Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3927
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
sa dānavo varaṃ labdhvā jagāma svapuraṃ prati / (1.2) Par.?
dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ // (1.3) Par.?
udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ / (2.1) Par.?
panasairbakulaiścaivāmrātairāmraiśca campakaiḥ // (2.2) Par.?
aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ / (3.1) Par.?
nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam // (3.2) Par.?
devatāyatanair divyair dhvajamālāsuśobhitaiḥ / (4.1) Par.?
vedādhyayananirghoṣair maṅgalādyair vināditam // (4.2) Par.?
prāviśadbhavane divye kāñcane rukmamālini / (5.1) Par.?
apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān // (5.2) Par.?
tato jayapradān sarvān itaścetaśca dhāvataḥ / (6.1) Par.?
hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ // (6.2) Par.?
kecit toraṇam ābadhya kecit puṣpāṇyavākiran / (7.1) Par.?
mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati // (7.2) Par.?
pure janāśca dṛśyante bhājanairannapūritaiḥ / (8.1) Par.?
pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ // (8.2) Par.?
sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ / (9.1) Par.?
mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ // (9.2) Par.?
amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca / (10.1) Par.?
vardhāpayanti te sarve ye kecit puravāsinaḥ // (10.2) Par.?
hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ / (11.1) Par.?
dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān // (11.2) Par.?
tathaiva vividhān kośāṃs tatra kāñcanapūritān / (12.1) Par.?
mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā // (12.2) Par.?
sa evamandhakas tatra kiyantaṃ kālamāvasat / (13.1) Par.?
hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata // (13.2) Par.?
varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ / (14.1) Par.?
ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ // (14.2) Par.?
śakra uvāca / (15.1) Par.?
kathamāgamanaṃ vo 'tra sarveṣām api nākinām / (15.2) Par.?
kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham // (15.3) Par.?
tataste hyamarāḥ sarve śakram etad vaco 'bruvan // (16.1) Par.?
devā ūcuḥ / (17.1) Par.?
suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ / (17.2) Par.?
ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param // (17.3) Par.?
tattvaṃ cintaya deveśa ka upāyo vidhīyatām / (18.1) Par.?
itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ // (18.2) Par.?
mantrayanti ca yāvad vai tāvaccāramukheritam / (19.1) Par.?
jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt // (19.2) Par.?
ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ / (20.1) Par.?
durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa // (20.2) Par.?
svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ / (21.1) Par.?
durgamaṃ śatruvargasya tadā pārthivasattama // (21.2) Par.?
praviveśāsurastatra līlayā svagṛhe yathā / (22.1) Par.?
vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau // (22.2) Par.?
upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe / (23.1) Par.?
āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam // (23.2) Par.?
śakra uvāca / (24.1) Par.?
kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me / (24.2) Par.?
yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava // (24.3) Par.?
andhaka uvāca / (25.1) Par.?
nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara / (25.2) Par.?
svakīyaṃ darśayasvādya svargaśṛṅgārabhūṣitam // (25.3) Par.?
airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam / (26.1) Par.?
urvaśyādīni ratnāni mama darśaya gopate // (26.2) Par.?
pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ / (27.1) Par.?
vāditrāṇi ca sarvāṇi darśayasva śacīpate // (27.2) Par.?
tasya tadvacanaṃ śrutvā śakraś cintitavān idam / (28.1) Par.?
yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit // (28.2) Par.?
nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ / (29.1) Par.?
bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ // (29.2) Par.?
raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam / (30.1) Par.?
upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ // (30.2) Par.?
urvaśyādyā apsaraso gītavāditrayogataḥ / (31.1) Par.?
nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa // (31.2) Par.?
na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā / (32.1) Par.?
śacīṃ prati manastasya sakāmamabhavannṛpa // (32.2) Par.?
gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati / (33.1) Par.?
tataḥ pravavṛte yuddhamandhakasya suraiḥ saha // (33.2) Par.?
tena devagaṇāḥ sarve dhvastāḥ pārthivasattama / (34.1) Par.?
saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ // (34.2) Par.?
saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ / (35.1) Par.?
sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani // (35.2) Par.?
yathā siṃhogajān sarvān vicitya vicared vanam / (36.1) Par.?
tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ // (36.2) Par.?
bālo 'dhipo yathā grāme svecchayā pīḍayejjanān / (37.1) Par.?
svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt // (37.2) Par.?
gataṃ na paśyaty ātmānaṃ prajāsaṃtāpanena ca / (38.1) Par.?
gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ // (38.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.23421192169189 secs.