Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3923
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra pippaleśvaramuttamam / (1.2) Par.?
yatra siddho mahāyogī pippalādo mahātapāḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
pippalādasya caritaṃ śrotumicchāmyahaṃ vibho / (2.2) Par.?
māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ // (2.3) Par.?
kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ / (3.1) Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha // (3.2) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
mithilāstho mahābhāgo vedavedāṅgapāragaḥ / (4.2) Par.?
yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ // (4.3) Par.?
tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ / (5.1) Par.?
sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ // (5.2) Par.?
pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ / (6.1) Par.?
nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā // (6.2) Par.?
bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ / (7.1) Par.?
cacāra ca tapaḥ so 'pi paralokasukhepsayā // (7.2) Par.?
cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ / (8.1) Par.?
kasmiṃścit samaye sātha snātāhani rajasvalā // (8.2) Par.?
antarvāso dhṛtavatī dṛṣṭvā karpaṭakaṃ rahaḥ / (9.1) Par.?
yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ // (9.2) Par.?
svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat / (10.1) Par.?
virājitena tapasā siddhaṃ tadanalaprabham // (10.2) Par.?
yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam / (11.1) Par.?
cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ // (11.2) Par.?
niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ / (12.1) Par.?
niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt // (12.2) Par.?
prātar anveṣayāmāsa munirvastramitastataḥ / (13.1) Par.?
tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho / (13.2) Par.?
kena kāryaṃ tava tathā vadasva mama tattvataḥ // (13.3) Par.?
yājñavalkya uvāca / (14.1) Par.?
apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi / (14.2) Par.?
sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate // (14.3) Par.?
tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa / (15.1) Par.?
tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat // (15.2) Par.?
tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ / (16.1) Par.?
nipapāta tadā bhūmau chinnamūla iva drumaḥ // (16.2) Par.?
kimetaditi setyuktvā hyākāśamiva nirmalā / (17.1) Par.?
āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā // (17.2) Par.?
vadasva kāraṇaṃ tāta guhyād guhyataraṃ yadi / (18.1) Par.?
pratīkāro 'sya yenaiva vimṛśya kriyate tvarā // (18.2) Par.?
tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam / (19.1) Par.?
provāca sādhvasamanā yattacchṛṇu nareśvara // (19.2) Par.?
nātra doṣo 'sti te kaścinmama caiva śubhavrate / (20.1) Par.?
tavodare tu garbho yastatra daivaṃ parāyaṇam // (20.2) Par.?
tasya tattvena rakṣā ca tvayā kāryā sadaiva hi / (21.1) Par.?
vināśī naiva kartavyo yāvatkālasya paryayaḥ // (21.2) Par.?
tatheti vrīḍitā sādhvī dūyamānena cetasā / (22.1) Par.?
apālayacca taṃ garbhaṃ yāvatputro hyajāyata // (22.2) Par.?
jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā / (23.1) Par.?
aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt // (23.2) Par.?
yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca / (24.1) Par.?
tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā // (24.2) Par.?
evamuktvā gatā sā tu brāhmaṇī nṛpasattama / (25.1) Par.?
tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam // (25.2) Par.?
pāṇipādau vinikṣipya nikuñcya nayane śubhe / (26.1) Par.?
āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ // (26.2) Par.?
tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye / (27.1) Par.?
ākampitā mahotpātaiḥ saśailavanakānanā // (27.2) Par.?
tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham / (28.1) Par.?
na jahāti nagaśchāyāṃ pānārthāya tataḥ param / (28.2) Par.?
apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata // (28.3) Par.?
evaṃ sa vardhitas tatra kumāro nijacetasi / (29.1) Par.?
cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram // (29.2) Par.?
tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ / (30.1) Par.?
papāta sahasā bhūmau śanaiścārī śanaiścaraḥ // (30.2) Par.?
uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā / (31.1) Par.?
kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune // (31.2) Par.?
caranvai gaganād yena pātito dharaṇītale / (32.1) Par.?
sauriṇā hyevamuktastu pippalādo mahāmuniḥ // (32.2) Par.?
krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa / (33.1) Par.?
pitṛmātṛvihīnasya mama bālasya durmate / (33.2) Par.?
pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ // (33.3) Par.?
śanaiścara uvāca / (34.1) Par.?
krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī / (34.2) Par.?
muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ // (34.3) Par.?
pippalāda uvāca / (35.1) Par.?
adyaprabhṛti bālānāṃ varṣād ā ṣoḍaśādgraha / (35.2) Par.?
pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ // (35.3) Par.?
evamastviti coktvā sa jagāma punarāgataḥ / (36.1) Par.?
devamārgaṃ śanaiścārī praṇamya ṛṣisattamam // (36.2) Par.?
gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ / (37.1) Par.?
vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ // (37.2) Par.?
āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam / (38.1) Par.?
kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti // (38.2) Par.?
tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā / (39.1) Par.?
hutabhuksadṛśākārā kiṃ karomīti cābravīt // (39.2) Par.?
śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān / (40.1) Par.?
avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam // (40.2) Par.?
kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija / (41.1) Par.?
śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet // (41.2) Par.?
tasyāstadvacanaṃ śrutvā pippalādo mahātapāḥ / (42.1) Par.?
krodhasaṃraktanayana idaṃ vacanam abravīt // (42.2) Par.?
mahatā krodhavegena mayā tvaṃ cintitā śubhe / (43.1) Par.?
pitā me yājñavalkyaśca tasya tvaṃ pata māciram // (43.2) Par.?
evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam / (44.1) Par.?
mithilāstho mahāprājñastapastepe mahāmanāḥ // (44.2) Par.?
yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham / (45.1) Par.?
yājñavalkyo mahātejā mahadbhūtamupasthitam // (45.2) Par.?
tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ / (46.1) Par.?
anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau // (46.2) Par.?
śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama / (47.1) Par.?
mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva // (47.2) Par.?
brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam / (48.1) Par.?
na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt // (48.2) Par.?
tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ / (49.1) Par.?
jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt // (49.2) Par.?
devarāja namaste 'stu mahābhūtabhayānnṛpa / (50.1) Par.?
kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ // (50.2) Par.?
tasya tadvacanaṃ śrutvā devarājo 'bravīd idam / (51.1) Par.?
na śaknomi paritrātuṃ brahmakopādahaṃ mune // (51.2) Par.?
tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ / (52.1) Par.?
jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ // (52.2) Par.?
tataḥ sa munirudvigno nirāśo jīvite nṛpa / (53.1) Par.?
anugamyamāno bhūtena agacchacchaṅkarālayam // (53.2) Par.?
tasya yogabalopeto mahādevasya pāṇḍava / (54.1) Par.?
nakhamāṃsāntare gupto yathā devo na paśyati // (54.2) Par.?
tadante cāgamad bhūtaṃ jvalanārkasamaprabham / (55.1) Par.?
muñca muñceti puruṣaṃ devadevaṃ maheśvaram // (55.2) Par.?
evamukto mahādevas tena bhūtena bhārata / (56.1) Par.?
yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā // (56.2) Par.?
saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim / (57.1) Par.?
uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune // (57.2) Par.?
tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam / (58.1) Par.?
kimasya tvaṃ mahābhūta kariṣyasi vadasva me // (58.2) Par.?
kṛtyovāca / (59.1) Par.?
krodhāviṣṭena deveśa pippalādena cintitā / (59.2) Par.?
asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho // (59.3) Par.?
etacchrutvā mahādevo bhūtasya vadanāccyutam / (60.1) Par.?
kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit // (60.2) Par.?
yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira / (61.1) Par.?
visarjayitvā deveśastatraivāntaradhīyata // (61.2) Par.?
preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ / (62.1) Par.?
pitṛmātṛsamudvigno narmadātaṭamāśritaḥ // (62.2) Par.?
ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa / (63.1) Par.?
toṣayāmāsa deveśamumayā saha śaṅkaram // (63.2) Par.?
tatastattapasā tuṣṭaḥ śaṅkaro vākyamabravīt // (64.1) Par.?
īśvara uvāca / (65.1) Par.?
parituṣṭo 'smi te vipra tapasānena suvrata / (65.2) Par.?
varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham // (65.3) Par.?
pippalāda uvāca / (66.1) Par.?
yadi me bhagavāṃs tuṣṭo yadi deyo varo mama / (66.2) Par.?
atra saṃnihito deva tīrthe bhava maheśvara // (66.3) Par.?
evamuktastathetyuktvā pippalādaṃ mahāmunim / (67.1) Par.?
jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ // (67.2) Par.?
pippalādo gate deve snātvā tatra mahāmbhasi / (68.1) Par.?
sthāpayitvā mahādevaṃ jagāmottaraparvatam // (68.2) Par.?
tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa / (69.1) Par.?
tarpayitvā pitṝn devān pūjayecca maheśvaram // (69.2) Par.?
aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam / (70.1) Par.?
mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā // (70.2) Par.?
atha yo bhojayed viprān pitṝn uddiśya bhārata / (71.1) Par.?
tasya te dvādaśābdāni modante divi tarpitāḥ // (71.2) Par.?
saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet / (72.1) Par.?
anivartikā gatistasya rudralokāt kadācana // (72.2) Par.?
etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha / (73.1) Par.?
māhātmyaṃ pippalādasya tīrthasyotpattireva ca // (73.2) Par.?
etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam / (74.1) Par.?
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet // (74.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ // (75.1) Par.?
Duration=0.38008499145508 secs.