
brāhmaṇe vṛttasampanne surūpe ca guṇānvite // (101.2) Par.?
tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham / (102.1) Par.?
pratipatsu ca yā nārī pūrvāhṇe ca śucivratā // (102.2) Par.?
indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ / (103.1) Par.?
tasyā janmāni ṣaṭtriṃśadaṅgapratyaṅgasandhiṣu // (103.2) Par.?
na rajo naiva santāpo jāyate rājavallabhe / (104.1) Par.?
dvitīyāyāṃ tu yā nārī navanītamudānvitā // (104.2) Par.?
dadāti dvijamukhyāya sukumāratanurbhavet / (105.1) Par.?
lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati // (105.2) Par.?
gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu / (106.1) Par.?
kaumārikā patiṃ prāpya tena sārddhamumā yathā // (106.2) Par.?
krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ / (107.1) Par.?
naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān // (107.2) Par.?
prīyatāṃ mama deveśo gaṇanātho vināyakaḥ / (108.1) Par.?
tasyāstena phalenāśu sarvakarmasu bhāmini // (108.2) Par.?
vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ / (109.1) Par.?
pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā // (109.2) Par.?
sā bhavedrūpasampannā yathā caiva tilottamā / (110.1) Par.?
ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā // (110.2) Par.?
uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage / (111.1) Par.?
tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ // (111.2) Par.?
utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ / (112.1) Par.?
saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet // (112.2) Par.?
uddiśya jagato nāthaṃ devadevaṃ divākaram / (113.1) Par.?
tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ // (113.2) Par.?
tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati / (114.1) Par.?
dadrūcitrakakuṣṭhāni maṇḍalāni vicarcikā // (114.2) Par.?
na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi / (115.1) Par.?
kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī // (115.2) Par.?
brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ / (116.1) Par.?
tasyā janmārjitaṃ pāpaṃ naśyate vibhavānvitā // (116.2) Par.?
jāyate nātra sandeho yasmāddānamanuttamam / (117.1) Par.?
gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet // (117.2) Par.?
kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam / (118.1) Par.?
tasyā bhrātā pitā putraḥ patirvā raṇamuttamam // (118.2) Par.?
prāpyate naiva sīdanti tena dānena rakṣitāḥ / (119.1) Par.?
ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati // (119.2) Par.?
lokapālānsamuddiśya brāhmaṇe vyaṅgavarjite / (120.1) Par.?
tena dānena sā nityaṃ sarvalokasya vallabhā // (120.2) Par.?
jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt / (121.1) Par.?
ekādaśyāmupoṣyātha dvādaśyāmudakapradā // (121.2) Par.?
nārāyaṇaṃ samuddiśya brāhmaṇe viṣṇutatpare / (122.1) Par.?
sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam // (122.2) Par.?
yasmāddānaṃ maharloke hyanantam udake bhavet / (123.1) Par.?
pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije // (123.2) Par.?
dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā / (124.1) Par.?
yasyāṃ yasyāṃ mṛtā jāyed bhūyo yonyāṃ tu janmani // (124.2) Par.?
tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit / (125.1) Par.?
tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau // (125.2) Par.?
brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ / (126.1) Par.?
evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān // (126.2) Par.?
avyucchinnā sadā rājñi santatir jāyate bhuvi / (127.1) Par.?
evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam // (127.2) Par.?
tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu / (128.1) Par.?
jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā // (128.2) Par.?
āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau / (129.1) Par.?
śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā // (129.2) Par.?
anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt // (130.1) Par.?
nārada uvāca / (131.1) Par.?
caitre māse tu yā nārī kuryādvratamanuttamam / (131.2) Par.?
tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm // (131.3) Par.?
śrutena yena subhage durbhagatvaṃ na paśyati / (132.1) Par.?
yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale // (132.2) Par.?
tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate / (133.1) Par.?
madhukākhyāṃ tu lalitāmārādhayati yena vai // (133.2) Par.?
vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham / (134.1) Par.?
caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā // (134.2) Par.?
pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha / (135.1) Par.?
kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi // (135.2) Par.?
sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ / (136.1) Par.?
pūjayed vidhinā devaṃ mantrayuktena bhāminī // (136.2) Par.?
pādau namaḥ śivāyeti meḍhre vai manmathāya ca / (137.1) Par.?
kālodarāyet yudaraṃ nīlakaṃṭhāya kaṇṭhakam // (137.2) Par.?
śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet / (138.1) Par.?
kṣāmodarāyaihyudaraṃ sukaṇṭhāyai ca kaṇṭhakam // (138.2) Par.?
śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet // (139.1) Par.?
namaste devadeveśa umāvara jagatpate / (140.1) Par.?
arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho / (140.2) Par.?
iti arghyamantraḥ // (140.3) Par.?
arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam / (141.1) Par.?
madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ // (141.2) Par.?
karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam / (142.1) Par.?
dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam / (142.2) Par.?
iti karakadānamantraḥ // (142.3) Par.?
mantreṇānena viprāya dadyāt karakamuttamam / (143.1) Par.?
lavaṇaṃ varjayec chuklāṃ yāvadanyāṃ tṛtīyikām // (143.2) Par.?
kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ / (144.1) Par.?
anena vidhinā sārdhaṃ māsi māsi hy apakramet // (144.2) Par.?
phālgunasya tṛtīyāyāṃ śuklāyāṃ tu samāpyate / (145.1) Par.?
vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate // (145.2) Par.?
āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe / (146.1) Par.?
mudgā deyā nabhasye tu śālimāśvayuje tathā // (146.2) Par.?
kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam / (147.1) Par.?
mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam // (147.2) Par.?
pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam / (148.1) Par.?
phālgune māsi samprāpte pātraṃ modakasaṃbhṛtam // (148.2) Par.?
paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet / (149.1) Par.?
vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye // (149.2) Par.?
pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet / (150.1) Par.?
tasmai sarvaṃ tu viprāya ācāryāya pradīyate // (150.2) Par.?
tataḥ saṃvatsarasyānte udyāpanavidhiṃ śṛṇu / (151.1) Par.?
madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ // (151.2) Par.?
nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca / (152.1) Par.?
tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam // (152.2) Par.?
pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ / (153.1) Par.?
ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca // (153.2) Par.?
kausumbhe vāsasī śubhre atasīpuṣpasannibhe / (154.1) Par.?
paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā // (154.2) Par.?
upānadyugalaiśchatraiḥ kaṇṭhasūtraiḥ sakaṇṭhikaiḥ / (155.1) Par.?
kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ // (155.2) Par.?
kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau / (156.1) Par.?
bhojayed vividhai ratnair madhūkāvāsake sthitau // (156.2) Par.?
bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet / (157.1) Par.?
gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ // (157.2) Par.?
prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram / (158.1) Par.?
yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe // (158.2) Par.?
tatsarvaṃ gurave deyamātmanaḥ śreya icchatā / (159.1) Par.?
idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate // (159.2) Par.?
dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ / (160.1) Par.?
dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet // (160.2) Par.?
tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum / (161.1) Par.?
yathā tvaṃ devi lalite na viyuktāsi śambhunā // (161.2) Par.?
tathā me patiputrāṇām aviyogaḥ pradīyatām / (162.1) Par.?
anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām // (162.2) Par.?
indrāṇī cendrapatnītvamavāpa sutamuttamam / (163.1) Par.?
saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam // (163.2) Par.?
anena vidhinā yā tu kumārī vratamācaret / (164.1) Par.?
śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ // (164.2) Par.?
durbhagā subhagatvaṃ ca subhagā putriṇī bhavet / (165.1) Par.?
putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit // (165.2) Par.?
anekajanmajanitaṃ daurbhāgyaṃ naśyati dhruvam / (166.1) Par.?
mṛtā tu tridivaṃ prāpya umayā saha modate // (166.2) Par.?
kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān / (167.1) Par.?
punastu sambhave loke pārthivaṃ patim āpnuyāt // (167.2) Par.?
subhagā rūpasampannā pārthivaṃ janayet sutam // (168.1) Par.?
etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam / (169.1) Par.?
anyatpṛcchasva subhage vāñchitaṃ yaddhṛdi sthitam // (169.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ // (170.1) Par.?
Duration=0.5891010761261 secs.