Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra agnitīrthamanuttamam / (1.2) Par.?
yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kathaṃ devo jagaddhātā kāmena kaluṣīkṛtaḥ / (2.2) Par.?
kathaṃ ca nityadā vāsa ekasthāneṣu jāyate // (2.3) Par.?
etattvāścaryamatulaṃ sarvalokeṣvanuttamam / (3.1) Par.?
kathayasva mahābhāga paraṃ kautūhalaṃ mama // (3.2) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava / (4.2) Par.?
kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt // (4.3) Par.?
āsītkṛtayuge rājā nāmnā duryodhano mahān / (5.1) Par.?
hastyaśvarathasampūrṇo medinīparipālakaḥ // (5.2) Par.?
rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim / (6.1) Par.?
divyopabhogasampannaṃ prārthayāmāsa narmadā // (6.2) Par.?
sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam / (7.1) Par.?
mudā paramayā yukto māhiṣmatyāḥ patirnṛpa // (7.2) Par.?
ramate sa tayā sārddhaṃ kāle vai nṛpasattama / (8.1) Par.?
narmadā janayāmāsa kanyāṃ padmadalekṣaṇām // (8.2) Par.?
aṅgapratyaṅgasampannā yasmāllokeṣu viśrutā / (9.1) Par.?
tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam // (9.2) Par.?
kālenātisudīrgheṇa yauvanasthā varāṅganā / (10.1) Par.?
prārthyamānāpi rājanvai nātmānaṃ dātumicchati // (10.2) Par.?
tato 'nyadivase vahnirdvijarūpo mahātapāḥ / (11.1) Par.?
rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ // (11.2) Par.?
bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ / (12.1) Par.?
daridro hy asahāyaśca bhāryārthe varayāmi tām // (12.2) Par.?
kanyā sudarśanā nāma rūpeṇāpratimā bhuvi / (13.1) Par.?
tāṃ dadasva mahābhāga vardhate tava mandire // (13.2) Par.?
brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ / (14.1) Par.?
yācamānasya me tāta prasādaṃ kartumarhasi // (14.2) Par.?
rājovāca / (15.1) Par.?
nāhaṃ dravyavihīnasya asavarṇasya karhicit / (15.2) Par.?
dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava // (15.3) Par.?
evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ / (16.1) Par.?
na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata // (16.2) Par.?
gate cādarśanaṃ vipre rājā mantripurohitaiḥ / (17.1) Par.?
mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ // (17.2) Par.?
yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata / (18.1) Par.?
tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt // (18.2) Par.?
viprā durmanaso bhūtvā gatā rājño hi mandiram / (19.1) Par.?
vahnināśaṃ vimanaso rājānam idam abruvan // (19.2) Par.?
brāhmaṇā ūcuḥ / (20.1) Par.?
duryodhana mahārāja śrūyatāṃ mahadadbhutam / (20.2) Par.?
na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava // (20.3) Par.?
agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa / (21.1) Par.?
kenāpi hetunā vahnirdṛśyate na jvalatyuta // (21.2) Par.?
tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam / (22.1) Par.?
āsanātpatito bhūmau chinnamūla iva drumaḥ // (22.2) Par.?
āśvasya ca muhūrtena unmatta iva saṃstadā / (23.1) Par.?
nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt // (23.2) Par.?
kim etad āścaryaparamiti bhobho dvijottamāḥ / (24.1) Par.?
kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca // (24.2) Par.?
mama vā duṣkṛtaṃ kiṃcidutāho bhavatāmiha / (25.1) Par.?
yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā // (25.2) Par.?
mantracchidram athānyadvā naiva kiṃcidadakṣiṇam / (26.1) Par.?
kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate // (26.2) Par.?
annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ / (27.1) Par.?
dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ // (27.2) Par.?
brāhmaṇā ūcuḥ / (28.1) Par.?
na mantrahīnā hi vayaṃ na ca rājanvrataistathā / (28.2) Par.?
dravyeṇa ca na hīnastvamanyat pāpaṃ vicintyatām // (28.3) Par.?
rājovāca / (29.1) Par.?
tathāpi yūyaṃ sahitā upāyaṃ cintayantviti / (29.2) Par.?
yena śreyo bhaven nityam iha loke paratra ca // (29.3) Par.?
evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ / (30.1) Par.?
nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ // (30.2) Par.?
tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā / (31.1) Par.?
uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam // (31.2) Par.?
prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati / (32.1) Par.?
tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ // (32.2) Par.?
yadi me svasutāṃ rājā dadāti paramārcitām / (33.1) Par.?
tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā // (33.2) Par.?
tacchrutvā vacanaṃ viprā vaiśvānaramukhodgatam / (34.1) Par.?
vismayotphullanayanā rājānam idam abruvan // (34.2) Par.?
bhavato matamājñāya sarve gatvāgnimandiram / (35.1) Par.?
nirāhārāḥ sthitā rātrau paśyāmo jātavedasam // (35.2) Par.?
tenoktāḥ svasutāṃ cet tu rājā me dātum icchati / (36.1) Par.?
tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ // (36.2) Par.?
evaṃ jñātvā mahārāja svasutāṃ dātumarhasi // (37.1) Par.?
rājovāca / (38.1) Par.?
bhavatāṃ tasya vā kāryaṃ devasya vacanaṃ hṛdi / (38.2) Par.?
samayaṃ kartum icchāmi kanyādāne hyanuttamam // (38.3) Par.?
mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ / (39.1) Par.?
dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai // (39.2) Par.?
evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram / (40.1) Par.?
kathayitvā vivāhena yojayāmāsurāśu vai // (40.2) Par.?
sudarśanāyā lābhena parituṣṭo hutāśanaḥ / (41.1) Par.?
jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira // (41.2) Par.?
tataḥ prabhṛti tattīrthamagnitīrthaṃ pracakṣate / (42.1) Par.?
ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ // (42.2) Par.?
tarpayanti pitṝn devāṃste 'śvamedhaphalairyutāḥ / (43.1) Par.?
suvarṇaṃ ye prayacchanti tasmiṃstīrthe narādhipa // (43.2) Par.?
pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ / (44.1) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa // (44.2) Par.?
sa mṛto hyagniloke tu krīḍate surapūjitaḥ / (45.1) Par.?
eṣa te hyagnitīrthasya sambhavaḥ kathito mayā // (45.2) Par.?
sarvapāpaharaḥ puṇyaḥ śrutamātro narottama / (46.1) Par.?
dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt // (46.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnitīrthamāhātmyavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ // (47.1) Par.?
Duration=0.15707898139954 secs.