UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3928
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ / (1.2)
Par.?
gajair girivarākārair hayaiścaiva gajopamaiḥ // (1.3)
Par.?
syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ / (2.1)
Par.?
kacchapair mahiṣaiścānyair makaraiśca tathāpare // (2.2)
Par.?
brahmalokamanuprāptā devāḥ śakrapurogamāḥ / (3.1)
Par.?
dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ // (3.2) Par.?
jaya deva jagadvandya jaya saṃsṛtikāraka / (4.2)
Par.?
padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ // (4.3)
Par.?
sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām / (5.1)
Par.?
meghagambhīrayā vācā devarājamuvāca ha // (5.2)
Par.?
kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā / (6.1)
Par.?
kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam // (6.2)
Par.?
andhakākhyo mahādaityo balavān padmasambhava / (7.2)
Par.?
tena devagaṇāḥ sarve dhanaratnair viyojitāḥ // (7.3)
Par.?
hatvā devagaṇāṃs tāvad asicakraparaddviśvadhaiḥ / (8.1)
Par.?
gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt // (8.2)
Par.?
devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ / (9.1)
Par.?
cintayāmāsa rājendra vadhārthaṃ dānavasya ha // (9.2)
Par.?
avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām / (10.1)
Par.?
sa trātā sarvajagatāṃ nānyo vidyeta kutracit // (10.2)
Par.?
evamuktāḥ surāḥ sarve brahmaṇā tadanantaram / (11.1)
Par.?
brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ / (11.2)
Par.?
tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam // (11.3)
Par.?
jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ / (12.2)
Par.?
asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ // (12.3)
Par.?
stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ / (13.1)
Par.?
samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha // (13.2)
Par.?
śrīvāsudeva uvāca / (14.1)
Par.?
svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī / (14.2)
Par.?
kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ // (14.3)
Par.?
kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam / (15.1)
Par.?
kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam // (15.2)
Par.?
parābhavaḥ kṛto yena so 'dya yātu yamālayam / (16.1)
Par.?
evamuktāstu kṛṣṇena kathayāmāsurasya tat // (16.2)
Par.?
darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ / (17.1)
Par.?
hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho // (17.2)
Par.?
piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ / (18.1)
Par.?
tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ // (18.2)
Par.?
śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ / (19.1)
Par.?
utthito bhogaparyaṅkād devānāṃ puratastadā // (19.2)
Par.?
śrīvāsudeva uvāca / (20.1)
Par.?
pātāle yadi vā martye nāke vā yadi tiṣṭhati / (20.2)
Par.?
taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ // (20.3)
Par.?
svaṃ sthānaṃ yāntu gīrvāṇāḥ saṃtuṣṭā bhāvitaujasaḥ / (21.1)
Par.?
viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ // (21.2)
Par.?
svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ // (22.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gīrvāṇasvargamanavarṇanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ // (23.1)
Par.?
Duration=0.1104679107666 secs.