Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
andhakaṃ tu nihatyātha devadevo maheśvaraḥ / (1.2) Par.?
umayā sahito rudraḥ kailāsamagamannagam // (1.3) Par.?
āgatāśca tato devā brahmādyāśca savāsavāḥ / (2.1) Par.?
hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim // (2.2) Par.?
īśvara uvāca / (3.1) Par.?
upāviśantu te sarve ye kecana samāgatāḥ / (3.2) Par.?
nihato dānavo hyeṣa gīrvāṇārthe pitāmaha // (3.3) Par.?
raktena tasya me śūlaṃ nirmalaṃ naiva jāyate / (4.1) Par.?
śubhavratatapojapyarato brahmanmayā hataḥ // (4.2) Par.?
kartumicchāmyahaṃ samyak tīrthayānaṃ caturmukha / (5.1) Par.?
āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ // (5.2) Par.?
ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau / (6.1) Par.?
prabhāsādyāni tīrthāni gaṅgāsāgaramadhyataḥ // (6.2) Par.?
avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa / (7.1) Par.?
narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ // (7.2) Par.?
uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ / (8.1) Par.?
gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam // (8.2) Par.?
tatra sthitvā mahādevo devaiḥ saha mahīpate / (9.1) Par.?
bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha // (9.2) Par.?
manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām / (10.1) Par.?
tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ // (10.2) Par.?
giriṃ vivyādha śūlena bhinnaṃ tena rasātalam / (11.1) Par.?
nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit // (11.2) Par.?
devair āhvānitā tatra mahāpuṇyā ca bhāratī / (12.1) Par.?
parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī // (12.2) Par.?
dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ / (13.1) Par.?
tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam // (13.2) Par.?
saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam / (14.1) Par.?
tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ // (14.2) Par.?
tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā / (15.1) Par.?
ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca // (15.2) Par.?
śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa / (16.1) Par.?
tat toyaṃ ca gataṃ tatra yatra revā mahānadī // (16.2) Par.?
jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama / (17.1) Par.?
śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi // (17.2) Par.?
ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam / (18.1) Par.?
tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ // (18.2) Par.?
ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ / (19.1) Par.?
sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param // (19.2) Par.?
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam / (20.1) Par.?
tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ // (20.2) Par.?
rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān / (21.1) Par.?
kṣetrapālāḥ śataṃ sāṣṭaṃ tadrakṣanti prayatnataḥ // (21.2) Par.?
vighnāstasyopajāyante yastatra sthātum icchati / (22.1) Par.?
kecit kuṭumbāttatāsu vyāgrāḥ kecit kṛṣīṣu ca // (22.2) Par.?
kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ / (23.1) Par.?
parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā // (23.2) Par.?
paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ / (24.1) Par.?
anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate // (24.2) Par.?
kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā / (25.1) Par.?
mohajāleṣu yojyante evaṃ devagaṇair narāḥ // (25.2) Par.?
pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate / (26.1) Par.?
saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā // (26.2) Par.?
dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate / (27.1) Par.?
sarasvatyā bhogavatyā devanadyā viśeṣataḥ // (27.2) Par.?
ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ / (28.1) Par.?
dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ // (28.2) Par.?
devasya sannidhau bhūtvā varṇayāmāsuruttamam / (29.1) Par.?
idaṃ tīrthaṃ tu deveśa gayātīrthena te samam // (29.2) Par.?
guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / (30.1) Par.?
śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ // (30.2) Par.?
yakṣakinnaragandharvair dikpālair lokapairapi / (31.1) Par.?
nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ // (31.2) Par.?
pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ / (32.1) Par.?
devena bheditaṃ tatra śūlāgreṇa narādhipa // (32.2) Par.?
tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ / (33.1) Par.?
kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam // (33.2) Par.?
sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam / (34.1) Par.?
tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ // (34.2) Par.?
dīkṣāmantravihīno 'pi mucyate cābdikādaghāt / (35.1) Par.?
ye punarvidhivatsnānti mantraiḥ pañcabhireva ca // (35.2) Par.?
vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ / (36.1) Par.?
akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā // (36.2) Par.?
pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa / (37.1) Par.?
brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca // (37.2) Par.?
puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi / (38.1) Par.?
daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ // (38.2) Par.?
te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ / (39.1) Par.?
kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca // (39.2) Par.?
pañcarephasamāyuktaṃ kṣakāraṃ surapūjitam / (40.1) Par.?
oṅkāreṇa samāyuktam etad vedyaṃ prakīrtitam // (40.2) Par.?
yastatra kurute snānaṃ vidhiyukto jitendriyaḥ / (41.1) Par.?
tilamiśreṇa toyena tarpayet pitṛdevatāḥ // (41.2) Par.?
kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān / (42.1) Par.?
gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ // (42.2) Par.?
sa tatra phalamāpnoti śūlabhede na saṃśayaḥ / (43.1) Par.?
yastatra vidhinā yukto dadyāddānāni bhaktitaḥ // (43.2) Par.?
tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā / (44.1) Par.?
gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā // (44.2) Par.?
śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ / (45.1) Par.?
bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān // (45.2) Par.?
āsanopānahau śayyāṃ varāśvān kṣatriyas tathā / (46.1) Par.?
vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ // (46.2) Par.?
sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām / (47.1) Par.?
dānānyetāni yo dadyād brāhmaṇe vedapārage // (47.2) Par.?
śrotriye kulasampanne śuciṣmati jitendriye / (48.1) Par.?
śrutādhyayanasampanne dambhahīne kriyānvite / (48.2) Par.?
trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet // (48.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedotpattimāhātmyavarṇanaṃ nāmaikonapañcāśattamo 'dhyāyaḥ // (49.1) Par.?
Duration=0.18760704994202 secs.