Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tatraiva tu bhavedanyad ādityasya mahātmanaḥ / (1.2) Par.?
kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
etadāścaryamatulaṃ śrutvā tava mukhodgatam / (2.2) Par.?
vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama // (2.3) Par.?
sahasrakiraṇo devo hartā kartā nirañjanaḥ / (3.1) Par.?
avatāreṇa lokānām uddhartā narmadātaṭe // (3.2) Par.?
puruṣākāro bhagavānutāho tapasaḥ phalāt / (4.1) Par.?
kasya gotre samutpannaḥ kasya devo 'bhavad vaśī // (4.2) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ / (5.2) Par.?
īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ // (5.3) Par.?
yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ / (6.1) Par.?
prasthito devadevena svapnānte vāritaḥ kila // (6.2) Par.?
bhobho mune mahāsattva alaṃ te vratamīdṛśam / (7.1) Par.?
sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām // (7.2) Par.?
tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca / (8.1) Par.?
na bhṛtaṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati // (8.2) Par.?
varaṃ varaya bhadraṃ tvam ātmano yastavepsitam // (9.1) Par.?
brāhmaṇa uvāca / (10.1) Par.?
yadi tuṣṭo 'si me deva deyo yadi varo mama / (10.2) Par.?
uttare narmadākūle sadā saṃnihito bhava // (10.3) Par.?
ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ / (11.1) Par.?
smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava // (11.2) Par.?
kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ / (12.1) Par.?
tava pādau namasyanti teṣāṃ tvaṃ varado bhava // (12.2) Par.?
śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ / (13.1) Par.?
teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha // (13.2) Par.?
ye 'pi tvāṃ narmadātoye snātvā tatra dine dine / (14.1) Par.?
arcayanti jagannātha teṣāṃ tvaṃ varado bhava // (14.2) Par.?
prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ / (15.1) Par.?
abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta // (15.2) Par.?
tavāgre vapanaṃ deva kārayanti narā bhuvi / (16.1) Par.?
svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ // (16.2) Par.?
evamastviti taṃ coktvā muniṃ karuṇayā punaḥ / (17.1) Par.?
śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ // (17.2) Par.?
tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret / (18.1) Par.?
tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet // (18.2) Par.?
agnipraveśaṃ yaḥ kuryāttasmiṃs tīrthe narādhipa / (19.1) Par.?
dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati // (19.2) Par.?
yastattīrthaṃ samāsādya tyajatīha kalevaram / (20.1) Par.?
sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt // (20.2) Par.?
tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet / (21.1) Par.?
ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // (21.2) Par.?
apsarogaṇasaṃkīrṇe divyaśabdānunādite / (22.1) Par.?
uṣitvāyāti martye vai vedavedāṅgavid bhavet // (22.2) Par.?
vyādhiśokavinirmukto dhanakoṭipatirbhavet / (23.1) Par.?
putradārasamopeto jīvecca śaradaḥ śatam // (23.2) Par.?
prātarutthāya yastatra smarate bhāskaraṃ tadā / (24.1) Par.?
ājanmajanitāt pāpān mucyate nātra saṃśayaḥ // (24.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.1091148853302 secs.