Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gaccheta rājendra guhāvāsīti cottamam / (1.2) Par.?
yatra siddho mahādevo guhāvāsī samārbudam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kena kāryeṇa bho tāta mahādevo jagadguruḥ / (2.2) Par.?
guhāyām anayatkālaṃ sudīrghaṃ dvijasattama // (2.3) Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha / (3.1) Par.?
śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me // (3.2) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ / (4.2) Par.?
purāṇe vistaro hyasya na śakyo hi mayādhunā // (4.3) Par.?
kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ / (5.1) Par.?
saṃkṣepāt tena te tāta kathayāmi nibodha me // (5.2) Par.?
purā kṛtayuge rājannāsīd dāruvanaṃ mahat / (6.1) Par.?
nānādrumalatākīrṇaṃ nānāvallyupaśobhitam // (6.2) Par.?
siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam / (7.1) Par.?
bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam // (7.2) Par.?
tatra kecin mahāprājñā vasanti saṃśitavratāḥ / (8.1) Par.?
vasanti parayā bhaktyā caturāśramabhāvitāḥ // (8.2) Par.?
brahmacārī gṛhasthaśca vānaprastho yatis tathā / (9.1) Par.?
svadharmaniratāḥ sarve vāñchantaḥ paramaṃ padam // (9.2) Par.?
tāvadvasantasamaye kasmiṃścit kāraṇāntare / (10.1) Par.?
vimānastho mahādevo gacchanvai hyumayā saha // (10.2) Par.?
dadarśa toya āvāsamṛksāmayajurnāditam / (11.1) Par.?
alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram // (11.2) Par.?
taṃ dṛṣṭvā muditā devī harṣagaṅgadayā girā / (12.1) Par.?
papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam // (12.2) Par.?
devyuvāca / (13.1) Par.?
kasyāyamāśramo deva vedadhvaninināditaḥ / (13.2) Par.?
yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate // (13.3) Par.?
maheśvara uvāca / (14.1) Par.?
kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat / (14.2) Par.?
bahuviprajano yatra gṛhadharmeṇa vartate // (14.3) Par.?
atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ / (15.1) Par.?
nānyo devo na vai dharmo jñāyate śailanandini // (15.2) Par.?
etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam / (16.1) Par.?
kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt // (16.2) Par.?
yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ / (17.1) Par.?
tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho // (17.2) Par.?
īśvara uvāca / (18.1) Par.?
yattvayoktaṃ ca vacanaṃ na hi me rocate priye / (18.2) Par.?
brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret // (18.3) Par.?
manyupraharaṇā viprāścakrapraharaṇo hariḥ / (19.1) Par.?
cakrātkrūrataro manyus tasmād vipraṃ na kopayet // (19.2) Par.?
na te devā na te lokā na te nagā na cāsurāḥ / (20.1) Par.?
dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ // (20.2) Par.?
teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca / (21.1) Par.?
yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ // (21.2) Par.?
evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja / (22.1) Par.?
tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ // (22.2) Par.?
devyuvāca / (23.1) Par.?
nāhaṃ te dayitā deva nāhaṃ te vaśavartinī / (23.2) Par.?
akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam // (23.3) Par.?
lokaloke mahādeva aśakyaṃ nāsti te prabho / (24.1) Par.?
kriyatāṃ mama caivaikam etat kāryaṃ surottama // (24.2) Par.?
evamukto mahādevo devyā vākyahite rataḥ / (25.1) Par.?
kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati // (25.2) Par.?
mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam / (26.1) Par.?
kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale // (26.2) Par.?
vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ / (27.1) Par.?
nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām // (27.2) Par.?
mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ / (28.1) Par.?
kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ // (28.2) Par.?
mahāḍamarughoṣeṇa kampayan vai vasuṃdharām / (29.1) Par.?
prabhātasamaye prāpto mahādāruvanaṃ prati // (29.2) Par.?
tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ / (30.1) Par.?
nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ // (30.2) Par.?
tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata / (31.1) Par.?
yuvatīnāṃ manas tāsāṃ kāmena kaluṣīkṛtam // (31.2) Par.?
śobhanaṃ puruṣaṃ dṛṣṭvā sarvā api varāṅganāḥ / (32.1) Par.?
kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ // (32.2) Par.?
vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam / (33.1) Par.?
saṃjātā viprapatnīnāṃ tadā tāsu narottama // (33.2) Par.?
paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ / (34.1) Par.?
uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ // (34.2) Par.?
keśabhāraparibhraṣṭā kācidevāsanotthitā / (35.1) Par.?
dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat // (35.2) Par.?
kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā / (36.1) Par.?
utsaṅge saṃsthitaṃ bālaṃ vismṛtā pāyitum stanam // (36.2) Par.?
kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau / (37.1) Par.?
niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati // (37.2) Par.?
evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ / (38.1) Par.?
jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam // (38.2) Par.?
tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat / (39.1) Par.?
āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ // (39.2) Par.?
yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati / (40.1) Par.?
calitāstā viditvāśu nirjagmurdvijasattamāḥ // (40.2) Par.?
saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram / (41.1) Par.?
kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam // (41.2) Par.?
krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati / (42.1) Par.?
kalmāṣayaṣṭimanye ca tathānye darbhamuṣṭikām // (42.2) Par.?
itaścetaśca te sarve bhramitvā kānanaṃ nṛpa / (43.1) Par.?
ekībhūtvā mahātmāno vyājahruśca ruṣā giram // (43.2) Par.?
yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi / (44.1) Par.?
tena satyena devasya liṅgaṃ patatu cottamam // (44.2) Par.?
āśramād āśramaṃ sarve na tyajāmo vidhikramāt / (45.1) Par.?
tena satyena devasya liṅgaṃ patatu bhūtale // (45.2) Par.?
evaṃ satyaprabhāvena triruktena dvijanmanām / (46.1) Par.?
śivasya paśyato liṅgaṃ patitaṃ dharaṇītale // (46.2) Par.?
hāhākāro mahānāsīllokāloke 'pi bhārata / (47.1) Par.?
devasya patite liṅge jagataśca mahākṣaye // (47.2) Par.?
patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ / (48.1) Par.?
ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ // (48.2) Par.?
patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ / (49.1) Par.?
devasya patite liṅge devā vimanaso 'bhavan // (49.2) Par.?
sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam / (50.1) Par.?
kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ // (50.2) Par.?
tatas tuṣṭo jagannāthaś caturvadanapaṅkajaḥ / (51.1) Par.?
ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha // (51.2) Par.?
brahmaśāpābhibhūto 'sau devadevastrilocanaḥ / (52.1) Par.?
tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati // (52.2) Par.?
etacchrutvā yayurdevā yathāgatamarindama / (53.1) Par.?
bhāvayitvā tataḥ sarve munayaścaiva bhārata // (53.2) Par.?
viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ / (54.1) Par.?
sametya sahitāḥ sarve tamūcus tripurāntakam // (54.2) Par.?
brahmatejo hi balavaddvijānāṃ hi sureśvara / (55.1) Par.?
kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ // (55.2) Par.?
yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam / (56.1) Par.?
patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati // (56.2) Par.?
na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate / (57.1) Par.?
prāpnuvanti ca yacchreyo mānavā liṅgapūjane // (57.2) Par.?
devadānavayakṣāṇāṃ gandharvoragarakṣasām / (58.1) Par.?
vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati // (58.2) Par.?
brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati / (59.1) Par.?
yatphalaṃ tava liṅgasya iha loke paratra ca // (59.2) Par.?
evamukto jagannāthaḥ praṇipatya dvijottamān / (60.1) Par.?
mudā paramayā yuktaḥ kṛtāñjalir abhāṣata // (60.2) Par.?
brāhmaṇā jaṅgamaṃ tīrthaṃ nirjalaṃ sārvakāmikam / (61.1) Par.?
yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ // (61.2) Par.?
na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca / (62.1) Par.?
brāhmaṇe manyumutpādya yatra gatvā sa śudhyati // (62.2) Par.?
na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam / (63.1) Par.?
na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt // (63.2) Par.?
pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā / (64.1) Par.?
ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm // (64.2) Par.?
abhinandya dvijānsarvānanujñāto maharṣibhiḥ / (65.1) Par.?
tato 'gamat tadā devo narmadātaṭamuttamam // (65.2) Par.?
paramaṃ vratamāsthāya guhāvāsī samārbudam / (66.1) Par.?
tapaścacāra bhagavāñjapasnānarataḥ sadā // (66.2) Par.?
samāpte niyame tāta sthāpayitvā maheśvaram / (67.1) Par.?
vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ // (67.2) Par.?
narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ / (68.1) Par.?
tenaiva kāraṇenāsau narmadeśvara ucyate // (68.2) Par.?
yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ / (69.1) Par.?
snātvā caiva mahādevam aśvamedhaphalaṃ labhet // (69.2) Par.?
dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam / (70.1) Par.?
triḥsaptapūrvajāstasya svarge modanti pāṇḍava // (70.2) Par.?
yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa / (71.1) Par.?
pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam // (71.2) Par.?
suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira / (72.1) Par.?
dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet // (72.2) Par.?
aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ / (73.1) Par.?
narmadeśvaramāsādya prāpnuyājjanmanaḥ phalam // (73.2) Par.?
agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa / (74.1) Par.?
tasya vyādhibhayaṃ na syāt saptajanmasu bhārata // (74.2) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / (75.1) Par.?
anivartikā gatis tasya rudraloke bhaviṣyati // (75.2) Par.?
eṣa te vidhir uddiṣṭas tasyotpattir narottama / (76.1) Par.?
purāṇe vihitā tāta saṃjñā tasya tu vistarāt // (76.2) Par.?
etaṃ kīrtayate yastu narmadeśvarasambhavam / (77.1) Par.?
bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet // (77.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ // (78.1) Par.?
Duration=0.28640007972717 secs.