UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3919
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gaccheta rājendra guhāvāsīti cottamam / (1.2)
Par.?
yatra siddho mahādevo guhāvāsī samārbudam // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
kena kāryeṇa bho tāta mahādevo jagadguruḥ / (2.2)
Par.?
guhāyām anayatkālaṃ sudīrghaṃ dvijasattama // (2.3)
Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha / (3.1)
Par.?
śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me // (3.2)
Par.?
mārkaṇḍeya uvāca / (4.1)
Par.?
sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ / (4.2)
Par.?
purāṇe vistaro hyasya na śakyo hi mayādhunā // (4.3)
Par.?
kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ / (5.1)
Par.?
saṃkṣepāt tena te tāta kathayāmi nibodha me // (5.2)
Par.?
purā kṛtayuge rājannāsīd dāruvanaṃ mahat / (6.1)
Par.?
nānādrumalatākīrṇaṃ nānāvallyupaśobhitam // (6.2)
Par.?
siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam / (7.1)
Par.?
bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam // (7.2)
Par.?
tatra kecin mahāprājñā vasanti saṃśitavratāḥ / (8.1)
Par.?
vasanti parayā bhaktyā caturāśramabhāvitāḥ // (8.2)
Par.?
brahmacārī gṛhasthaśca vānaprastho yatis tathā / (9.1)
Par.?
svadharmaniratāḥ sarve vāñchantaḥ paramaṃ padam // (9.2)
Par.?
tāvadvasantasamaye kasmiṃścit kāraṇāntare / (10.1)
Par.?
vimānastho mahādevo gacchanvai hyumayā saha // (10.2)
Par.?
dadarśa
toya āvāsamṛksāmayajurnāditam / (11.1)
Par.?
alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram // (11.2)
Par.?
taṃ dṛṣṭvā muditā devī
harṣagaṅgadayā girā / (12.1)
Par.?
papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam // (12.2)
Par.?
kasyāyamāśramo deva vedadhvaninināditaḥ / (13.2)
Par.?
yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate // (13.3)
Par.?
maheśvara uvāca / (14.1)
Par.?
kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat / (14.2)
Par.?
bahuviprajano yatra gṛhadharmeṇa vartate // (14.3)
Par.?
atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ / (15.1)
Par.?
nānyo devo na vai dharmo jñāyate śailanandini // (15.2)
Par.?
etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam / (16.1)
Par.?
kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt // (16.2)
Par.?
yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ / (17.1)
Par.?
tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho // (17.2)
Par.?
īśvara uvāca / (18.1)
Par.?
yattvayoktaṃ ca vacanaṃ na hi me rocate priye / (18.2)
Par.?
brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret // (18.3)
Par.?
manyupraharaṇā viprāścakrapraharaṇo hariḥ / (19.1)
Par.?
cakrātkrūrataro manyus tasmād vipraṃ na kopayet // (19.2)
Par.?
na te devā na te lokā na te nagā na cāsurāḥ / (20.1)
Par.?
dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ // (20.2)
Par.?
teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca / (21.1)
Par.?
yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ // (21.2)
Par.?
evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja / (22.1)
Par.?
tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ // (22.2)
Par.?
nāhaṃ te dayitā deva nāhaṃ te vaśavartinī / (23.2)
Par.?
akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam // (23.3)
Par.?
lokaloke mahādeva aśakyaṃ nāsti te prabho / (24.1)
Par.?
kriyatāṃ mama caivaikam etat kāryaṃ surottama // (24.2)
Par.?
evamukto mahādevo devyā vākyahite rataḥ / (25.1)
Par.?
kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati // (25.2)
Par.?
mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam / (26.1)
Par.?
kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale // (26.2)
Par.?
vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ / (27.1)
Par.?
nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām // (27.2)
Par.?
mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ / (28.1)
Par.?
kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ // (28.2)
Par.?
mahāḍamarughoṣeṇa kampayan vai vasuṃdharām / (29.1)
Par.?
prabhātasamaye prāpto mahādāruvanaṃ prati // (29.2)
Par.?
tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ / (30.1)
Par.?
nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ // (30.2)
Par.?
tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata / (31.1)
Par.?
yuvatīnāṃ manas tāsāṃ kāmena kaluṣīkṛtam // (31.2)
Par.?
śobhanaṃ puruṣaṃ dṛṣṭvā sarvā api varāṅganāḥ / (32.1)
Par.?
kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ // (32.2)
Par.?
vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam / (33.1)
Par.?
saṃjātā viprapatnīnāṃ tadā tāsu narottama // (33.2)
Par.?
paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ / (34.1)
Par.?
uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ // (34.2)
Par.?
keśabhāraparibhraṣṭā kācidevāsanotthitā / (35.1) Par.?
dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat // (35.2)
Par.?
kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā / (36.1)
Par.?
utsaṅge saṃsthitaṃ bālaṃ vismṛtā
pāyitum stanam // (36.2)
Par.?
kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau / (37.1)
Par.?
niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati // (37.2)
Par.?
evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ / (38.1)
Par.?
jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam // (38.2)
Par.?
tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat / (39.1)
Par.?
āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ // (39.2)
Par.?
yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati / (40.1)
Par.?
calitāstā viditvāśu nirjagmurdvijasattamāḥ // (40.2)
Par.?
saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram / (41.1)
Par.?
kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam // (41.2)
Par.?
krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati / (42.1)
Par.?
kalmāṣayaṣṭimanye ca tathānye darbhamuṣṭikām // (42.2)
Par.?
itaścetaśca te sarve bhramitvā kānanaṃ nṛpa / (43.1)
Par.?
ekībhūtvā mahātmāno vyājahruśca ruṣā giram // (43.2)
Par.?
yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi / (44.1)
Par.?
tena satyena devasya liṅgaṃ patatu cottamam // (44.2)
Par.?
āśramād āśramaṃ sarve na tyajāmo vidhikramāt / (45.1)
Par.?
tena satyena devasya liṅgaṃ patatu bhūtale // (45.2)
Par.?
evaṃ satyaprabhāvena triruktena dvijanmanām / (46.1)
Par.?
śivasya paśyato liṅgaṃ patitaṃ dharaṇītale // (46.2)
Par.?
hāhākāro mahānāsīllokāloke 'pi bhārata / (47.1)
Par.?
devasya patite liṅge jagataśca mahākṣaye // (47.2)
Par.?
patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ / (48.1)
Par.?
ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ // (48.2)
Par.?
patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ / (49.1)
Par.?
devasya patite liṅge devā vimanaso 'bhavan // (49.2)
Par.?
sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam / (50.1)
Par.?
kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ // (50.2)
Par.?
tatas tuṣṭo jagannāthaś caturvadanapaṅkajaḥ / (51.1)
Par.?
ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha // (51.2)
Par.?
brahmaśāpābhibhūto 'sau devadevastrilocanaḥ / (52.1)
Par.?
tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati // (52.2)
Par.?
etacchrutvā yayurdevā yathāgatamarindama / (53.1)
Par.?
bhāvayitvā tataḥ sarve munayaścaiva bhārata // (53.2)
Par.?
viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ / (54.1)
Par.?
sametya sahitāḥ sarve tamūcus tripurāntakam // (54.2)
Par.?
brahmatejo hi balavaddvijānāṃ hi sureśvara / (55.1)
Par.?
kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ // (55.2)
Par.?
yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam / (56.1)
Par.?
patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati // (56.2)
Par.?
na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate / (57.1)
Par.?
prāpnuvanti ca yacchreyo mānavā liṅgapūjane // (57.2)
Par.?
devadānavayakṣāṇāṃ gandharvoragarakṣasām / (58.1)
Par.?
vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati // (58.2)
Par.?
brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati / (59.1)
Par.?
yatphalaṃ tava liṅgasya iha loke paratra ca // (59.2)
Par.?
evamukto jagannāthaḥ praṇipatya dvijottamān / (60.1)
Par.?
mudā paramayā yuktaḥ kṛtāñjalir abhāṣata // (60.2)
Par.?
brāhmaṇā jaṅgamaṃ tīrthaṃ nirjalaṃ sārvakāmikam / (61.1)
Par.?
yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ // (61.2)
Par.?
na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca / (62.1)
Par.?
brāhmaṇe manyumutpādya yatra gatvā sa śudhyati // (62.2)
Par.?
na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam / (63.1)
Par.?
na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt // (63.2)
Par.?
pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā / (64.1)
Par.?
ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm // (64.2)
Par.?
abhinandya dvijānsarvānanujñāto maharṣibhiḥ / (65.1)
Par.?
tato 'gamat tadā devo narmadātaṭamuttamam // (65.2)
Par.?
paramaṃ vratamāsthāya guhāvāsī samārbudam / (66.1)
Par.?
tapaścacāra bhagavāñjapasnānarataḥ sadā // (66.2)
Par.?
samāpte niyame tāta sthāpayitvā maheśvaram / (67.1)
Par.?
vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ // (67.2)
Par.?
narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ / (68.1)
Par.?
tenaiva kāraṇenāsau narmadeśvara ucyate // (68.2)
Par.?
yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ / (69.1)
Par.?
snātvā caiva mahādevam aśvamedhaphalaṃ labhet // (69.2)
Par.?
dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam / (70.1)
Par.?
triḥsaptapūrvajāstasya svarge modanti pāṇḍava // (70.2)
Par.?
yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa / (71.1)
Par.?
pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam // (71.2)
Par.?
suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira / (72.1)
Par.?
dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet // (72.2)
Par.?
aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ / (73.1)
Par.?
narmadeśvaramāsādya prāpnuyājjanmanaḥ phalam // (73.2)
Par.?
agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa / (74.1)
Par.?
tasya vyādhibhayaṃ na syāt saptajanmasu bhārata // (74.2)
Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / (75.1)
Par.?
anivartikā gatis tasya rudraloke bhaviṣyati // (75.2)
Par.?
eṣa te vidhir uddiṣṭas tasyotpattir narottama / (76.1)
Par.?
purāṇe vihitā tāta saṃjñā tasya tu vistarāt // (76.2)
Par.?
etaṃ kīrtayate yastu narmadeśvarasambhavam / (77.1)
Par.?
bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet // (77.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ // (78.1)
Par.?
Duration=0.34777498245239 secs.