UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4629
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe / (1.2)
Par.?
śakratīrthaṃ suvikhyātam aśeṣāghavināśanam // (1.3)
Par.?
purā śakreṇa tatraiva tapo vai duratikramam / (2.1)
Par.?
prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram // (2.2)
Par.?
tataḥ saṃtoṣito deva umāpatir narādhipa / (3.1) Par.?
devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau // (3.2)
Par.?
labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ / (4.1)
Par.?
tataḥ puṇyatamaṃ tīrthaṃ saṃjātaṃ vasudhātale // (4.2)
Par.?
kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm / (5.1)
Par.?
upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate // (5.2)
Par.?
duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ / (6.1)
Par.?
grahaśākinisambhūtair mucyate pāṇḍunandana // (6.2)
Par.?
śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ / (7.1)
Par.?
teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ // (7.2)
Par.?
agamyāgamane caiva avāhye caiva vāhite / (8.1)
Par.?
svāmimitravighāte yannaśyate nātra saṃśayaḥ // (8.2)
Par.?
gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave / (9.1)
Par.?
dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa // (9.2)
Par.?
dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā / (10.1)
Par.?
etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa // (10.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // (11.1)
Par.?
Duration=0.26746892929077 secs.