UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3929
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1)
Par.?
kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ / (1.2)
Par.?
sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ // (1.3)
Par.?
śrīmaheśa uvāca / (2.1)
Par.?
praviṣṭo dānavo yatra kathayāmi narādhipa / (2.2)
Par.?
pātālalokamāśritya kanyā vidhvaṃsate tu saḥ // (2.3)
Par.?
tatra sthitaṃ taṃ vijñāya cāpamādāya keśavaḥ / (3.1)
Par.?
vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan // (3.2)
Par.?
dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe / (4.1)
Par.?
vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā // (4.2)
Par.?
tato 'sau cintayāmāsa kena bāṇo visarjitaḥ / (5.1)
Par.?
kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam // (5.2)
Par.?
tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ / (6.1)
Par.?
sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam // (6.2)
Par.?
andhaka uvāca / (7.1)
Par.?
na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ / (7.2) Par.?
na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt // (7.3)
Par.?
āgacchati yathā bhakṣyaṃ mārjārasya ca mūṣikaḥ / (8.1)
Par.?
na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ // (8.2)
Par.?
ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe / (9.1)
Par.?
ahamanveṣayiṣyāmi kila yāsyāmi te gṛham // (9.2)
Par.?
upanīto 'si kālena saṅgrāme mama keśava / (10.1)
Par.?
ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ // (10.2)
Par.?
na bhavanti pumāṃsaste striyastāś caiva keśava / (11.1)
Par.?
paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha // (11.2)
Par.?
vadato dānavendrasya na cukopa sa keśavaḥ / (12.1)
Par.?
ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ // (12.2)
Par.?
dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa / (13.1)
Par.?
sa kṛṣṇena padākṣiptaḥ patitaḥ pṛthivītale // (13.2)
Par.?
muhūrtātsa samāśvasya utthāyedaṃ vyacintayat / (14.1)
Par.?
aśakto dvandvayuddhāya tataḥ sāma prayuktavān / (14.2)
Par.?
pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ // (14.3)
Par.?
andhaka uvāca / (15.1)
Par.?
jaya kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ / (15.2)
Par.?
hṛṣīkeśa jagaddhātre acyutāya mahātmane // (15.3)
Par.?
namaḥ paṅkajanābhāya namaḥ paṅkajamāline / (16.1)
Par.?
janārdanāya śrīśāya śrīpate pītavāsase // (16.2)
Par.?
govindāya namo nityaṃ namo jaladhiśāyine / (17.1)
Par.?
namaḥ karālavaktrāya narasiṃhāya nādine // (17.2)
Par.?
śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte / (18.1)
Par.?
namo vāmanarūpāya yajñarūpāya te namaḥ // (18.2)
Par.?
namo varāharūpāya krāntalokatrayāya ca / (19.1)
Par.?
vyāptāśeṣadigantāya keśavāya namonamaḥ // (19.2)
Par.?
vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine / (20.1)
Par.?
lakṣmyālaya suraśreṣṭha namaste suranāyaka // (20.2)
Par.?
viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate / (21.1)
Par.?
prajāpaterjagaddhātus teṣām api namāmyaham // (21.2)
Par.?
samastabhūtadevasya vāsudevasya dhīmataḥ / (22.1)
Par.?
praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham // (22.2)
Par.?
tasya yajñavarāhasya viṣṇoramitatejasaḥ / (23.1)
Par.?
praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham // (23.2)
Par.?
guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ / (24.1)
Par.?
kāruṇyāmbunidhe deva sarvabhaktipriyāya ca // (24.2)
Par.?
śrībhagavān uvāca / (25.1)
Par.?
tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam / (25.2)
Par.?
dadāmi te varaṃ nūnamapi trailokyadurlabham // (25.3)
Par.?
andhaka uvāca / (26.1)
Par.?
yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam / (26.2)
Par.?
tadā dadasva me deva yuddhaṃ paramaśobhanam / (26.3)
Par.?
avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān // (26.4)
Par.?
śrībhagavānuvāca / (27.1)
Par.?
kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ / (27.2)
Par.?
na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka // (27.3)
Par.?
yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ / (28.1)
Par.?
tato gacchasva yuddhāya devaṃ prati maheśvaram // (28.2)
Par.?
andhaka uvāca / (29.1)
Par.?
na tatra sidhyate kāryaṃ devaṃ prati maheśvaram // (29.2)
Par.?
