UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4639
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
kāmeśvaraṃ tataścānyacchṛṇu pāṇḍavasattama / (1.2)
Par.?
siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ // (1.3)
Par.?
tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ / (2.1)
Par.?
pañcāmṛtena saṃsnāpya dhūpanaivedyapūjanaiḥ // (2.2)
Par.?
prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate / (3.1)
Par.?
aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira // (3.2)
Par.?
yo yena yajate tatra sa taṃ kāmamavāpnuyāt // (4.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmeśvaratīrthamāhātmyavarṇanaṃ nāmaikasaptatitamo 'dhyāyaḥ // (5.1)
Par.?
Duration=0.052021980285645 secs.