Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gaccheta rājendra devatīrthamanuttamam / (1.2) Par.?
yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ / (2.2) Par.?
nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ // (2.3) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
purā daityagaṇairugrairyuddhe 'tibalavattaraiḥ / (3.2) Par.?
indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa // (3.3) Par.?
hastyaśvarathayānaughairmardayitvā varūthinīm / (4.1) Par.?
vidhvastā bhejire mārgaṃ prahārair jarjarīkṛtāḥ // (4.2) Par.?
jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ / (5.1) Par.?
vepamānārditāḥ sarve brahmāṇamupatasthire // (5.2) Par.?
praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam / (6.1) Par.?
tadā vijñāpayāmāsurdevā vahnipurogamāḥ // (6.2) Par.?
paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ / (7.1) Par.?
viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ // (7.2) Par.?
paritrāyasva deveśa sarvalokapitāmaha / (8.1) Par.?
nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara // (8.2) Par.?
brahmovāca / (9.1) Par.?
dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ / (9.2) Par.?
tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam // (9.3) Par.?
nānyopāyo na vai mantro vidyate na ca me kriyā / (10.1) Par.?
vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram // (10.2) Par.?
dāridryavyādhimaraṇabandhanavyasanāni ca / (11.1) Par.?
etāni caiva pāpasya phalānīti matirmama // (11.2) Par.?
evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram / (12.1) Par.?
tathā caiva surāḥ sarve devā hyagnipurogamāḥ // (12.2) Par.?
tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ / (13.1) Par.?
narmadām āgatāḥ sarve devā hyagnipurogamāḥ // (13.2) Par.?
cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan / (14.1) Par.?
tadāprabhṛti tattīrthaṃ devatīrtham anuttamam // (14.2) Par.?
gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram / (15.1) Par.?
tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ // (15.2) Par.?
snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam / (16.1) Par.?
yastu bhojayate viprāṃstasmiṃstīrthe narādhipa // (16.2) Par.?
sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa / (17.1) Par.?
tatra devaśilā ramyā mahāpuṇyavivardhinī // (17.2) Par.?
saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ / (18.1) Par.?
agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe narādhipa // (18.2) Par.?
rudraloke vaset tāvad yāvad ābhūtasaṃplavam / (19.1) Par.?
evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam // (19.2) Par.?
sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet / (20.1) Par.?
eṣa te vidhiruddiṣṭa utpattiścaiva bhārata // (20.2) Par.?
devatīrthasya nikhilā yathā vai śaṅkarācchrutā / (21.1) Par.?
paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam // (21.2) Par.?
devatīrthasya caritaṃ devalokaṃ vrajanti te // (22.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ // (23.1) Par.?
Duration=0.11997985839844 secs.