śrībhagavān uvāca / (30.1)
Par.?
putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca // (30.2)
Par.?
vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam / (31.1)
Par.?
kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava // (31.2)
Par.?
viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ / (32.1)
Par.?
kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ // (32.2)
Par.?
dhūnite tatra śikhare kampitaṃ bhuvanatrayam / (33.1)
Par.?
nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ // (33.2)
Par.?
catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate / (34.1)
Par.?
nipeturulkāpātāśca pādapā apyanekaśaḥ // (34.2)
Par.?
umayā sahito devo vismayaṃ paramaṃ gataḥ / (35.1)
Par.?
gāḍhamāliṅgya girijā devaṃ vacanam abravīt // (35.2)
Par.?
kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā / (36.1)
Par.?
kimarthaṃ kampate nāgo martyaḥ pātālameva ca / (36.2)
Par.?
kiṃ vā yugakṣayo deva tanmamākhyātum arhasi // (36.3)
Par.?
īśvara uvāca / (37.1)
Par.?
kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ / (37.2)
Par.?
lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam // (37.3)
Par.?
kailāsamāśrito yena supto 'haṃ yena bodhitaḥ / (38.1)
Par.?
taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi // (38.2)
Par.?
cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ / (39.1)
Par.?
upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt // (39.2)
Par.?
āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha / (40.1)
Par.?
rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam // (40.2)
Par.?
keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ / (41.1)
Par.?
kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ // (41.2)
Par.?
dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ / (42.1)
Par.?
kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ // (42.2)
Par.?
āmalasārake 'nye 'pi anye 'pi kalaśe sthitāḥ / (43.1)
Par.?
riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam // (43.2)
Par.?
rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ / (44.1)
Par.?
niryayau dānavo yatra kopāviṣṭo maheśvaraḥ // (44.2)
Par.?
tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate / (45.1)
Par.?
śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave // (45.2)
Par.?
dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān / (46.1)
Par.?
śarāsaneṇa tatraiva andhakaśchāditas tadā // (46.2)
Par.?
na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ / (47.1)
Par.?
āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati // (47.2)
Par.?
dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ / (48.1)
Par.?
rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt // (48.2)
Par.?
tato devādhidevo 'sau vāruṇāstramayo 'jayat / (49.1)
Par.?
vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā // (49.2)
Par.?
dānavena tadā muktaṃ vāyavyāstraṃ raṇājire / (50.1)
Par.?
vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam // (50.2)
Par.?
devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā / (51.1)
Par.?
mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ // (51.2)
Par.?
dānavena tato muktaṃ garuḍāstraṃ ca līlayā / (52.1)
Par.?
gāruḍāstraṃ ca tad dṛṣṭvā sārpaṃ naiva vyadṛśyata // (52.2)
Par.?
tato devādhidevena nārasiṃhaṃ visarjitam / (53.1)
Par.?
nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam // (53.2)
Par.?
astramastreṇa śamyeta na bādhyeta parasparam / (54.1)
Par.?
mahad yuddham abhūt tātasurāsurabhayaṃkaram // (54.2)
Par.?
cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ / (55.1)
Par.?
vatsadantaistathā bhallaiḥ karṇikāraiśca śobhanaiḥ // (55.2)
Par.?
evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ / (56.1)
Par.?
tadā jvālākarālāśca khaḍganārācatomarāḥ // (56.2)
Par.?
vṛṣāṅkena vimuktāstu samare dānavaṃ prati / (57.1)
Par.?
na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva // (57.2)
Par.?
āyudhāni tatastyaktvā bāhuyuddham upasthitau / (58.1)
Par.?
karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ / (58.2)
Par.?
raṇaprayogairyudhyantau yuyudhāte śivāndhakau // (58.3)
Par.?
śrīmārkaṇḍeya uvāca / (59.1)
Par.?
andhakaṃ prati deveśaścintayāmāsa nigraham / (59.2)
Par.?
haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ // (59.3)
Par.?
sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale / (60.1)
Par.?
