Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchet tu rājendra kumāreśvaram uttamam / (1.2) Par.?
prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau // (1.3) Par.?
ṣaṇmukhena purā tāta sarvapātakanāśanam / (2.1) Par.?
ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa // (2.2) Par.?
devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ / (3.1) Par.?
ugratejā mahātmāsau saṃjātastīrthasevanāt // (3.2) Par.?
tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe / (4.1) Par.?
tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ // (4.2) Par.?
kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ / (5.1) Par.?
snāpayed girijānāthaṃ dadhidugdhena sarpiṣā // (5.2) Par.?
gītaṃ tatra prakartavyaṃ piṇḍadānaṃ yathāvidhi / (6.1) Par.?
brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ // (6.2) Par.?
yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana / (7.1) Par.?
sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa // (7.2) Par.?
etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam / (8.1) Par.?
kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana // (8.2) Par.?
mṛtaḥ svargamavāpnoti satyamīśvarabhāṣitam // (9.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.090883016586304 secs.