UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3923
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra pippaleśvaramuttamam / (1.2)
Par.?
yatra siddho mahāyogī pippalādo mahātapāḥ // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
pippalādasya caritaṃ śrotumicchāmyahaṃ vibho / (2.2)
Par.?
māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ // (2.3)
Par.?
kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ / (3.1)
Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha // (3.2)
Par.?
mārkaṇḍeya uvāca / (4.1)
Par.?
mithilāstho mahābhāgo vedavedāṅgapāragaḥ / (4.2)
Par.?
yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ // (4.3)
Par.?
tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ / (5.1)
Par.?
sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ // (5.2)
Par.?
pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ / (6.1)
Par.?
nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā // (6.2)
Par.?
bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ / (7.1)
Par.?
cacāra ca tapaḥ so 'pi paralokasukhepsayā // (7.2)
Par.?
cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ / (8.1)
Par.?
kasmiṃścit samaye sātha snātāhani rajasvalā // (8.2)
Par.?
antarvāso dhṛtavatī dṛṣṭvā karpaṭakaṃ rahaḥ / (9.1)
Par.?
yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ // (9.2)
Par.?
svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat / (10.1)
Par.?
virājitena tapasā siddhaṃ tadanalaprabham // (10.2)
Par.?
yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam / (11.1)
Par.?
cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ // (11.2)
Par.?
niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ / (12.1)
Par.?
niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt // (12.2)
Par.?
prātar anveṣayāmāsa munirvastramitastataḥ / (13.1)
Par.?
tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho / (13.2)
Par.?
kena kāryaṃ tava tathā vadasva mama tattvataḥ // (13.3)
Par.?
yājñavalkya uvāca / (14.1)
Par.?
apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi / (14.2)
Par.?
sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate // (14.3)
Par.?
tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa / (15.1)
Par.?
tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat // (15.2)
Par.?
tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ / (16.1)
Par.?
nipapāta tadā bhūmau chinnamūla iva drumaḥ // (16.2)
Par.?
kimetaditi setyuktvā hyākāśamiva nirmalā / (17.1)
Par.?
āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā // (17.2)
Par.?
vadasva kāraṇaṃ tāta guhyād guhyataraṃ yadi / (18.1)
Par.?
pratīkāro 'sya yenaiva vimṛśya kriyate tvarā // (18.2)
Par.?
tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam / (19.1)
Par.?
provāca sādhvasamanā yattacchṛṇu nareśvara // (19.2)
Par.?
nātra doṣo 'sti te kaścinmama caiva śubhavrate / (20.1)
Par.?
tavodare tu garbho yastatra daivaṃ parāyaṇam // (20.2)
Par.?
tasya tattvena rakṣā ca tvayā kāryā sadaiva hi / (21.1)
Par.?
vināśī naiva kartavyo yāvatkālasya paryayaḥ // (21.2)
Par.?
tatheti vrīḍitā sādhvī dūyamānena cetasā / (22.1)
Par.?
apālayacca taṃ garbhaṃ yāvatputro hyajāyata // (22.2)
Par.?
jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā / (23.1)
Par.?
aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt // (23.2)
Par.?
yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca / (24.1)
Par.?
tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā // (24.2)
Par.?
evamuktvā gatā sā tu brāhmaṇī nṛpasattama / (25.1)
Par.?
tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam // (25.2)
Par.?
pāṇipādau vinikṣipya nikuñcya nayane śubhe / (26.1)
Par.?
āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ // (26.2)
Par.?
tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye / (27.1)
Par.?
ākampitā mahotpātaiḥ saśailavanakānanā // (27.2)
Par.?
tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham / (28.1)
Par.?
na jahāti nagaśchāyāṃ pānārthāya tataḥ param / (28.2)
Par.?
apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata // (28.3)
Par.?
evaṃ sa vardhitas tatra kumāro nijacetasi / (29.1)
Par.?
cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram // (29.2)
Par.?
tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ / (30.1)
Par.?
papāta sahasā bhūmau śanaiścārī śanaiścaraḥ // (30.2)
Par.?
uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā / (31.1)
Par.?
kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune // (31.2)
Par.?
caranvai gaganād yena pātito dharaṇītale / (32.1)
Par.?
sauriṇā hyevamuktastu pippalādo mahāmuniḥ // (32.2)
Par.?
krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa / (33.1)
Par.?
pitṛmātṛvihīnasya mama bālasya durmate / (33.2)
Par.?
pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ // (33.3)
Par.?
śanaiścara uvāca / (34.1)
Par.?
krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī / (34.2)
Par.?
muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ // (34.3)
Par.?
pippalāda uvāca / (35.1)
Par.?
adyaprabhṛti bālānāṃ varṣād ā ṣoḍaśādgraha / (35.2)
Par.?
pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ // (35.3)
Par.?
evamastviti coktvā sa jagāma punarāgataḥ / (36.1)
Par.?
devamārgaṃ śanaiścārī praṇamya ṛṣisattamam // (36.2)
Par.?
gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ / (37.1)
Par.?
vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ // (37.2)
Par.?
āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam / (38.1)
Par.?
kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti // (38.2)
Par.?
tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā / (39.1)
Par.?
hutabhuksadṛśākārā kiṃ karomīti cābravīt // (39.2)
Par.?
śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān / (40.1)
Par.?
avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam // (40.2)
Par.?
kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija / (41.1)
Par.?
śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet // (41.2)
Par.?
tasyāstadvacanaṃ śrutvā pippalādo mahātapāḥ / (42.1)
Par.?
krodhasaṃraktanayana idaṃ vacanam abravīt // (42.2)
Par.?
mahatā krodhavegena mayā tvaṃ cintitā śubhe / (43.1)
Par.?
pitā me yājñavalkyaśca tasya tvaṃ pata māciram // (43.2)
Par.?
evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam / (44.1)
Par.?
mithilāstho mahāprājñastapastepe mahāmanāḥ // (44.2)
Par.?
yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham / (45.1)
Par.?
yājñavalkyo mahātejā mahadbhūtamupasthitam // (45.2)
Par.?
tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ / (46.1)
Par.?
anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau // (46.2)
Par.?
śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama / (47.1) Par.?
mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva // (47.2)
Par.?
brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam / (48.1)
Par.?
na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt // (48.2)
Par.?
tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ / (49.1)
Par.?
jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt // (49.2)
Par.?
devarāja namaste 'stu mahābhūtabhayānnṛpa / (50.1)
Par.?
kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ // (50.2)
Par.?
tasya tadvacanaṃ śrutvā devarājo 'bravīd idam / (51.1)
Par.?
na śaknomi paritrātuṃ brahmakopādahaṃ mune // (51.2)
Par.?
tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ / (52.1)
Par.?
jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ // (52.2)
Par.?
tataḥ sa munirudvigno nirāśo jīvite nṛpa / (53.1)
Par.?
anugamyamāno bhūtena agacchacchaṅkarālayam // (53.2)
Par.?
tasya yogabalopeto mahādevasya pāṇḍava / (54.1)
Par.?
nakhamāṃsāntare gupto yathā devo na paśyati // (54.2)
Par.?
tadante cāgamad bhūtaṃ jvalanārkasamaprabham / (55.1)
Par.?
muñca muñceti puruṣaṃ devadevaṃ maheśvaram // (55.2)
Par.?
evamukto mahādevas tena bhūtena bhārata / (56.1)
Par.?
yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā // (56.2)
Par.?
saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim / (57.1)
Par.?
uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune // (57.2)
Par.?
tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam / (58.1)
Par.?
kimasya tvaṃ mahābhūta kariṣyasi vadasva me // (58.2)
Par.?
krodhāviṣṭena deveśa pippalādena cintitā / (59.2)
Par.?
asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho // (59.3)
Par.?
etacchrutvā mahādevo bhūtasya vadanāccyutam / (60.1)
Par.?
kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit // (60.2)
Par.?
yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira / (61.1)
Par.?
visarjayitvā deveśastatraivāntaradhīyata // (61.2)
Par.?
preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ / (62.1)
Par.?
pitṛmātṛsamudvigno narmadātaṭamāśritaḥ // (62.2)
Par.?
ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa / (63.1)
Par.?
toṣayāmāsa deveśamumayā saha śaṅkaram // (63.2)
Par.?
tatastattapasā tuṣṭaḥ śaṅkaro vākyamabravīt // (64.1)
Par.?
īśvara uvāca / (65.1)
Par.?
parituṣṭo 'smi te vipra tapasānena suvrata / (65.2)
Par.?
varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham // (65.3)
Par.?
pippalāda uvāca / (66.1)
Par.?
yadi me bhagavāṃs tuṣṭo yadi deyo varo mama / (66.2)
Par.?
atra saṃnihito deva tīrthe bhava maheśvara // (66.3)
Par.?
evamuktastathetyuktvā pippalādaṃ mahāmunim / (67.1)
Par.?
jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ // (67.2)
Par.?
pippalādo gate deve snātvā tatra mahāmbhasi / (68.1)
Par.?
sthāpayitvā mahādevaṃ jagāmottaraparvatam // (68.2)
Par.?
tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa / (69.1)
Par.?
tarpayitvā pitṝn devān pūjayecca maheśvaram // (69.2)
Par.?
aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam / (70.1)
Par.?
mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā // (70.2)
Par.?
atha yo bhojayed viprān pitṝn uddiśya bhārata / (71.1)
Par.?
tasya te dvādaśābdāni modante divi tarpitāḥ // (71.2)
Par.?
saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet / (72.1)
Par.?
anivartikā gatistasya rudralokāt kadācana // (72.2)
Par.?
etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha / (73.1)
Par.?
māhātmyaṃ pippalādasya tīrthasyotpattireva ca // (73.2)
Par.?
etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam / (74.1)
Par.?
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet // (74.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ // (75.1)
Par.?
Duration=0.47497606277466 secs.