Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe / (1.2) Par.?
śakratīrthaṃ suvikhyātam aśeṣāghavināśanam // (1.3) Par.?
purā śakreṇa tatraiva tapo vai duratikramam / (2.1) Par.?
prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram // (2.2) Par.?
tataḥ saṃtoṣito deva umāpatir narādhipa / (3.1) Par.?
devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau // (3.2) Par.?
labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ / (4.1) Par.?
tataḥ puṇyatamaṃ tīrthaṃ saṃjātaṃ vasudhātale // (4.2) Par.?
kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm / (5.1) Par.?
upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate // (5.2) Par.?
duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ / (6.1) Par.?
grahaśākinisambhūtair mucyate pāṇḍunandana // (6.2) Par.?
śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ / (7.1) Par.?
teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ // (7.2) Par.?
agamyāgamane caiva avāhye caiva vāhite / (8.1) Par.?
svāmimitravighāte yannaśyate nātra saṃśayaḥ // (8.2) Par.?
gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave / (9.1) Par.?
dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa // (9.2) Par.?
dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā / (10.1) Par.?
etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa // (10.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // (11.1) Par.?
Duration=0.26746892929077 secs.