UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4631
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchet tu rājendra kumāreśvaram uttamam / (1.2)
Par.?
prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau // (1.3)
Par.?
ṣaṇmukhena purā tāta sarvapātakanāśanam / (2.1)
Par.?
ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa // (2.2)
Par.?
devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ / (3.1)
Par.?
ugratejā mahātmāsau saṃjātastīrthasevanāt // (3.2)
Par.?
tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe / (4.1)
Par.?
tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ // (4.2)
Par.?
kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ / (5.1)
Par.?
snāpayed girijānāthaṃ dadhidugdhena sarpiṣā // (5.2)
Par.?
gītaṃ tatra prakartavyaṃ piṇḍadānaṃ yathāvidhi / (6.1)
Par.?
brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ // (6.2)
Par.?
yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana / (7.1)
Par.?
sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa // (7.2)
Par.?
etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam / (8.1)
Par.?
kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana // (8.2)
Par.?
mṛtaḥ svargamavāpnoti satyamīśvarabhāṣitam // (9.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // (10.1)
Par.?
Duration=0.090883016586304 secs.