Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
etasminn antare rudro narmadātaṭamāsthitaḥ / (1.2) Par.?
krīḍate hyumayā sārddhaṃ nāradas tatra cāgataḥ // (1.3) Par.?
praṇamya devadeveśamumayā saha śaṅkaram / (2.1) Par.?
vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā // (2.2) Par.?
gato 'haṃ svāminirdeśād yatra tadbāṇamandiram / (3.1) Par.?
dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat // (3.2) Par.?
tatra bhāryāsahasrāṇi dṛṣṭvā bāṇasya dhīmataḥ / (4.1) Par.?
yathāyogyaṃ yathākāmam āgataḥ kṣobhya tatpuram // (4.2) Par.?
nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan / (5.1) Par.?
cintayāmāsa deveśo bhramaṇaṃ tripurasya hi // (5.2) Par.?
karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā / (6.1) Par.?
mahāvegaṃ mahāyāmaṃ rakṣitaṃ tejasā mama // (6.2) Par.?
sa ca me bhaktinirato bāṇo loke ca viśrutaḥ / (7.1) Par.?
bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ // (7.2) Par.?
evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ / (8.1) Par.?
cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ // (8.2) Par.?
tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm / (9.1) Par.?
viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ // (9.2) Par.?
phale hutāśanaṃ devaṃ jvalantaṃ sarvatomukham / (10.1) Par.?
suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca // (10.2) Par.?
rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau / (11.1) Par.?
akṣe sureśvaraṃ devam agrakīlyāṃ dhanādhipam // (11.2) Par.?
yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam / (12.1) Par.?
ādityacandrau cakre tu gandharvānārakādiṣu // (12.2) Par.?
yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān / (13.1) Par.?
khalīnādiṣu cāṅgāni raśmīṃśchandāṃsi cākarot // (13.2) Par.?
kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ / (14.1) Par.?
dhātāraṃ cāgrataḥ kṛtvā vidhātāraṃ ca pṛṣṭhataḥ // (14.2) Par.?
mārutātsarvato digbhya ūrdhvayantre tathaiva ca / (15.1) Par.?
mahoragapiśācāṃśca siddhavidyādharāṃstathā // (15.2) Par.?
gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu / (16.1) Par.?
yugamadhye sthito meruryugasyādho mahāgiriḥ // (16.2) Par.?
sarpā yantrasthitā ghorāḥ śamye varuṇanairṛtau / (17.1) Par.?
gāyatrī caiva sāvitrī sthite te raśmibandhane // (17.2) Par.?
satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ / (18.1) Par.?
rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ // (18.2) Par.?
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / (19.1) Par.?
baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca // (19.2) Par.?
sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam / (20.1) Par.?
rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira // (20.2) Par.?
dhanuṣaḥ śabdanādenākampayacca jagattrayam / (21.1) Par.?
sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ // (21.2) Par.?
nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ / (22.1) Par.?
dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ // (22.2) Par.?
mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā / (23.1) Par.?
yadā trīṇi sametāni antarikṣasthitāni tu // (23.2) Par.?
tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca / (24.1) Par.?
triparvaṇā triśalyena tatastānyavasādayat // (24.2) Par.?
tato lokā bhayatrastās tripure bharatottama / (25.1) Par.?
sarvāsuravināśāya kālarūpā bhayāvahāḥ // (25.2) Par.?
aṭṭahāsān pramuñcanti kaṣṭarūpā narās tadā / (26.1) Par.?
nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu // (26.2) Par.?
niṣpandanayanā martyāścitreṣvālikhitā iva / (27.1) Par.?
devāyatanagā devā raṭanti prahasanti ca / (27.2) Par.?
svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam // (27.3) Par.?
raktamālyottamāṅgāśca patantaḥ kārdame hrade / (28.1) Par.?
paśyanti nāma cātmānaṃ satailābhyaṅgamastakam // (28.2) Par.?
paśyanti yānamārūḍhaṃ rāsabhaiśca nṛpottama / (29.1) Par.?
saṃvartako mahāvāyuryugāntapratimo mahān // (29.2) Par.?
gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ / (30.1) Par.?
bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ // (30.2) Par.?
rudhiraṃ varṣate devo miśritaṃ karkarairbahu / (31.1) Par.?
agnikuṇḍeṣu viprāṇāṃ hutaḥ samyagghutāśanaḥ // (31.2) Par.?
jvalate dhūmasaṃyukto visphuliṅgakaṇaiḥ saha / (32.1) Par.?
kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ // (32.2) Par.?
avāditāni vādyante vāditrāṇi sahasraśaḥ / (33.1) Par.?
dhvajā hyakampitāḥ petuśchatrāṇi vividhāni ca // (33.2) Par.?
jvalati pādapāstatra parṇāni ca sabhaṃ tataḥ / (34.1) Par.?
sarvaṃ tadvyākulībhūtaṃ hāhākārasamanvitam // (34.2) Par.?
udyānāni vicitrāṇi prababhañja prabhañjanaḥ / (35.1) Par.?
tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ // (35.2) Par.?
vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ / (36.1) Par.?
digvibhāgaiśca sarvaiśca pravṛtto havyavāhanaḥ // (36.2) Par.?
sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate / (37.1) Par.?
gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate // (37.2) Par.?
harakopāgninirdagdhāḥ krandante tripure janāḥ / (38.1) Par.?
pradīptaṃ sarvato dikṣu dahyate tripuraṃ param // (38.2) Par.?
patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ / (39.1) Par.?
pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ // (39.2) Par.?
nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati / (40.1) Par.?
devāgāreṣu sarveṣu gṛheṣvaṭṭālakeṣu ca // (40.2) Par.?
pravṛtto hutabhuktatra pure kālapracoditaḥ / (41.1) Par.?
dadāha lokānsarvatra harakopaprakopitaḥ // (41.2) Par.?
dahate traipuraṃ lokaṃ bālavṛddhasamanvitam / (42.1) Par.?
sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa // (42.2) Par.?
kecidbhojanasaktāśca pānāsaktāstathāpare / (43.1) Par.?
aparā nṛtyagīteṣu saṃsaktā vārayoṣitaḥ // (43.2) Par.?
anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ / (44.1) Par.?
dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ // (44.2) Par.?
athānye dānavāstatra dahyante 'gnivimohitāḥ / (45.1) Par.?
na śaktāścānyato gantuṃ dhūmenākulitānanāḥ / (45.2) Par.?
haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ // (45.3) Par.?
dahyante vividhās tatra vāpyaḥ kūpāśca bhārata / (46.1) Par.?
dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ / (46.2) Par.?
amlānaiḥ paṅkajaiśchannā vistīrṇāvasuyojanāḥ // (46.3) Par.?
girikūṭanibhāstatra prāsādā ratnaśobhitāḥ / (47.1) Par.?
dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale // (47.2) Par.?
narastrībālavṛddheṣu dahyamāneṣu sarvataḥ / (48.1) Par.?
nirdayaṃ jvalate vahnirhāhākāro mahānabhūt / (48.2) Par.?
kācicca sukhasaṃsuptāpramattānyā nṛpottama // (48.3) Par.?
krīḍitvā ca suvistīrṇaśayanasthā varāṅganā / (49.1) Par.?
kācitsuptā viśālākṣī hārāvalivibhūṣitā / (49.2) Par.?
dhūmenākulitā dīnā nyapataddhavyavāhane // (49.3) Par.?
kācittasminpure dīpte putrasnehānulālasā / (50.1) Par.?
putram āliṅgate gāḍhaṃ dahyate tripure 'gninā // (50.2) Par.?
kācitkanakavarṇābhā indranīlavibhūṣitā / (51.1) Par.?
bhartāraṃ patitaṃ dṛṣṭvā patitā tasya copari // (51.2) Par.?
kācidādityavarṇābhā prasuptā tu priyopari / (52.1) Par.?
agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa // (52.2) Par.?
medhavarṇā parā nārī calatkanakamekhalā / (53.1) Par.?
śvetavastrottarīyā tu papāta dharaṇītale // (53.2) Par.?
kācitkundenduvarṇābhā nīlaratnavibhūṣitā / (54.1) Par.?