ūrdhvabāhuradhovaktro dānavo nṛpasattama // (60.2)
Par.?
krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā / (61.1)
Par.?
kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ // (61.2)
Par.?
nispandaścābhavad devo mūrcchāyukto maheśvaraḥ / (62.1)
Par.?
mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ // (62.2)
Par.?
hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā / (63.1)
Par.?
kiṃ karomi kathaṃ karma kasminsthāne tu mocaye // (63.2)
Par.?
gṛhītvā devamutsaṅge gataḥ kailāsaparvatam / (64.1)
Par.?
śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭ tataḥ // (64.2)
Par.?
śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ / (65.1)
Par.?
tāvaddadarśa cātmānaṃ svakīyabhavanasthitam // (65.2)
Par.?
parābhavaḥ kṛto
madyaṃ kathaṃ tena durātmanā / (66.1)
Par.?
krodhavegasamāviṣṭo niryayau dānavaṃ prati // (66.2)
Par.?
āyasīṃ laguḍīṃ gṛhya prabhur bhārasahasrajām / (67.1)
Par.?
dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani // (67.2)
Par.?
khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe / (68.1)
Par.?
devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave // (68.2)
Par.?
dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt / (69.1)
Par.?
tataḥ sa tāḍitastena rudhirodgāramudvaman // (69.2)
Par.?
patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ / (70.1)
Par.?
punaśca devadevena śūlena dvidalīkṛtaḥ // (70.2)
Par.?
śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā / (71.1)
Par.?
ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ // (71.2)
Par.?
te te sarve samuttasthur dānavāḥ śāstrapāṇayaḥ / (72.1)
Par.?
vyākulastu tato devo dānavena tarasvinā // (72.2)
Par.?
devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā / (73.1)
Par.?
āyātā bhīṣaṇākārā nānāyudhavirājitā // (73.2)
Par.?
mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā / (74.1)
Par.?
ādeśo dīyatāṃ deva ko yāsyati yamālayam // (74.2)
Par.?
īśvara uvāca / (75.1)
Par.?
pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca / (75.2)
Par.?
nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram // (75.3)
Par.?
nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari / (76.1)
Par.?
evamuktā tu sā durgā papau ca rudhiraṃ tataḥ // (76.2)
Par.?
nihatā dānavāḥ sarve deveśena sahasraśaḥ / (77.1)
Par.?
andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān / (77.2)
Par.?
tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram // (77.3)
Par.?
andhaka uvāca / (78.1)
Par.?
jayasva devadeveśa umārdhārdhāśarīradhṛk / (78.2)
Par.?
namaste devadeveśa sarvāya triguṇātmane // (78.3)
Par.?
vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara / (79.1)
Par.?
jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te // (79.2)
Par.?
namo ḍamaruhastāya namaḥ kapālamāline / (80.1)
Par.?
smaradehavināśāya maheśāya namo 'stu te // (80.2)
Par.?
pūṣṇo dantanipātāya gaṇanāthāya te namaḥ / (81.1)
Par.?
jaya svarūpadehāya arūpabahurūpiṇe // (81.2)
Par.?
uttamāṅgavināśāya viriñcerapi śaṅkara / (82.1)
Par.?
śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe // (82.2)
Par.?
tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca / (83.1)
Par.?
tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā // (83.2)
Par.?
sauristvaṃ devadeveśa bhūmiputras tathaiva ca / (84.1)
Par.?
ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca // (84.2)
Par.?
evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ / (85.1)
Par.?
saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram // (85.2)
Par.?
īśvara uvāca / (86.1)
Par.?
sādhu sādhu mahāsattva varaṃ yācasva dānava / (86.2)
Par.?
dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam // (86.3)
Par.?
andhaka uvāca / (87.1)
Par.?
yadi tuṣṭo'si deveśa yadi deyo varo mama / (87.2)
Par.?
tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ // (87.3)
Par.?
bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ / (88.1)
Par.?
vyāghracarmottarīyaśca nāgayajñopavītakaḥ // (88.2)
Par.?
etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara // (89.1)
Par.?
īśvara uvāca / (90.1)
Par.?
dadāmi te varaṃ hyadya yastvayā yācito 'nagha / (90.2)
Par.?
gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi // (90.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'ndhakavadhatadvarapradānavarṇanaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ // (91.1)
Par.?
Duration=0.27777409553528 secs.