Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchecca rājendra tīrthaṃ trailokyaviśrutam / (1.2) Par.?
brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam // (1.3) Par.?
tatra saṃnihito brahmā nityasevī yudhiṣṭhira / (2.1) Par.?
ūrdhvabāhurnirālambacakāra bhramaṇaṃ sadā // (2.2) Par.?
ekāhāravaśe 'tiṣṭhaddvādaśābdaṃ mahāvratī / (3.1) Par.?
atra tīrthe vidhānena cintayan vai maheśvaram // (3.2) Par.?
tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho / (4.1) Par.?
tatra snātvā vidhānena tarpayet pitṛdevatāḥ // (4.2) Par.?
arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram / (5.1) Par.?
yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām // (5.2) Par.?
tatphalaṃ samavāpnoti tattīrthasya prabhāvataḥ / (6.1) Par.?
yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā // (6.2) Par.?
siddhastenaiva tannāmnā khyātaṃ loke mahacca tat / (7.1) Par.?
na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca // (7.2) Par.?
pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām / (8.1) Par.?
sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa // (8.2) Par.?
pramādāt tasya lobhena patanti narake dhruvam // (9.1) Par.?
saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ / (10.1) Par.?
tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca // (10.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ // (11.1) Par.?
Duration=0.046051979064941 secs.