śirasā prāñjalir bhūtvā vijñāpayati pāvakam // (54.2) Par.?
kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata / (55.1) Par.?
jvalajjvalanasaṅkāśair hemabhāṇḍaistrasaṃhita ca // (55.2) Par.?
kācitprabhūtaduḥkhārtā vilalāpa varāṅganā / (56.1) Par.?
bhasmībhūtaṃ patiṃ dṛṣṭvā krandantī kurarī yathā // (56.2) Par.?
āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani / (57.1) Par.?
kācicca bahuduḥkhārtā vyalapatstrī svaveśmani // (57.2) Par.?
bhasmasācca kṛtaṃ dṛṣṭvā krandate kurarī yathā / (58.1) Par.?
mātaraṃ pitaraṃ kāciddṛṣṭvā vigatacetanam // (58.2) Par.?
vepate patitā bhūmau kheditā vaḍavā yathā / (59.1) Par.?
itaścetaśca kācicca dahyamānā varāṅganā // (59.2) Par.?
nāpaśyadbālamutsaṅge viparītamukhī sthitā / (60.1) Par.?
kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale // (60.2) Par.?
kūṣmāṇḍasya ca dhūmrasya kuhakasya bakasya ca / (61.1) Par.?
virūpanayanasyāpi virūpākṣasya caiva hi // (61.2) Par.?
śumbho ḍimbhaśca raudraśca prahlādaścāsurottamaḥ / (62.1) Par.?
daṇḍapāṇir vipāṇiśca siṃhavaktras tathānagha // (62.2) Par.?
dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca / (63.1) Par.?
bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau // (63.2) Par.?
evamanye 'pi ye keciddānavā baladarpitāḥ / (64.1) Par.?
teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa / (64.2) Par.?
dahyamānāḥ striyastāta vilapanti gṛhe gṛhe // (64.3) Par.?
karuṇākṣaravādinyo nirādhārā gatāḥ śivam / (65.1) Par.?
yadi vairaṃ surāreśca puruṣoparipāvaka // (65.2) Par.?
striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ / (66.1) Par.?
anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati // (66.2) Par.?
kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ / (67.1) Par.?
kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ // (67.2) Par.?
na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati / (68.1) Par.?
dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām // (68.2) Par.?
mlecchānām api ca mleccho durnivāryo hyacetanaḥ / (69.1) Par.?
evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata // (69.2) Par.?
jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ / (70.1) Par.?
evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha // (70.2) Par.?
avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā / (71.1) Par.?
mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam // (71.2) Par.?
gobrāhmaṇā hatā nityamiha loke paratra ca / (72.1) Par.?
nāśitānyannapānāni maṭhārāmāśramāstathā // (72.2) Par.?
ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ / (73.1) Par.?
tena pāpena me dhvaṃsastapasaśca balasya ca // (73.2) Par.?
kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca // (74.1) Par.?
varaṃ śaṅkarapādau ca śaraṇaṃ yāmi mūḍhadhīḥ / (75.1) Par.?
na mātā na pitā caiva na bandhur nāparo janaḥ // (75.2) Par.?
muktvā caiva maheśānaṃ paramārtiharaṃ param / (76.1) Par.?
ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate // (76.2) Par.?
ahaṃ punaḥ samastaiśca dahyāmi saha sādhubhiḥ / (77.1) Par.?
evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari // (77.2) Par.?
nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ / (78.1) Par.?
sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ // (78.2) Par.?
haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau / (79.1) Par.?
tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara // (79.2) Par.?
tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu / (80.1) Par.?
arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho // (80.2) Par.?
prāṇādiṣṭatamaṃ deva tasmād rakṣitum arhasi / (81.1) Par.?
yadi te 'ham anugrāhyo vadhyo vā surasattama // (81.2) Par.?
pratijanma mahādeva tvadbhaktiracalāstu me / (82.1) Par.?
paśukīṭapataṅgeṣu tiryagyonigateṣu ca / (82.2) Par.?
svakarmaṇā mahādeva tvadbhaktiracalāstu me // (82.3) Par.?
evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ / (83.1) Par.?
stotreṇa devadeveśaṃ chandayāmāsa bhārata // (83.2) Par.?
bāṇa uvāca / (84.1) Par.?
śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ / (84.2) Par.?
kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ // (84.3) Par.?
jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra / (85.1) Par.?
jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra // (85.2) Par.?
jaya viṣadharakapilajaṭākalāpa jaya bhairavavighṛtapinākacāpa / (86.1) Par.?
jaya viṣamanayanaparimuktasaṅga jaya śaṅkara dhṛtagāṅgataraṅga // (86.2) Par.?
jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta / (87.1) Par.?
jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra // (87.2) Par.?
jaya kīrtanīya jagatāṃ pavitra jaya vṛṣāṅka bahuvidhacaritra / (88.1) Par.?
jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla // (88.2) Par.?
jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana / (89.1) Par.?
jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa // (89.2) Par.?
jaya giriśa sureśvaramānanīya jaya sūkṣmarūpa saṃcitanīya / (90.1) Par.?
jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva // (90.2) Par.?
jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra / (91.1) Par.?
jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha // (91.2) Par.?
atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ / (92.1) Par.?
praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara // (92.2) Par.?
aprāpya tvāṃ kim atyantam ucchrayī na vināśayet / (93.1) Par.?
atipramāthi ca tadā tapo mahatsudāruṇam // (93.2) Par.?
na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ / (94.1) Par.?
saṅkaṭe 'bhyupagacchanti vrajantamekagāminam // (94.2) Par.?
yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham / (95.1) Par.?
tadeva sārthavat tasya bhavatyagre tu gacchataḥ // (95.2) Par.?
nirdhanasyaiva carato na bhayaṃ vidyate kvacit / (96.1) Par.?
dhanībhayairna mucyeta dhanaṃ tasmāttyajāmyaham // (96.2) Par.?
lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ / (97.1) Par.?
śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat // (97.2) Par.?
tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ / (98.1) Par.?
indrastvaṃ devadeveśa suranātha namo 'stu te // (98.2) Par.?
tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ / (99.1) Par.?
tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca // (99.2) Par.?
tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca / (100.1) Par.?
tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā // (100.2) Par.?
etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ / (101.1) Par.?
krodhaṃ muktvā prasannātmā tadā vacanam abravīt // (101.2) Par.?
īśvara uvāca / (102.1) Par.?
na bhetavyaṃ na bhetavyamadyaprabhṛti dānava / (102.2) Par.?
sauvarṇe bhavane tiṣṭha mama pārśve 'thavā punaḥ // (102.3) Par.?
putrapautraprapautraiśca bāndhavaiḥ saha bhāryayā / (103.1) Par.?
adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu // (103.2) Par.?
mārkaṇḍeya uvāca / (104.1) Par.?
bhūyastasya varo datto devadevena bhārata / (104.2) Par.?
svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ // (104.3) Par.?
akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham / (105.1) Par.?
tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā // (105.2) Par.?
tṛtīyaṃ rakṣitaṃ tasya puraṃ devena śambhunā / (106.1) Par.?
jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale // (106.2) Par.?
ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ / (107.1) Par.?
hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ // (107.2) Par.?
daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ / (108.1) Par.?
ekaṃ tu patitaṃ tatra śrīśaile khaṇḍamuttaram // (108.2) Par.?
dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake / (109.1) Par.?
prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam // (109.2) Par.?
dagdhe tu tripure rājanpatite khaṇḍa uttame / (110.1) Par.?
rudro devaḥ sthitastatra jvālāmālānivārakaḥ // (110.2) Par.?
hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca / (111.1) Par.?
svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ // (111.2) Par.?
manasāpi smared yastu bhaktyā hyamarakaṇṭakam / (112.1) Par.?
cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ // (112.2) Par.?
atipuṇyo giriśreṣṭho yasmād bharatasattama / (113.1) Par.?
asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ // (113.2) Par.?
nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ / (114.1) Par.?
nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ // (114.2) Par.?
siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ / (115.1) Par.?
śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat // (115.2) Par.?
brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ / (116.1) Par.?
sevyate devadeveśaḥ śaṅkarastatra parvate // (116.2) Par.?
patanaṃ kurute yo 'sminparvate 'marakaṇṭake / (117.1) Par.?
krīḍate kramaśo rājanbhuvanāni caturdaśa // (117.2) Par.?
aindraṃ vāhnaṃ ca kauberaṃ vāyavyaṃ yāmyameva ca / (118.1) Par.?
nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca // (118.2) Par.?
brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram / (119.1) Par.?
umārudraṃ mahābhāga aiśvaraṃ tadanantaram // (119.2) Par.?
paraṃ sadāśivaṃ śāntaṃ sūkṣmaṃ jyotiratīndriyam / (120.1) Par.?
tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ // (120.2) Par.?
yudhiṣṭhira uvāca / (121.1) Par.?
ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama / (121.2) Par.?
etanme sarvamācakṣva saṃśayo 'sti mahāmune // (121.3) Par.?
śrīmārkaṇḍeya uvāca / (122.1) Par.?
śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana / (122.2) Par.?
yatkṛtvā prathamaṃ karma nipatettadanantaram // (122.3) Par.?
kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu / (123.1) Par.?
śākayāvakabhukcaiva śucistriṣavaṇo nṛpa // (123.2) Par.?
trikālamarcayedīśaṃ devadevaṃ trilocanam / (124.1) Par.?
daśāṃśena tu rājendra homaṃ tatraiva kārayet // (124.2) Par.?
lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet / (125.1) Par.?
rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet // (125.2) Par.?
anenaiva vidhānena ātmānaṃ yastu nikṣipet / (126.1) Par.?
svargalokamanuprāpya krīḍate tridaśaiḥ saha // (126.2) Par.?
triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca / (127.1) Par.?
muktvā manoramānbhogāṃs tadā gacchenmahītalam // (127.2) Par.?
pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ / (128.1) Par.?
vyādhiśokavinirmukto jīvecca śaradāṃ śatam // (128.2) Par.?
jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam / (129.1) Par.?
tatra jvālā nadī pārtha prasrutā śivanirmitā // (129.2) Par.?
nirvāpya tad bāṇapuraṃ revayā saha saṃgatā / (130.1) Par.?
tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ // (130.2) Par.?
tilasaṃmiśratoyena tarpayet pitṛdevatāḥ / (131.1) Par.?
piṇḍadānena ca pitṝn paiṇḍarīkaphalaṃ labhet // (131.2) Par.?
anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa / (132.1) Par.?
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // (132.2) Par.?
amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ / (133.1) Par.?
tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān // (133.2) Par.?
samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam / (134.1) Par.?
rudrakoṭisamopetaṃ tena tatpuṇyamuttamam // (134.2) Par.?
tasya parvatarājasya yaḥ karoti pradakṣiṇam / (135.1) Par.?
pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ // (135.2) Par.?
vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat / (136.1) Par.?
naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt // (136.2) Par.?
amareśvarapārśve ca tīrthaṃ śakreśvaraṃ nṛpa / (137.1) Par.?
tapas taptvā purā tatra śakreṇa sthāpitaṃ kila // (137.2) Par.?
kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham / (138.1) Par.?
brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param // (138.2) Par.?
ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā / (139.1) Par.?
kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram // (139.2) Par.?
etāni dakṣiṇe tīre revāyā bharatarṣabha / (140.1) Par.?
saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca // (140.2) Par.?
bhṛgutuṅge mahārāja prasiddho bhairavaḥ śivaḥ / (141.1) Par.?
tasya yāmyavibhāge ca tīrthaṃ vai capaleśvaram // (141.2) Par.?
etau sthitau duḥkhaharau revāyā uttare taṭe / (142.1) Par.?
tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet / (142.2) Par.?
adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau // (142.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tripuravidhvaṃsane jvāleśvaratīrthāmareśvatīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ // (143.1) Par.?
Duration=0.86037588119507 secs.