Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram / (1.2) Par.?
rājñā cottānapādena ṛṣidevasamāgame // (1.3) Par.?
uttānapāda uvāca / (2.1) Par.?
idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param / (2.2) Par.?
guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara // (2.3) Par.?
śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā / (3.1) Par.?
māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho // (3.2) Par.?
īśvara uvāca / (4.1) Par.?
āsītpurā mahāvīryo dānavo baladarpitaḥ / (4.2) Par.?
martye na tādṛśaḥ kaścid vikrameṇa balena vā // (4.3) Par.?
sūnur brahmasutasyāyam andhako nāma durmadaḥ / (5.1) Par.?
nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam // (5.2) Par.?
hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate / (6.1) Par.?
bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā // (6.2) Par.?
etasminn andhakaḥ kāle cintayāmāsa bhārata / (7.1) Par.?
toṣayāmi mahādevaṃ yena sānugraho bhavet // (7.2) Par.?
prārthayāmi varaṃ divyaṃ yo me manasi vartate / (8.1) Par.?
paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt // (8.2) Par.?
revātaṭaṃ samāsādya dānavastapasi sthitaḥ / (9.1) Par.?
ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam // (9.2) Par.?
divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ / (10.1) Par.?
dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ // (10.2) Par.?
tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat / (11.1) Par.?
caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ // (11.2) Par.?
kopīha nedṛśa cakre tapaḥ paramadāruṇam / (12.1) Par.?
asthicarmāvaśeṣo 'sau yāvattiṣṭhati bhārata // (12.2) Par.?
tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā / (13.1) Par.?
devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā // (13.2) Par.?
tāvaddevasamīpasthā umā vacanam abravīt / (14.1) Par.?
ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ // (14.2) Par.?
caturvarṣasahasrāṇi vyatīyuḥ parameśvara / (15.1) Par.?
na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā // (15.2) Par.?
avajñāṃ kuruṣe deva kimatra niyamānvite / (16.1) Par.?
sarvasya datse śīghraṃ tvamalpena tapasā vibho // (16.2) Par.?
nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara / (17.1) Par.?
yāvannotthāpyate hyeṣa dānavo bhaktavatsala // (17.2) Par.?
īśvara uvāca / (18.1) Par.?
sādhu sādhu mahādevi sarvalakṣaṇalakṣite / (18.2) Par.?
ahaṃ taṃ na vijānāmi kliśyantaṃ dānaveśvaram // (18.3) Par.?
yogābhyāse sthito bhadre dhyāyaṃstatparamaṃ padam / (19.1) Par.?
tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ // (19.2) Par.?
umayā sahito devo gatastatra maheśvaraḥ / (20.1) Par.?
asthicarmāvaśeṣastu dṛṣṭo devena śambhunā // (20.2) Par.?
pratyuvāca prasanno 'sau devadevo maheśvaraḥ / (21.1) Par.?
bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam // (21.2) Par.?
īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam / (22.1) Par.?
varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate // (22.2) Par.?
andhaka uvāca / (23.1) Par.?
yadi tuṣṭo 'si me deva varado yadi śaṅkara / (23.2) Par.?
surān sarvān vijeṣyāmi tvatprasādān maheśvara // (23.3) Par.?
īśvara uvāca / (24.1) Par.?
svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana / (24.2) Par.?
asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate // (24.3) Par.?
anyaṃ kimapi yācasva yaste manasi vartate / (25.1) Par.?
svarge vā yadi vā martye pātāleṣu ca saṃsthitān // (25.2) Par.?
martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān / (26.1) Par.?
kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā // (26.2) Par.?
devasya vacanaṃ śrutvā so 'ndhako vimanāḥ sthitaḥ / (27.1) Par.?
vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā // (27.2) Par.?
niśvāsaṃ paramaṃ muktvā nipapāta dharātale / (28.1) Par.?
mūlacchinno yathā vṛkṣo nirucchvāsas tadābhavat // (28.2) Par.?
mūrcchāpannaṃ tato dṛṣṭvā devī vacanam abravīt / (29.1) Par.?
yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara // (29.2) Par.?
bhaktānupekṣamāṇasya tavākīrtir bhaviṣyati // (30.1) Par.?
īśvara uvāca / (31.1) Par.?
yadi dāsye varaṃ devi icchābhūtaṃ kadācana / (31.2) Par.?
tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi // (31.3) Par.?
uccatvamāpto deveśi anyānapi surāsurān // (32.1) Par.?
devyuvāca / (33.1) Par.?
kamapyupāyamāśritya utthāpaya maheśvara / (33.2) Par.?
viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada // (33.3) Par.?
īśvara uvāca / (34.1) Par.?
upāyaḥ śobhano devi yo me manasi vartate / (34.2) Par.?
tamevāsmai pradāsyāmi yastvayā kathito varaḥ // (34.3) Par.?
tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam / (35.1) Par.?
tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ // (35.2) Par.?
śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam / (36.1) Par.?
viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam // (36.2) Par.?
sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet / (37.1) Par.?
dadāmīti varaṃ tubhyaṃ manyase yadi cāsura // (37.2) Par.?
viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā // (38.1) Par.?
andhaka uvāca / (39.1) Par.?
bhavatvevam iti prāha balamāsthāya kevalam / (39.2) Par.?
viṣṇuvarjaṃ vijeṣye 'haṃ svabalena maheśvara // (39.3) Par.?
kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ / (40.1) Par.?
gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam // (40.2) Par.?
vṛṣapuṃgavam āruhya devo 'sāvumayā saha / (41.1) Par.?
varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata // (41.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe andhakavarapradānavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.15954804420471 secs.