Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarpaviṣapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
darvīkarā maṇḍalino rājīmantaśca pannagāḥ / (1.3) Par.?
tridhā samāsato bhaumā bhidyante te tvanekadhā // (1.4) Par.?
vyāsato yonibhedena nocyante 'nupayoginaḥ / (2.1) Par.?
viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam // (2.2) Par.?
viṣaṃ darvīkarādīnāṃ kramād vātādikopanam / (3.1) Par.?
tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca // (3.2) Par.?
viṣolbaṇā bhavantyete vyantarā ṛtusaṃdhiṣu / (4.1) Par.?
rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ // (4.2) Par.?
phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ / (5.1) Par.?
jñeyā maṇḍalino 'bhogā maṇḍalair vividhaiścitāḥ // (5.2) Par.?
prāṃśavo mandagamanā rājīmantastu rājibhiḥ / (6.1) Par.?
snigdhā vicitravarṇābhistiryag ūrdhvaṃ ca citritāḥ // (6.2) Par.?
godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ / (7.1) Par.?
catuṣpād vyantarān vidyād eteṣām eva saṃkarāt // (7.2) Par.?
vyāmiśralakṣaṇāste hi saṃnipātaprakopaṇāḥ / (8.1) Par.?
āhārārthaṃ bhayāt pādasparśād ativiṣāt krudhaḥ // (8.2) Par.?
pāpavṛttitayā vairād devarṣiyamacodanāt / (9.1) Par.?
daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram // (9.2) Par.?
ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathāyatham / (10.1) Par.?
vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati // (10.2) Par.?
yatra lālāparikledamātraṃ gātre pradṛśyate / (11.1) Par.?
na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet // (11.2) Par.?
ekaṃ daṃṣṭrāpadaṃ dve vā vyālīḍhākhyam aśoṇitam / (12.1) Par.?
daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu // (12.2) Par.?
māṃsacchedād avicchinnaraktavāhīni daṣṭakam / (13.1) Par.?
daṃṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam // (13.2) Par.?
nirviṣaṃ dvayam atrādyam asādhyaṃ paścimaṃ vadet / (14.1) Par.?
viṣaṃ nāheyam aprāpya raktaṃ dūṣayate vapuḥ // (14.2) Par.?
raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat / (15.1) Par.?
bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ // (15.2) Par.?
kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat / (16.1) Par.?
durgāndhakāre viddhasya kenacid daṣṭaśaṅkayā // (16.2) Par.?
viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet / (17.1) Par.?
glānir moho 'tisāro vā tacchaṅkāviṣam ucyate // (17.2) Par.?
tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ / (18.1) Par.?
dahyate grathitaḥ kiṃcid viparītastu nirviṣaḥ // (18.2) Par.?
pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk / (19.1) Par.?
śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ // (19.2) Par.?
dvitīye granthayo vege tṛtīye mūrdhni gauravam / (20.1) Par.?
dṛgrodho daṃśavikledaścaturthe ṣṭhīvanaṃ vamiḥ // (20.2) Par.?
saṃdhiviśleṣaṇaṃ tandrā pañcame parvabhedanam / (21.1) Par.?
dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam // (21.2) Par.?
mūrchāvipāko 'tīsāraḥ prāpya śukraṃ tu saptame / (22.1) Par.?
skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam // (22.2) Par.?
atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk / (23.1) Par.?
tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ // (23.2) Par.?
tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyate / (24.1) Par.?
caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ // (24.2) Par.?
daṣṭasya rājilair duṣṭaṃ pāṇḍutāṃ yāti śoṇitam / (25.1) Par.?
pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca // (25.2) Par.?
tṛtīye daṃśavikledo nāsikākṣimukhasravāḥ / (26.1) Par.?
caturthe garimā mūrdhno manyāstambhaśca pañcame // (26.2) Par.?
gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet / (27.1) Par.?
kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param // (27.2) Par.?
jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ / (28.1) Par.?
śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ // (28.2) Par.?
tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ / (29.1) Par.?
kuśauṣadhikaṇṭakavad ye caranti ca kānanam // (29.2) Par.?
deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ / (30.1) Par.?
śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu // (30.2) Par.?
aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca / (31.1) Par.?
yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte // (31.2) Par.?
nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet / (32.1) Par.?
daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ // (32.2) Par.?
stabdhajihvo muhur mūrchan śītocchvāso na jīvati / (33.1) Par.?
hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ // (33.2) Par.?
jāyante yugapad yasya sa hṛcchūlī na jīvati / (34.1) Par.?
phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ // (34.2) Par.?
nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā / (35.1) Par.?
viṣapītasya daṣṭasya digdhenābhihatasya ca // (35.2) Par.?
bhavantyetāni rūpāṇi samprāpte jīvitakṣaye / (36.1) Par.?
na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ // (36.2) Par.?
daṇḍāhatasya no rājī prayātasya yamāntikam / (37.1) Par.?
ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak // (37.2) Par.?
rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet / (38.1) Par.?
mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ // (38.2) Par.?
dehaṃ prakramate dhātūn rudhirādīn pradūṣayan / (39.1) Par.?
etasminn antare karma daṃśasyotkartanādikam // (39.2) Par.?
kuryācchīghraṃ yathā dehe viṣavallī na rohati / (40.1) Par.?
daṣṭamātro daśed āśu tam eva pavanāśinam // (40.2) Par.?
loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam / (41.1) Par.?
niṣṭhīvena samālimped daṃśaṃ karṇamalena vā // (41.2) Par.?
daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule / (42.1) Par.?
kṣaumādibhir veṇikayā siddhair mantraiśca mantravit // (42.2) Par.?
ambuvat setubandhena bandhena stabhyate viṣam / (43.1) Par.?
na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ // (43.2) Par.?
niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā / (44.1) Par.?
na jāyate viṣād vego bījanāśād ivāṅkuraḥ // (44.2) Par.?
daṃśaṃ maṇḍalināṃ muktvā pittalatvād athāparam / (45.1) Par.?
prataptair hemalohādyair dahed āśūlmukena vā // (45.2) Par.?
karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam / (46.1) Par.?
ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ // (46.2) Par.?
pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ / (47.1) Par.?
aṅgaṃ sahaiva daṃśena lepayed agadair muhuḥ // (47.2) Par.?
candanośīrayuktena salilena ca secayet / (48.1) Par.?
viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā // (48.2) Par.?
rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam / (49.1) Par.?
durgandhaṃ saviṣaṃ raktam agnau caṭacaṭāyate // (49.2) Par.?
yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk / (50.1) Par.?
sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ // (50.2) Par.?
śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā / (51.1) Par.?
lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ // (51.2) Par.?
askanne viṣavegāddhi mūrchāyamadahṛddravāḥ / (52.1) Par.?
bhavanti tān jayecchītair vījeccāromaharṣataḥ // (52.2) Par.?
skanne tu rudhire sadyo viṣavegaḥ praśāmyati / (53.1) Par.?
viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye // (53.2) Par.?
pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam / (54.1) Par.?
hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate // (54.2) Par.?
pravṛttagauravotkleśahṛllāsaṃ vāmayet tataḥ / (55.1) Par.?
dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ // (55.2) Par.?
vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ / (56.1) Par.?
bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ // (56.2) Par.?
susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām / (57.1) Par.?
sindhuvāritamūlāni śvetā ca girikarṇikā // (57.2) Par.?
pānaṃ darvīkarair daṣṭe nasyaṃ madhu sapākalam / (58.1) Par.?
kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji // (58.2) Par.?
cāraṭīnākulībhyāṃ vā tīkṣṇamūlaviṣeṇa vā / (59.1) Par.?
pānaṃ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṃ ghṛtam // (59.2) Par.?
taṇḍulīyakakāśmaryakiṇihīgirikarṇikāḥ / (60.1) Par.?
mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ // (60.2) Par.?
agadaḥ phaṇināṃ ghore viṣe rājīmatām api / (61.1) Par.?
samāḥ sugandhāmṛdvīkāśvetākhyāgajadantikāḥ // (61.2) Par.?
ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam / (62.1) Par.?
sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ // (62.2) Par.?
pañcavalkavarāyaṣṭīnāgapuṣpailavālukam / (63.1) Par.?
jīvakarṣabhakau śītaṃ sitā padmakam utpalam // (63.2) Par.?
sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam / (64.1) Par.?
lepācchvayathuvīsarpavisphoṭajvaradāhahā // (64.2) Par.?
kāśmaryaṃ vaṭaśuṅgāni jīvakarṣabhakau sitā / (65.1) Par.?
mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet // (65.2) Par.?
vaṃśatvagbījakaṭukāpāṭalībījanāgaram / (66.1) Par.?
śirīṣabījātiviṣe mūlaṃ gāvedhukaṃ vacā // (66.2) Par.?
piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam / (67.1) Par.?
kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ // (67.2) Par.?
sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam / (68.1) Par.?
nikhanet kāṇḍacitrāyā daṃśaṃ yāmadvayaṃ bhuvi // (68.2) Par.?
uddhṛtya pracchitaṃ sarpirdhānyamṛdbhyāṃ pralepayet / (69.1) Par.?
pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam // (69.2) Par.?
jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam / (70.1) Par.?
karavīrārkakusumamūlalāṅgalikākaṇāḥ // (70.2) Par.?
kalkayed āranālena pāṭhāmaricasaṃyutāḥ / (71.1) Par.?
eṣa vyantaradaṣṭānām agadaḥ sārvakārmikaḥ // (71.2) Par.?
śirīṣapuṣpasvarase saptāhvaṃ maricaṃ sitam / (72.1) Par.?
bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam // (72.2) Par.?
dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam / (73.1) Par.?
api takṣakadaṣṭānāṃ pānam etat sukhapradam // (73.2) Par.?
atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam / (74.1) Par.?
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet // (74.2) Par.?
dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet / (75.1) Par.?
viṣāpahe prayuñjīta tṛtīye 'ñjananāvane // (75.2) Par.?
pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte / (76.1) Par.?
ṣaṣṭhapañcamayoḥ śītair digdhaṃ siktam abhīkṣṇaśaḥ // (76.2) Par.?
pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ / (77.1) Par.?
agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ // (77.2) Par.?
kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ / (78.1) Par.?
māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet // (78.2) Par.?
tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet / (79.1) Par.?
atīkṣṇam agadaṃ ṣaṣṭhe gaṇaṃ vā padmakādikam // (79.2) Par.?
ādye 'vagāḍhaṃ pracchāya vege daṣṭasya rājilaiḥ / (80.1) Par.?
alābunā hared raktaṃ pūrvavaccāgadaṃ pibet // (80.2) Par.?
ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaṃ ca yojayet / (81.1) Par.?
anukteṣu ca vegeṣu kriyāṃ darvīkaroditām // (81.2) Par.?
garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca / (82.1) Par.?
tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ // (82.2) Par.?
tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā / (83.1) Par.?
hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān // (83.2) Par.?
bilvasya mūlaṃ surasasya puṣpaṃ phalaṃ karañjasya nataṃ surāhvam / (84.1) Par.?
phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam // (84.2) Par.?
bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca / (85.1) Par.?
ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ // (85.2) Par.?
pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam / (86.1) Par.?
bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya vā // (86.2) Par.?
viṣāpāye 'nilaṃ kruddhaṃ snehādibhirupācaret / (87.1) Par.?
tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ // (87.2) Par.?
pittaṃ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ / (88.1) Par.?
samākṣikeṇa vargeṇa kapham āragvadhādinā // (88.2) Par.?
sitā vaigandhiko drākṣā payasyā madhukaṃ madhu / (89.1) Par.?
pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam // (89.2) Par.?
sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite / (90.1) Par.?
karketanaṃ marakataṃ vajraṃ vāraṇamauktikam // (90.2) Par.?
vaiḍūryaṃ gardabhamaṇiṃ picukaṃ viṣamūṣikām / (91.1) Par.?
himavadgirisambhūtāṃ somarājīṃ punarnavām // (91.2) Par.?
tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim / (92.1) Par.?
viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet // (92.2) Par.?
chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ / (93.1) Par.?
tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ // (93.2) Par.?
Duration=0.39860415458679 secs.