Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kāverīti ca vikhyātā triṣu lokeṣu sattama / (1.2) Par.?
māhātmyaṃ śrotum icchāmi tasyā mārkaṇḍa tattvataḥ // (1.3) Par.?
kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho / (2.1) Par.?
snāne jāpye 'thavā dāna upavāse tathā mune // (2.2) Par.?
kathayasva mahābhāga kāverīsaṅgame phalam / (3.1) Par.?
dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā // (3.2) Par.?
anumodito vā viprendra punātīti śrutaṃ mayā / (4.1) Par.?
yathā dharmaprasaṅge tu mune dharmo 'pi jāyate // (4.2) Par.?
svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ // (5.1) Par.?
śrīmārkaṇḍeya uvāca / (6.1) Par.?
sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā / (6.2) Par.?
śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam // (6.3) Par.?
asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ / (7.1) Par.?
so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat // (7.2) Par.?
tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa / (8.1) Par.?
siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu // (8.2) Par.?
kāveryā narmadāyās tu saṅgame lokaviśrute / (9.1) Par.?
tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ // (9.2) Par.?
vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama / (10.1) Par.?
ārādhayanmahādevamekacittaḥ sanātanam // (10.2) Par.?
ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ / (11.1) Par.?
pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama // (11.2) Par.?
mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān / (12.1) Par.?
kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ // (12.2) Par.?
parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada / (13.1) Par.?
cāndrāyaṇena cāpyanyamanyaṃ vāyvambubhojanaḥ // (13.2) Par.?
evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ / (14.1) Par.?
sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ // (14.2) Par.?
tato varṣaśatasyānte devadevo maheśvaraḥ / (15.1) Par.?
tuṣṭastu parayā bhaktyā tamuvāca hasanniva // (15.2) Par.?
bhobho yakṣa mahāsattva varaṃ varaya suvrata / (16.1) Par.?
parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam // (16.2) Par.?
yakṣa uvāca / (17.1) Par.?
yadi tuṣṭo 'si deveśa umayā saha śaṅkara / (17.2) Par.?
adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave // (17.3) Par.?
akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ / (18.1) Par.?
dharme matiṃ ca me nityaṃ dadasva parameśvara // (18.2) Par.?
īśvara uvāca / (19.1) Par.?
yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā / (19.2) Par.?
ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ // (19.3) Par.?
so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ / (20.1) Par.?
āmantrayitvā tattīrthaṃ kṛtārthaśca gṛhaṃ yayau // (20.2) Par.?
pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ / (21.1) Par.?
cakāra vipulaṃ tatra rājyamīpsitamuttamam // (21.2) Par.?
tatra cānye surāḥ siddhā yakṣagandharvakiṃnarāḥ / (22.1) Par.?
gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha // (22.2) Par.?
kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ / (23.1) Par.?
svargāṇāmapi sarveṣāṃ dvārametadyudhiṣṭhira // (23.2) Par.?
te dhanyāste mahātmānasteṣāṃ janma sujīvitam / (24.1) Par.?
kāverīsaṅgame snātvā yairdattaṃ hi tilodakam // (24.2) Par.?
daśa pūrve pare tāta mātṛtaḥ pitṛtastathā / (25.1) Par.?
pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt // (25.2) Par.?
tasmātsarvaprayatnena tatra snāyīta mānavaḥ / (26.1) Par.?
arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim // (26.2) Par.?
kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ / (27.1) Par.?
kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam // (27.2) Par.?
homena cākṣayaḥ svargo japādāyurvivardhate / (28.1) Par.?
dhyānato nityamāyāti padaṃ śivakalātmakam // (28.2) Par.?
agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara / (29.1) Par.?
agniloke vasettāvadyāvadābhūtasamplavam // (29.2) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / (30.1) Par.?
tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama // (30.2) Par.?
gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe / (31.1) Par.?
vījyamāno varastrībhirdaivataiḥ saha modate // (31.2) Par.?
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / (32.1) Par.?
krīḍate rudralokasthastadante bhuvi cāgataḥ // (32.2) Par.?
bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ / (33.1) Par.?
ādhiśokavinirmukto jīvecca śaradāṃ śatam // (33.2) Par.?
evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa / (34.1) Par.?
triṣu lokeṣu vikhyātā narmadāsaṅgame sadā // (34.2) Par.?
jitavākkāyacittāśca dhyeyadhyānaratās tathā / (35.1) Par.?
kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ // (35.2) Par.?
śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama / (36.1) Par.?
triṣu lokeṣu kā tvanyā dṛśyate saritā samā // (36.2) Par.?
labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam / (37.1) Par.?
ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ // (37.2) Par.?
na teṣāṃ santaticchedo daśa janmāni pañca ca / (38.1) Par.?
teṣāṃ pāpaṃ vilīyeta himaṃ sūryodaye yathā // (38.2) Par.?
gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ / (39.1) Par.?
tatphalaṃ labhate martyaḥ kāverīsnānamācaran // (39.2) Par.?
bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame / (40.1) Par.?
rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam // (40.2) Par.?
aśītiśca yavāḥ proktā gaṅgāyāmunasaṅgame / (41.1) Par.?
kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam // (41.2) Par.?
gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate / (42.1) Par.?
tadardhair anyatīrthāni rakṣante nātra saṃśayaḥ // (42.2) Par.?
amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ / (43.1) Par.?
te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ // (43.2) Par.?
tathāmareśvare yāmye liṅgaṃ vai capaleśvaram / (44.1) Par.?
dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake // (44.2) Par.?
śivena sthāpite pūrvaṃ kāveryādyabhirakṣake / (45.1) Par.?
lakṣeṇa rakṣitā devī narmadā bahukalpagā // (45.2) Par.?
dhanuṣāṃ ṣaṣṭyabhiyutaiḥ puruṣairīśayojitaiḥ / (46.1) Par.?
oṃ kāraśatasāhasraiḥ parvataścābhirakṣitaḥ // (46.2) Par.?
anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati / (47.1) Par.?
asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati // (47.2) Par.?
eṣā te kathitā tāta kāverī saritāṃ varā / (48.1) Par.?
rudradehasamutpannā tena puṇyā saridvarā // (48.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kāverīsaṅgamamāhātmyavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ // (49.1) Par.?
Duration=0.15793299674988 secs.