Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchecca rājendra kapilātīrthamuttamam / (1.2) Par.?
snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama / (2.2) Par.?
narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me // (2.3) Par.?
yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam / (3.1) Par.?
sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho // (3.2) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
śṛṇu vakṣye'dya te rājankapilātīrthamuttamam / (4.2) Par.?
yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata // (4.3) Par.?
purā kṛtayugasyādau brahmā lokapitāmahaḥ / (5.1) Par.?
utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham // (5.2) Par.?
japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati / (6.1) Par.?
jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā // (6.2) Par.?
agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī / (7.1) Par.?
agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā // (7.2) Par.?
agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ / (8.1) Par.?
sarvalakṣaṇasampūrṇā ghaṇṭālalitaniḥsvanā // (8.2) Par.?
dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām / (9.1) Par.?
brahmā lokagurustāta praṇamyedam uvāca ha // (9.2) Par.?
namaste kapile puṇye sarvalokanamaskṛte / (10.1) Par.?
maṅgalye maṅgale devi triṣu lokeṣvanupame // (10.2) Par.?
tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane / (11.1) Par.?
umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ // (11.2) Par.?
vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane / (12.1) Par.?
kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca // (12.2) Par.?
kālarātristu bhūtānāṃ kumārī parameśvarī / (13.1) Par.?
tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca // (13.2) Par.?
saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā / (14.1) Par.?
nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare // (14.2) Par.?
evaṃ stutā tu mānena kapilā parameṣṭhinā / (15.1) Par.?
tamuvāca mahābhāgaṃ prahṛṣya padmasambhavam // (15.2) Par.?
prasannā tava vākyena devadeva jagadguro / (16.1) Par.?
kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha // (16.2) Par.?
brahmovāca / (17.1) Par.?
jagaddhitāya janitā mayā tvaṃ parameśvari / (17.2) Par.?
svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā // (17.3) Par.?
sarvadevamayī tvaṃ tu sarvalokamayī tathā / (18.1) Par.?
vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape // (18.2) Par.?
evamuktvā tato devī brahmāṇaṃ parameśvarī / (19.1) Par.?
vandyamānā suraiḥ siddhair ājagāma dharātalam // (19.2) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
yadāyāteha sā tāta brāhmaṇo vacanācchubhā / (20.2) Par.?
tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ // (20.3) Par.?
kathaṃ vā saṃsthitāgatya kapilā sā dvijottama / (21.1) Par.?
tīrthe vā hyūṣare kṣetra etanme kathaya dvija // (21.2) Par.?
mārkaṇḍeya uvāca / (22.1) Par.?
sā tadā brahmaṇā coktā dhātrā lokasya bhārata / (22.2) Par.?
brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm // (22.3) Par.?
tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā / (23.1) Par.?
cacāra pṛthivīṃ sarvāṃ saśailavanakānanām // (23.2) Par.?
tadāprabhṛti rājendra kapilātīrtham uttamam / (24.1) Par.?
sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam // (24.2) Par.?
tattīrthe vidhivat snātvā kapilāyāḥ prayacchati / (25.1) Par.?
pṛthvī tena bhaveddattā saśailavanakānanā // (25.2) Par.?
tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame / (26.1) Par.?
tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ // (26.2) Par.?
bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā / (27.1) Par.?
te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama // (27.2) Par.?
mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ / (28.1) Par.?
dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī // (28.2) Par.?
sahasrakiraṇau devau candrādityau sulocanau / (29.1) Par.?
nāsikāmadhyagaścaiva māruto nṛpasattama // (29.2) Par.?
lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau / (30.1) Par.?
naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ // (30.2) Par.?
kambalo 'dhigatas tāta pāśadhṛg varuṇas tathā / (31.1) Par.?
yamaśca bhagavāndeva āśritya codaraṃ śritaḥ // (31.2) Par.?
khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ / (32.1) Par.?
evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa // (32.2) Par.?
ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ / (33.1) Par.?
prātar utthāya yastasyāḥ kurute tu pradakṣiṇām // (33.2) Par.?
pradakṣiṇā kṛtā tena saśailavanakānanā / (34.1) Par.?
kapilāpañcagavyena yaḥ snāpayati śaṅkaram // (34.2) Par.?
upavāsaparo yastu tasmiṃstīrthe narādhipa / (35.1) Par.?
snātvā hyuktavidhānena tarpayet pitṛdevatāḥ // (35.2) Par.?
tasya te vaṃśajāḥ sarve daśa pūrve daśāpare / (36.1) Par.?
tṛptā rohanti vai svarge dhyāyanto 'sya manorathān // (36.2) Par.?
eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama / (37.1) Par.?
tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi // (37.2) Par.?
dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam / (38.1) Par.?
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // (38.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.17442393302917 secs.