Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3924
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra vimaleśvaram uttamam / (1.2) Par.?
tatra devaśilā ramyā svayaṃ devair vinirmitā // (1.3) Par.?
tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa / (2.1) Par.?
svalpenāpi hi dānena tasya cānto na vidyate // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kāni dānāni viprendra śastāni dharaṇītale / (3.2) Par.?
yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ // (3.3) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
suvarṇaṃ rajataṃ tāmraṃ maṇimauktikameva ca / (4.2) Par.?
bhūmidānaṃ ca godānaṃ mocayat paśubhānnaram // (4.3) Par.?
tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam / (5.1) Par.?
rudraloke vaset tāvad yāvad ā bhūtasamplavam // (5.2) Par.?
tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm / (6.1) Par.?
tatra snātvārcayeddevaṃ tejorāśiṃ divākaram // (6.2) Par.?
ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet / (7.1) Par.?
yajurvedasya japanād ṛgvedasya tathaiva ca // (7.2) Par.?
akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram / (8.1) Par.?
ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ // (8.2) Par.?
tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān / (9.1) Par.?
tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ // (9.2) Par.?
anāśakenāgnigatyā jale vā dehapātanāt / (10.1) Par.?
tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim // (10.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama / (11.1) Par.?
vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama / (12.2) Par.?
pāpebhyo vipramucyante kena tatsādhanaṃ vada // (12.3) Par.?
śrīmārkaṇḍeya uvāca / (13.1) Par.?
tilodakī tilasnāyī kāmakrodhavivarjitaḥ / (13.2) Par.?
brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim // (13.3) Par.?
saṅgrāme sadgatiṃ tāta kṣatriyo nidhane labhet / (14.1) Par.?
tadabhāvānmahāprājña sevamāno labhed iti // (14.2) Par.?
vyādhigrahagṛhīto vā vṛddho vā vikalendriyaḥ / (15.1) Par.?
ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet // (15.2) Par.?
vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet / (16.1) Par.?
jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet // (16.2) Par.?
śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram / (17.1) Par.?
vimucya nānyathā pāpaḥ patate narake dhruvam // (17.2) Par.?
athavā praṇavāśakto dvijebhyo gurave tathā / (18.1) Par.?
pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān // (18.2) Par.?
śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān / (19.1) Par.?
teṣāṃ caivopadeśena karīṣāgniṃ prasādhayet // (19.2) Par.?
evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ / (20.1) Par.?
patanti narake ghore yathāndho girigahvare // (20.2) Par.?
ye śāstravidhimutsṛjya vartante kāmacārataḥ / (21.1) Par.?
kṛmiyoniṃ prapadyante teṣāṃ piṇḍo na ca kriyā // (21.2) Par.?
śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ / (22.1) Par.?
aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira // (22.2) Par.?
pratyekaṃ vā patantyete magnā narakasāgare / (23.1) Par.?
durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa // (23.2) Par.?
tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ / (24.1) Par.?
saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ // (24.2) Par.?
ajñānatimirāndhasya jñānāṃjanaśalākayā // (25.1) Par.?
yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ / (26.1) Par.?
etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama // (26.2) Par.?
tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā / (27.1) Par.?
narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā // (27.2) Par.?
tārayet sarvabhūtāni sthāvarāṇi carāṇi ca / (28.1) Par.?
sarvadevādhidevena īśvareṇa mahātmanā // (28.2) Par.?
lokānāṃ ca hitārthāya mahāpuṇyāvatāritā / (29.1) Par.?
mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam // (29.2) Par.?
rudradehādviniṣkrāntā tena puṇyatamā hi sā / (30.1) Par.?
prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ // (30.2) Par.?
etanmantraṃ japettāta snānasya labhate phalam / (31.1) Par.?
namaḥ puṇyajale devi namaḥ sāgaragāmini // (31.2) Par.?
namo'stu pāpanirmoce namo devi varānane // (32.1) Par.?
namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte / (33.1) Par.?
namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani // (33.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ // (34.1) Par.?
Duration=0.21615409851074 secs.